समाचारं

अमेरिकीमाध्यमाः प्रकाशयन्ति : मस्कः अस्मिन् वर्षे निर्वाचने हैरिस् इत्यस्य पराजये ट्रम्पस्य साहाय्यं कर्तुं बृहत् आँकडानां उपयोगं कुर्वन् अस्ति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्पेसएक्स् तथा टेस्ला इत्यस्य मुख्यकार्यकारी मस्कः |

अगस्तमासस्य द्वितीये दिने CNBC News इत्यस्य प्रतिवेदने उक्तं यत् यदि मिशिगन-मतदातारः गूगल-माध्यमेन अन्वेषणं कुर्वन्ति तर्हि किञ्चित् आश्चर्यजनकं विज्ञापनं उत्पद्येत:

एकः युवकः रात्रौ विलम्बेन शयने शयितः आसीत् यदा तस्मै पाठसन्देशः प्राप्तः यत् - अरे, भवतः मतदानस्य आवश्यकता अस्ति! ततः पूर्वराष्ट्रपति ट्रम्पस्य गोलीकाण्डस्य प्रयासस्य एकः भिडियो आगतः, यत्र पृष्ठभूमितः बन्दुकस्य गोलीकाण्डः, जनाः च क्रन्दन्ति स्म । यदा ट्रम्पः मुखेन रक्तं कृत्वा मञ्चात् आक्रमणं कृतवान् तदा एकः पुरुषः भिडियो पश्यन् अवदत् यत् - "अमेरिकादेशः नियन्त्रणात् बहिः अस्ति, मया किं कर्तव्यम्?"

ततः अमेरिका पीएसी इति नामकस्य राजनैतिककार्यसमितिसमूहस्य जालपुटे एतत् विज्ञापनं दृश्यते स्म । दर्शकानां पञ्जीकरणं मतदानं च कर्तुं साहाय्यं करिष्यति इति जालपुटे उक्तम्।

"अमेरिकन पीएसी" इति टेस्ला इत्यनेन स्थापिता राजनैतिककार्यसमितिः । टेस्ला-सीईओ मस्कस्य उद्देश्यं रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारं ट्रम्पं वास्तविकरूपेण डेमोक्रेटिकपक्षस्य उम्मीदवारस्य वर्तमानस्य उपराष्ट्रपतिस्य च हैरिस् इत्यस्य विरुद्धं दौडं लाभं दातुं वर्तते।

मस्कः अद्यतनसाक्षात्कारे अवदत् यत्, “मया राजनैतिककार्यसमितिः, अथवा सुपर पीएसी इति वा निर्मितम् ।

मस्कस्य सामाजिकमाध्यममञ्चः X (पूर्वं ट्विट्टर्) अपि अस्ति, तस्य सम्पत्तिः २३५ अरब डॉलरात् अधिका इति फोर्ब्स्-पत्रिकायाः ​​सूचना अस्ति ।

अमेरिकीमाध्यमेन उक्तं यत् अन्तर्राष्ट्रीयप्रसिद्धस्य सामाजिकमाध्यममञ्चस्य स्वामित्वेन मस्कस्य राजनैतिकदृष्टिकोणानां प्रचारार्थं विशालः जनमतमञ्चः प्राप्तः सः असीमितसम्पदां सह राजनैतिककार्यसमितिम् अपि निर्मितवान्, येन मस्कः राष्ट्रपतिनिर्वाचने प्रथमः अमेरिकीः प्रमुखः बलः अभवत्

मे ३०, २०२०, टेस्ला तथा स्पेसएक्स सीईओ मस्क तथा ट्रम्प |

मस्कस्य दलं “मतदानार्थं पञ्जीकरणं” बृहत् आँकडानां उपयोगं करिष्यति

एडइम्पैक्ट् इत्यस्य अनुसारं जुलैमासस्य आरम्भात् एव मस्कस्य अमेरिकी-पीएसी-सङ्गठनं एरिजोना, मिशिगन, जॉर्जिया, उत्तर-कैरोलिना, नेवाडा, पेन्सिल्वेनिया, विस्कॉन्सिन इत्यादीनां प्रमुखानां "युद्धक्षेत्रराज्यानां" (अमेरिकादेशे द्वयोः पक्षयोः मध्ये युद्धानां उल्लेखं कृत्वा) लक्ष्यं करोति .कठिन, निकटराज्येषु मतदातानां कृते ८००,००० डॉलरात् अधिकं धनं डिजिटलविज्ञापनार्थं व्ययितम्)।

विज्ञापनं यूट्यूब-माध्यमेन फेसबुक्, इन्स्टाग्राम-गूगल-इत्यत्र प्रकटितम्, अमेरिकी-पीएसी-जालस्थले मतदानार्थं पञ्जीकरणं कर्तुं बहवः जनाः प्रोत्साहिताः ।

अमेरिकन-पीएसी-संस्थाः जनानां सूचनां संग्रहयितुं "मतदातापञ्जीकरण"-प्रक्रियायाः उपयोगं कुर्वन्ति, यत् बृहत्-आँकडानां माध्यमेन मतदाताभिः सह व्यक्तिगत-सम्पर्कस्य प्रमुखः भागः अस्ति ।

अभियानवित्तनिरीक्षकस्य डॉक्यूमेड् इत्यस्य उपकार्यकारीनिदेशकः ब्रेण्डन् फिशरः अवदत् यत्, "अमेरिकन-पीएसी-संस्थाः ट्रम्पस्य समर्थनस्य प्रचारार्थं द्वारे द्वारे गन्तुं केन्द्रीकृताः सन्ति

"एतेषां कार्यक्रमानां माध्यमेन एकत्रितं मतदातानां आँकडा: USA PAC इत्यस्य प्रचारं अन्येषां राजनैतिकक्रियाकलापानाञ्च सूचनां दास्यति इति विश्वासः अस्ति।"

जूनमासात् आरभ्य अमेरिकी-पीएसी-संस्थाः प्रचार-प्रसारणे, डिजिटल-माध्यमेषु, पाठ-सन्देश-सेवासु, दूरभाष-कौलेषु च २१ मिलियन-डॉलर्-अधिकं व्ययितवान् इति संघीयनिर्वाचनआयोगस्य दस्तावेजानां अनुसारम् अमेरिकी-पीएसी-संस्थायाः संघीयदाखिलेषु तस्य सर्वं कार्यं ट्रम्पस्य साहाय्यार्थं वा तस्य विरोधिनां आहतं कर्तुं वा उद्दिष्टम् इति प्रकटितम् ।

फिशर् इत्यनेन उक्तं यत् अन्येषां राजनैतिककार्यसमितीनां जनानां विषये आँकडानां संग्रहणार्थं "मतदानार्थं पञ्जीकरणं" इति सूचनानां उपयोगं कर्तुं प्रयतन्ते इति सः दृष्टवान्। परन्तु U.S.PAC परियोजनायाः विषये यत् विशिष्टं तत् अस्ति यत् को तस्य समर्थनं करोति, कदा च निर्मितवती इति।

"अमेरिकन-पीएसी इत्येतत् किं अधिकं विशिष्टं करोति: एतत् अरबपति-समर्थितं सुपर-पीएसी द्वारे द्वारे प्रचार-प्रसारणं प्रति केन्द्रितम् अस्ति यत् राष्ट्रपति-अभियानेन सह समन्वयं कर्तुं शक्यते" इति फिशरः अवदत् यत् ट्रम्प-अभियानः अमेरिकी-पीएसी सामग्रीं प्रदाति इति पिच कर्तुं शक्नोति तथा अभियानलिपिः तेषां प्रयत्नाः सुसंगताः इति सुनिश्चित्य।"

"मम शङ्का अस्ति यत् अमेरिकी-पीएसी-सङ्घस्य आँकडा-सञ्चालित-मतदान-अभियानस्य समन्वयः ट्रम्प-अभियानेन सह कर्तुं क्षमता दातृभ्यः अतीव आकर्षकं भविष्यति" इति सः अवदत्।

मस्कः एकमात्रः प्रमुखः अमेरिकनप्रौद्योगिकीकार्यकारी नास्ति यः ट्रम्पस्य अभियानस्य समर्थनं करोति।

अमेरिकी संघीयनिर्वाचनआयोगस्य अभिलेखानुसारं अमेरिकी-पीएसी-संस्थाः एप्रिल-मासस्य प्रथमदिनात् ३० जून-पर्यन्तं ८ मिलियन-डॉलर्-अधिकं धनं संग्रहितवन्तः, यत्र धनं दिग्गज-निवेशकस्य डग्-लियोन्-इत्यस्य, क्रिप्टो-मुद्रा-निवेशकानां कैमरन्-टायलर्-विन्क्लेवॉस्-इत्यस्य, दीर्घकालीन-उद्यम-पूञ्जीविदः च जो-इत्यनेन चालितस्य कम्पनीतः दानं प्राप्तम् लोन्स्डेल्।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं सॉफ्टवेयर-कम्पनीयाः पलान्टिर्-इत्यस्य सहसंस्थापकः लोन्स्डेल् अमेरिकी-पीएसी-सङ्घस्य नेता अपि अस्ति, "मस्कस्य राजनैतिकविश्वासपात्रः च अस्ति"

परन्तु अभिलेखे अद्यापि मस्कस्य दातृत्वेन सूची न दत्ता, तथा च यदा सः अद्यैव "अमेरिकन-पीएसी-सङ्घस्य कृते दानं करोति" इति उक्तवान् तथापि सः कियत् इति न अवदत् । अमेरिकी-पीएसी-सङ्घटनानाम् अक्टोबर्-मासस्य १५ दिनाङ्कपर्यन्तं संघीयनिर्वाचनआयोगे तृतीयत्रिमासिकप्रतिवेदनानि दातुं न आवश्यकम्, तदनन्तरं प्रथमवारं मस्कस्य नाम दातृरूपेण सूचीकृतं भवितुम् अर्हति

मस्कः सार्वजनिकरूपेण ट्रम्पस्य पक्षं करोति

मस्कः सामाजिकमाध्यमेषु US PAC इत्यस्य अनुशंसा करोति

अमेरिकी-पीएसी-द्वारा सामाजिक-माध्यम-मञ्चेषु वादिताः विज्ञापनाः अपि एकं सन्देशं प्रतिबिम्बयन्ति यत् मस्कः X-इत्यत्र बहुवारं X-इत्यत्र स्वस्य १९१ मिलियन-अनुयायिभ्यः प्रसारयति यत् अमेरिका-देशः अराजक-क्षेत्रे अस्ति, तथा च हैरिस्-इत्यस्य स्थाने ट्रम्प-महोदयाय मतदानं करणं एकमात्रं मार्गं भवति

"एताः राजनैतिककार्यसमितयः प्रायः तेषां पृष्ठतः अरबपतिनां मूर्तरूपाः भवन्ति" इति ब्रेन्नन्-केन्द्रस्य निर्वाचन-सरकारी-कार्यक्रमस्य निदेशकः डैनियल-वेनर् अवदत्

निर्वाचनविशेषज्ञाः वदन्ति यत् मस्कस्य सामाजिकमञ्चस्य स्वामित्वस्य विषये प्रकटीकरणस्य अभावः, सः मञ्चस्य एक्स् इत्यस्य उपयोगं कथं करोति इति सूचयति यत् टेस्ला-प्रमुखः निर्वाचनदिनपर्यन्तं १०० दिवसेभ्यः न्यूनेन सह युद्धे मञ्चस्य राजनैतिकशस्त्ररूपेण उपयोगं कर्तुं शक्नोति।

अमेरिकादेशस्य हार्वर्ड-केनेडी-विद्यालयस्य प्राध्यापकः मैथ्यू बाउमः अवदत् यत्, "महत्त्वपूर्णेषु सामाजिकमाध्यममञ्चेषु अन्यतमः इति नाम्ना पीपुल् इत्यस्य स्वामी चिन्तितः अस्ति इति किञ्चित् विचलितकरम्" इति

बाउमः ” इत्यादिना सामाजिकमाध्यमकम्पनीना सह तत् अवदत् ।

वेइनर् इत्यनेन उक्तं यत् मस्कः स्वस्य चयनितस्य राष्ट्रपतिपदस्य उम्मीदवारस्य ट्रम्पस्य साहाय्यार्थं एक्स मञ्चं शस्त्रीकृत्य स्थापयति इति चिन्ता वर्तते।

मस्कः ट्रम्पस्य समर्थनं ट्वीट् करोति

अग्रे पठनीयम् : १.

अग्रे पठनीयम् : १.

अग्रे पठनीयम् : १.