समाचारं

जापानी-स्टार्टअप "Human-Machine" इत्यनेन मानवरूपं रोबोट् विकसितं यत् स्वयमेव शरीरस्य संतुलनं स्थापयितुं शक्नोति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ३ दिनाङ्के समाचारः कृतः यत् क्योडो न्यूज इत्यस्य अनुसारं जापानी रोबोटिक्स नवीनताकम्पनी "Human-Machine" तथा रित्सुमेइकन विश्वविद्यालयः १ दिनाङ्के सार्वजनिकरूपेण स्वस्य नवीनतमं मानवरूपं रोबोट् प्रदर्शितवन्तौ।


रोबोट् दूरतः मानवेन नियन्त्रितः भवति, सः...परितः स्थितं वातावरणं पूर्वमेव न अवगन्तुंइति सतिस्वयमेव शरीरस्य संतुलनं निर्वाहयन्तु तथा सुरक्षितरूपेण संचालनं कुर्वन्तु।समाचारानुसारं कम्पनी साधयितुं प्रयततेउच्चस्थानम्खतरनाकस्थानेषु तस्य प्रयोगे स्थापयन्तु।

IT House इत्यनेन अस्य रोबोट् इत्यस्य मुख्यसूचनाः निम्नलिखितरूपेण सारांशिताः सन्ति ।

मापदण्डस्य दृष्ट्या अस्य रोबोट् इत्यस्य ऊर्ध्वता प्रायः २ मीटर्, विस्तारः ७० सेन्टिमीटर्, भारः च प्रायः ९० किलोग्रामः अस्ति ।

कार्यात्मकरूपेण अस्य रोबोट् मनुष्यैः उपयुज्यतेजॉयस्टिकहस्तपादस्य गतिं मार्गेण नियन्त्रयन्तुशरीरस्य कॅमेरा बाह्यपर्यावरणं निर्धारयन्तु। ऊर्ध्वशरीरस्य गतिः मानवेन नियन्त्रिता भवति, यत्र मनुष्याणां नियन्त्रणं असुविधा भवति, पादयोः अधः गन्तुं कठिनं च भवति तत्र कार्यं कर्तुं अधः शरीरं स्वयमेव संतुलनं धारयिष्यति

रोबोट् इत्यस्य पादौ बाह्यबलं पठन्तः संवेदकाः सन्ति ।सहसा कश्चन हस्तं कर्षति चेदपि रोबोट् स्वस्य संतुलनं स्थापयितुं शक्नोति