समाचारं

विद्युत्बैङ्कं क्रयणकाले “CCC” इति चिह्नं पश्यन्तु चलविद्युत्प्रदायस्य नूतनः राष्ट्रियमानकः आधिकारिकतया प्रवर्तते ।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ३ दिनाङ्के ज्ञापितं यत् अधिकांशप्रयोक्तृणां कृते पावरबैङ्काः (पावरबैङ्काः) नित्यं आवश्यकं उत्पादं जातम्, ते बहिः गच्छन्ति वा दीर्घदूरं गच्छन्ति वा, बहवः उपयोक्तारः प्रायः कदापि विद्युत्पूरणार्थं पावरबैङ्कं वहन्ति। विशालमागधायाः सम्मुखे बहवः बेईमानव्यापाराः अवरविद्युत्बैङ्कानां निर्माणं कुर्वन्ति एतादृशेषु विद्युत्बैङ्केषु गम्भीराः सुरक्षासंकटाः सन्ति, ते अग्निम् अपि गृहीत्वा व्यक्तिगतसुरक्षायाः खतरान् अपि जनयितुं शक्नुवन्ति ।

"लिथियमबैटरी-विद्युत्-बैङ्कयोः गुणवत्तायाः सुरक्षायाश्च कृते "नवीनबीमा" अस्ति" इति लेखं पश्यन्तु, यत् राज्यप्रशासनेन मार्केट्-विनियमनार्थं १९ जुलै, २०२३ दिनाङ्के प्रकाशितम् अस्ति ।उल्लिखितं यत् २०२३ तमस्य वर्षस्य अगस्त-मासस्य १ दिनाङ्कात् आरभ्य... राज्यं लिथियम-आयनबैटरीषु तथा पावरबैङ्केषु सख्तविनियमानाम् आरोपणं करिष्यति बैटरीपैक् तथा मोबाईलविद्युत् आपूर्तिः सीसीसी प्रमाणीकरणप्रबन्धनस्य अधीनाः सन्ति।1 अगस्त 2024 तः आरभ्य, ये उत्पादाः CCC प्रमाणीकरणं न प्राप्तवन्तः, प्रमाणीकरणचिह्नेन च चिह्निताः सन्ति, तेषां निर्माणं, विक्रयणं, आयातः, अन्येषु व्यावसायिकक्रियाकलापेषु वा उपयोगः न कर्तुं शक्यते


आईटी हाउस् इत्यनेन ज्ञातं यत् सीसीसी द्वारा प्रमाणितं पावरबैङ्कं (पावरबैङ्कं) 18kg इत्यस्मात् अधिकं द्रव्यमानं न भवति, यस्मिन् लिथियम-आयन-बैटरी अथवा बैटरी-पैक् भवति, तथा च एसी तथा डीसी इनपुट्/आउटपुट् भवति इति पोर्टेबल-विद्युत्-आपूर्तिः इति परिभाषितम् अस्ति विद्युत्-बैङ्काः तथा पोर्टेबल-ऊर्जा-भण्डारणं विद्युत्-आपूर्तिः, कैम्पिंग-कृते चल-विद्युत्-आपूर्तिः इत्यादयः, प्रयोज्यमानकाः GB4943.1 तथा GB31241 सन्ति ।

पावरबैङ्कस्य एव रासायनिकलक्षणस्य कारणात् यदा उत्पादस्य उत्पादनप्रक्रिया संरचना च राष्ट्रियमानकतकनीकीआवश्यकतानां पूर्तिं न करोति, अथवा यदा अत्यन्तं उच्चनिम्नतापमानं, तीव्रं उल्टं, दीर्घकालीनम् अतिचार्जिंग् इत्यादीनां विशेषपरिस्थितीनां अधीनं भवति परिवहनस्य उपयोगस्य च समये इदं सुलभं भवति ।अधुना सीसीसी इत्यस्य नूतनस्य राष्ट्रियमानकस्य अनिवार्यकार्यन्वयनेन विपण्यां चलविद्युत्प्रदायस्य सुरक्षायां अधिकं सुधारः कर्तुं शक्यते।