समाचारं

"ए.आइ गॉडमदर" ली फेइफेई: सोरा अद्यापि द्वि-आयामी प्रतिबिम्बम् अस्ति, केवलं त्रि-आयामी अन्तरिक्ष-बुद्धिः एव एजीआई प्राप्तुं शक्नोति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टीएमटीपोस्ट् एप् इत्यनेन अगस्तमासस्य २ दिनाङ्के ज्ञापितं यत् स्टैन्फोर्डविश्वविद्यालयेन आयोजिते एशियाई अमेरिकनस्कॉलरमञ्चस्य बन्दद्वारसमागमे,स्टैन्फोर्डविश्वविद्यालयस्य प्राध्यापकः ली फेइफेइ यः "एआइ-महोदयस्य गॉडमदर" इति नाम्ना प्रसिद्धः अस्ति, सः टीएमटीपोस्ट् एप् इत्यस्मै विशेषतया अवदत् यत् यद्यपि अमेरिकनकम्पनी ओपनएआइ इत्यस्य सोरा मॉडल् विडियो जनयितुं शक्नोति तथापि सारतः अद्यापि सपाटः द्वि-आयामी मॉडलः अस्ति तथा च... त्रिविमवस्तूनि अवगन्तुं क्षमता नास्ति केवलं "स्थानिकबुद्धिः" एव एजीआई इत्यस्य भविष्यस्य दिशा अस्ति ।

ली फेइफेइ इत्यनेन "स्थानिकबुद्धि"प्रतिरूपस्य टीएमटीपोस्ट् मीडिया संस्थापकेन झाओ हेजुआन् इत्यनेन उत्थापितस्य बृहत्भाषाप्रतिरूपस्य च सम्बन्धस्य चर्चायां उपर्युक्तप्रतिक्रिया कृता सा अपि व्याख्यातवती यत् अधिकांशः वर्तमानमाडलः, यथा GPT4o, Gemini 1.5 च, अद्यापि भाषायाः आदर्शाः सन्ति, अर्थात् बहुविधा आदर्शाः अपि सन्ति, तथापि ते भाषायाः कृते एव सीमिताः सन्ति , ते द्विविधसपाटप्रतिबिम्बस्य आधारेण भवन्ति । परन्तु भविष्ये एजीआई इत्यस्य साक्षात्कारस्य कुञ्जी "स्थानिकबुद्धिः" अस्ति, यस्य कृते त्रिविमदृश्यप्रतिरूपस्य आवश्यकता वर्तते ।

सा सोरा इत्यनेन दर्शितस्य "नियोन-प्रकाशितानां टोक्यो-वीथिषु गच्छन्तीनां जापानी-महिलानां" एआइ-वीडियो-इत्यस्य उदाहरणरूपेण उपयुज्यते स्म ।

"यदि भवान् इच्छति यत् एल्गोरिदम् वीथिकायां गच्छन्त्याः स्त्रियाः विडियो दर्शयितुं कोणं परिवर्तयतु, यथा महिलायाः पृष्ठतः कॅमेरा स्थापयति, तर्हि सोरा तत् कर्तुं न शक्नोति। यतः अस्मिन् मॉडले वास्तवतः त्रि- dimensional world. तथा नगराणां निर्माणं कथं करणीयम् इति मौलिकतया वस्तुनां मध्ये सम्बन्धः त्रिविमीयः अन्तरिक्षः (दृश्यमानचित्रं) तथा तर्कः योजनां च त्रिविमात्मके अन्तरिक्षे भवति विस्तृतं, यथा एआर, वीआर, रोबोट् कृते, एप् डिजाइनस्य च कृते स्थानिकबुद्धिः अपि आवश्यकी अस्ति” इति ।

ली फेइफेई टीएमटीपोस्ट् एप् इत्यस्मै बोधयति यत्, “प्राकृतिकविकासः पशवः त्रिविमीयं जगत् अवगन्तुं, त्रिविमीय-अन्तरिक्षे जीवितुं, भविष्यवाणीं कर्तुं, अन्तरक्रियां कर्तुं च समर्थयति , तस्य त्रिविमजगति 'नवेगट्' कर्तव्यं भवति यदि त्रिविमजगति 'नवेगेशन' कर्तुं न शक्नोति तर्हि अन्येषां पशूनां कृते शीघ्रमेव भोजः भविष्यति आकारं च अवगच्छामः।”

४८ वर्षीयः ली फेइफेई प्रसिद्धः सङ्गणकवैज्ञानिकः, राष्ट्रिय-इञ्जिनीयरिङ्ग-अकादमीयाः, राष्ट्रिय-चिकित्सा-अकादमीयाः च शिक्षाविदः, स्टैन्फोर्ड-विश्वविद्यालये मानवकेन्द्रित-ए.आइ.-संशोधन-संस्थायाः निदेशकः च अस्ति सा २००९ तमे वर्षे इमेजनेट्-प्रतिबिम्बदत्तांशकोशस्य विकासस्य, दृश्यपरिचयप्रतियोगितायाः च नेतृत्वं कृतवती, विशालप्रतिमानां समीचीनतया टिप्पणीं कृत्वा वर्गीकरणं कृतवती, सङ्गणकदृष्टिपरिचयक्षमतानां उन्नतिं प्रवर्धयति स्म, एआइ-इत्यस्य द्रुतविकासं प्रवर्धयन्तः प्रमुखकारकेषु अपि अन्यतमः अस्ति गतवर्षे सा घोषितवती VoxPoser इत्येतत् Embodied AI इत्यस्य विकासे प्रमुखा प्रौद्योगिकीदिशा अभवत् ।

अस्मिन् वर्षे जुलैमासे ली फेइफेइ इत्यनेन स्थापिता एआइ-कम्पनी वर्ल्ड लैब्स् इत्यनेन वित्तपोषणस्य द्वयोः दौरयोः समाप्तेः घोषणा कृता निवेशकानां मध्ये a16z (Andreessen Horowitz) इत्यादयः सन्ति ।कम्पनीयाः नवीनतमं मूल्याङ्कनं १ अर्ब अमेरिकीडॉलर् (प्रायः ७.२६ अब्ज युआन्) यावत् अभवत् ।

जुलैमासस्य अन्ते बन्दद्वारे एशियाई अमेरिकनवैज्ञानिकमञ्चे ली फेइफेइ इत्यस्याः भाषणेन अपि अधिकाः जनाः अवगन्तुं शक्नुवन्ति यत् Word Labs तस्याः “स्थानिकबुद्धिः” विकासस्य अवधारणा च किम् अस्ति, अर्थात् AI यथार्थतया “From seeing to Do it” इति कर्तुं ” इति ।

"दर्शनात्" "कर्तुं" कथं गन्तव्यम्।

तथाकथितं "स्थानिकबुद्धिः" इति त्रिविम-अन्तरिक्षे जनानां वा यन्त्राणां वा ग्रहणं, अवगमनं, अन्तरक्रियां च कर्तुं क्षमता निर्दिश्यते

एषा अवधारणा प्रथमवारं अमेरिकनमनोवैज्ञानिकेन हावर्ड गार्डनर् इत्यनेन बहुबुद्धीनां सिद्धान्ते प्रस्ताविता, यत् मस्तिष्के बाह्यस्थानिकजगतोः प्रतिरूपं निर्मितुं, तस्य उपयोगः, परिवर्तनं च कर्तुं शक्नोति वस्तुतः स्थानिकबुद्धिः जनान् त्रिविमरूपेण चिन्तयितुं समर्थयति, येन जनाः बाह्य-आन्तरिक-प्रतिमानां ग्रहणं कुर्वन्ति, बिम्बानां पुनरुत्पादनं, परिवर्तनं वा परिवर्तनं वा कर्तुं शक्नुवन्ति, येन ते शान्ततया अन्तरिक्षे भ्रमितुं शक्नुवन्ति, यत् इच्छन्ति तत् कर्तुं शक्नुवन्ति चित्रात्मकसूचनाः जनयितुं व्याख्यातुं वा वस्तुनां स्थितिः ।

व्यापकरूपेण स्थानिकबुद्धौ न केवलं स्थानिक-अभिमुखीकरणस्य बोध-क्षमता, अपितु दृश्य-विवेकः, बिम्ब-चिन्तन-क्षमता च अन्तर्भवति यन्त्राणां कृते स्थानिकबुद्धिः त्रिविमस्थाने दृश्यदत्तांशसंसाधितुं, सटीकरूपेण भविष्यवाणीं कर्तुं, एतेषां भविष्यवाणीनां आधारेण कार्याणि कर्तुं च क्षमतां निर्दिशति एषा क्षमता यन्त्राणि मनुष्याणां सदृशे जटिलत्रिविमीयजगति मार्गदर्शनं, संचालनं, निर्णयं च कर्तुं समर्थं करोति, तस्मात् पारम्परिकद्विआयामीदृष्टेः सीमां अतिक्रमयति

अस्मिन् वर्षे एप्रिलमासे आयोजिते TED-वार्तायां ली फेइफेइ इत्यनेन स्पष्टतया उक्तं यत् दृश्यक्षमता एव केम्ब्रियन-विस्फोटस्य प्रवर्तनं कृतवती, तंत्रिकातन्त्रस्य विकासः च बुद्धिम् आनयत् “वयं केवलं द्रष्टुं वक्तुं च शक्नोति इति एआइ न इच्छामः, अपितु तत् कर्तुं शक्नुवन्तं एआइ इच्छामः।”

ली फेइफेइ इत्यस्य मतेन स्थानिकबुद्धिः "एआइ-तकनीकीसमस्यानां समाधानार्थं प्रमुखं जादुशस्त्रं" अस्ति ।

जुलैमासस्य अन्ते अस्मिन् बन्दद्वारे आयोजिते कार्यक्रमे ली फेइफेइ इत्यनेन प्रथमवारं १० वर्षपूर्वं आधुनिकस्य एआइ इत्यस्य त्रयाणां प्रमुखानां चालकशक्तीनां समीक्षा कृता:तंत्रिका संजाल", अर्थात् "गहनशिक्षणम्"; आधुनिकचिप्स, मुख्यतया NVIDIA GPU चिप्स्; तथा च बृहत् आँकडा।

२००९ तमे वर्षात् आरभ्य सङ्गणकदृष्टिक्षेत्रे विस्फोटकप्रगतिः अभवत् । यन्त्राणि शीघ्रं वस्तुनि ज्ञात्वा मानवस्य कार्यप्रदर्शनस्य सङ्गतिं कर्तुं शक्नुवन्ति । परन्तु एतत् केवलं हिमशैलस्य अग्रभागः एव । सङ्गणकदृष्टिः न केवलं स्थिरवस्तूनाम् अभिज्ञानं कृत्वा चलवस्तूनाम् अनुसरणं कर्तुं शक्नोति, अपितु वस्तुनः भिन्नभागेषु पृथक् कर्तुं शक्नोति, वस्तुनां मध्ये सम्बन्धं अपि अवगन्तुं शक्नोति अतः इमेज बिग डाटा इत्यस्य आधारेण सङ्गणकदृष्टेः क्षेत्रं कूर्दनैः उन्नतं जातम् ।

ली फेइफेइ स्पष्टतया स्मर्यते यत् प्रायः १० वर्षाणि पूर्वं तस्याः छात्रः आन्द्रेज् कार्पाथी इमोटिकॉन् एल्गोरिदम् इत्यस्य स्थापनायाः शोधकार्य्ये भागं गृहीतवान् । ते सङ्गणकं चित्रं दर्शितवन्तः, ततः तंत्रिकाजालद्वारा सङ्गणकः प्राकृतिकभाषां निर्गन्तुं शक्नोति स्म, यथा "एषः शयने शयितः बिडालः अस्ति" इति

"अहं स्मरामि यत् आन्द्रेज् इत्यस्मै कथितं यत्, तत् विपर्यस्तं कुर्मः। यथा, वाक्यं दत्त्वा सङ्गणकं चित्रं दातुं पृच्छामः। वयं सर्वे हसितवन्तः, एतत् चिन्तयित्वा यत् एतत् कदापि न साक्षात्कृतं भवेत्, अथवा दूरभविष्यत्काले साक्षात्कृतं भविष्यति" इति ली फेइफेइ स्मरणं कृतवान् .

विगतवर्षद्वये जनरेटिव एआइ प्रौद्योगिक्याः तीव्रगत्या विकासः अभवत् । विशेषतः कतिपयेभ्यः मासेभ्यः पूर्वंOpenAI विडियो जनरेशन एल्गोरिदम् सोरा विमोचितवान्। सा गूगल-संस्थायां स्वछात्रैः विकसितं तथैव उत्पादं प्रदर्शितवती, यत् उत्तमगुणवत्तायाः आसीत् । इदं उत्पादं सोरा-प्रकाशनात् कतिपयान् मासान् पूर्वं विद्यमानम् आसीत्, सोरा-अपेक्षया बहु लघुतरं GPU (graphics processing unit) च उपयुज्यते स्म । प्रश्नः अस्ति यत् एआइ अग्रे कुत्र गमिष्यति ?

“वर्षेभ्यः अहं उक्तवान् यत् ‘द्रष्टुम्’ ‘लोकं अवगन्तुम्’ अस्ति।किन्तु अहम् एतां अवधारणाम् एकं पदं पुरतः कर्तुम् इच्छामि तथा च ‘द्रष्टुम्’ न केवलं अवगन्तुं, अपितु प्रकृतिः अस्माकं सदृशानि वस्तूनि सृजति संवेदनायुक्ताः पशवः, परन्तु एतादृशाः पशवः वस्तुतः ४५ कोटिवर्षपूर्वात् एव विद्यन्ते, यतः एषा विकासाय आवश्यकी शर्तः अस्ति : दर्शनं करणं च निमीलितपाशः अस्ति" इति ली फेइफेई अवदत्

सा स्वस्य प्रियं बिडालं उदाहरणरूपेण उपयुज्यते स्म ।

बिडालस्य छायाचित्रं, दुग्धस्य काचः, मेजस्य उपरि वनस्पतयः च। यदा भवन्तः एतत् फोटो पश्यन्ति तदा वस्तुतः भवतः मनसि त्रिविमीयः भिडियो दृश्यते। आकृतयः पश्यसि, ज्यामितिः पश्यसि।

वस्तुतः भवन्तः पश्यन्ति यत् कतिपयसेकेण्ड् पूर्वं किं घटितम्, कतिपयसेकेण्ड् अनन्तरं किं भवितुम् अर्हति इति। भवन्तः एतत् फोटो त्रिविमेषु पश्यन्ति। भवन्तः अग्रे किं कर्तव्यमिति योजनां कुर्वन्ति। भवतः मस्तिष्कं दौडं कुर्वन् अस्ति, भवतः कालीनस्य उद्धाराय किं कर्तुं शक्यते इति गणनां करोति, विशेषतः यतः बिडालः भवतः, कालीनः भवतः अस्ति ।

"अहम् एतां सर्वां स्थानिकबुद्धिः इति वदामि, या त्रिविमजगत् प्रतिरूपणं कृत्वा त्रिविम-अन्तरिक्ष-कालयोः वस्तु-स्थान-घटना-आदिषु तर्कं करोति। अस्मिन् उदाहरणे अहं वास्तविक-जगतः विषये अपि वदामि, परन्तु अपि।" आभासीजगत् निर्दिष्टुं शक्नोति परन्तु स्थानिकबुद्धेः तलरेखा "पश्यन्" "करन्" च संयोजयितुं शक्नोति इति ली फेइफेई अवदत्।

द्वितीयं, ली फेइफेइ इत्यनेन बहुविध-फोटो-आधारितं 3D-वीडियो दर्शितम्, ततः सा एकस्मिन् फोटो-आधारितं 3D-वीडियो दत्तवती ।

ली फेइफेइ इत्यनेन उक्तं यत् मूर्तरूपेण बुद्धिमान् एआइ अथवा मानवरूपिणः रोबोट् "दर्शनस्य" "करणस्य" च मध्ये बन्दं पाशं निर्मातुम् अर्हन्ति ।

सा अवदत् यत् स्टैन्फोर्डविश्वविद्यालयस्य सहकारिणः चिप् विशालकायः एनवीडिया च संयुक्तरूपेण गृहवातावरणे विविधरोबोट्-प्रदर्शनस्य मूल्याङ्कनार्थं गृहक्रियाकलापानाम् एकं बेन्चमार्क-गतिशीलस्थानं निर्मातुं BEHAVIOR इति अध्ययनं कुर्वन्ति। सा अवदत् यत्, "वयं पश्यामः यत् भाषाप्रतिमानं बृहत्दृश्यप्रतिमानैः सह कथं संयोजयितुं शक्यते येन रोबोट् योजनां कर्तुं कार्यं आरभ्यतुं च निर्देशयितुं शक्यते। सा त्रीणि उदाहरणानि दत्तवती, एकः दराजं उद्घाटयन् रोबोट्, अन्यः मोबाईलफोनस्य चार्जिंग् केबलं विमोचयन् रोबोट्, तृतीयः च सैण्डविच् निर्माय रोबोट् सर्वे निर्देशाः प्राकृतिकमानवभाषायाः माध्यमेन दत्ताः सन्ति।

अन्ते सा एकं उदाहरणं दत्तवती, यत् भविष्यं "स्थानिकबुद्धेः" जगतः अस्ति, यत्र मनुष्याः तत्र उपविश्य, संवेदकैः सह ईईजी-टोपीं धारयितुं शक्नुवन्ति, वक्तुं मुखं न उद्घाट्य केवलं स्वस्य एव रोबोट्-इत्येतत् दूरतः एव वक्तुं शक्नुवन्ति विचाराः : जापानीशैल्याः भोजनं पचन्तु। रोबोट् विचारं प्राप्य विचारस्य विगुप्तीकरणं कृत्वा सम्पूर्णं भोजनं कर्तुं शक्नोति ।

"यदा वयं स्थानिकबुद्ध्या 'दर्शनं' 'करणं' च संयोजयामः तदा वयं तत् कर्तुं शक्नुमः" इति सा अवदत् ।

ली फेइफेइ इत्यनेन अपि उक्तं यत् सा विगत २० वर्षेषु एआइ इत्यस्य रोमाञ्चकारी विकासं दृष्टवती अस्ति। परन्तु एआइ अथवा एजीआई इत्यस्य कुञ्जी स्थानिकबुद्धिः इति सा मन्यते । स्थानिकबुद्धेः माध्यमेन वयं जगत् द्रष्टुं शक्नुमः, जगत् गृह्णीतुं शक्नुमः, जगत् अवगन्तुं शक्नुमः तथा च रोबोट् कार्याणि कर्तुं शक्नुमः, एवं सद्गुणयुक्तं निमीलितं पाशं निर्मातुं शक्नुमः

किं रोबोट् मानवतां गृह्णीयात् ?

ली फेइफेइ इत्यनेन सभायां उक्तं यत् अद्यत्वे जनाः भविष्ये एआइ किं कर्तुं शक्नोति इति विषये अतिशयोक्तिं कुर्वन्ति। सा महत्त्वाकांक्षी, साहसिकं लक्ष्यं वास्तविकतायाः सह भ्रमितुं चेतयति, एतत् प्रत्याहारं वयं बहुधा शृणोमः।

वस्तुतः एआइ विभक्तिबिन्दुं प्राप्तवान् अस्ति, विशेषतः बृहत्भाषाप्रतिमानाः । "किन्तु, अद्यापि एषा बग-प्रधानं, सीमित-प्रौद्योगिकी अस्ति यत् अद्यापि मनुष्याणां तस्मिन् गभीररूपेण संलग्नता, तस्य सीमां च अवगन्तुं आवश्यकम् अस्ति। अधुना अतीव खतरनाकः तर्कः अस्ति यत् मानव-विलुप्ततायाः तथाकथित-जोखिमः अर्थात् ए.आइ machine master of humans "अहं मन्ये समाजस्य कृते एतत् अतीव खतरनाकम् अस्ति, तथा च एतादृशस्य व्यङ्ग्यस्य बहु अनभिप्रेताः परिणामाः भविष्यन्ति। अस्माकं एआइ विषये विचारणीयः, सन्तुलितः, अपक्षपातपूर्णः च संचारः, शिक्षा च आवश्यकः" इति ली फेइफेई अवदत् .

ली फेइफेइ इत्यस्य मतं यत् एआइ मनुष्येषु मूलभूतं भवेत् । मनुष्याः एव तस्य निर्माणं कृतवन्तः, मानवाः तस्य विकासं कुर्वन्ति, मानवाः तस्य उपयोगं कुर्वन्ति, मनुष्यैः अपि तस्य प्रबन्धनं कर्तव्यम् ।

ली फेइफेइ इत्यनेन उक्तं यत् स्टैन्फोर्डविश्वविद्यालयस्य "मानव-केन्द्रित-एआइ" संस्थायां तेषां एआइ-विषये त्रीणि दृष्टिकोणानि स्वीकृतानि सन्ति, येषु व्यक्तिगत-समुदायस्य, समाजस्य च त्रयः स्तराः सन्ति-

व्यक्तिगतस्तरस्य एआइ अवश्यमेव नियोजितः, आलिंगितः च भवितुमर्हति। एषा सभ्यप्रौद्योगिकी अस्ति। एआइ इत्यनेन बालकाः कथं शिक्षन्ति, वैद्याः निदानपद्धतीनां उपयोगं कुर्वन्ति, कलाकाराः कथं डिजाइनं कुर्वन्ति, शिक्षकाः कथं पाठयन्ति इति परिवर्तनं करोति । भवान् प्राविधिकः अस्ति वा न वा इति न कृत्वा भवान् स्वभूमिकां निर्वहति, एआइ-इत्यस्य उत्तरदायित्वपूर्वकं उपयोगं च कर्तुं शक्नोति । समुदायस्तरस्य एआइ समुदायानाम् सशक्तिकरणं कर्तुं शक्नोति तथा च तेषां पर्यावरणसंरक्षणं वा कृषि आवश्यकतां वा पूरयितुं शक्नोति। केचन कृषिसमुदायाः सामुदायिकजलस्य गुणवत्तायाः निरीक्षणार्थं यन्त्रशिक्षणप्रौद्योगिक्याः उपयोगं कुर्वन्ति । कलाकारसमुदायः न केवलं एआइ-इत्यस्य उपयोगं करोति, अपितु समस्यानां समाधानं कथं करणीयम्, जोखिमानां न्यूनीकरणं च कथं करणीयम् इति विषये स्वचिन्तानां विचाराणां च अभिव्यक्तिं करोति । सामाजिकस्तरस्य सर्वकारैः, शोधसंस्थाभिः, व्यवसायैः, संघीयसंस्थाभिः, अन्तर्राष्ट्रीयसंस्थाभिः च एतत् प्रौद्योगिकी गम्भीरतापूर्वकं ग्रहीतव्यम् । ऊर्जायाः विषयः अस्ति, तस्य भूराजनीतिकप्रभावाः सन्ति । अद्यापि मुक्तस्रोतस्य अमुक्तस्रोतस्य च मध्ये महती चर्चा अस्ति, या अर्थव्यवस्थां पारिस्थितिकीं च प्रभावितं करोति । अद्यापि प्रबन्धनविषयाणि सन्ति, यथा एआइ-इत्यस्य जोखिमाः, सुरक्षा च । सकारात्मकं दृष्टिकोणं, बहुहितधारकदृष्टिकोणं, समग्रसमाजस्य दृष्टिकोणं च अवश्यं स्वीक्रियताम्। इदानीं पश्चात्तापः नास्ति इति ली फेइफेई अवदत्। सा २०१७ तः २०१८ पर्यन्तं गूगल-संस्थायां एआइ-परियोजनायाः नेतृत्वं कृतवती, २०२० तः २०२२ पर्यन्तं ट्विट्टर्-संस्थायाः बोर्ड-सदस्यरूपेण कार्यं कृतवती, सम्प्रति व्हाइट हाउस्-संस्थायाः एआइ-सल्लाहकारः अस्ति ।

कार्ये एआइ इत्यस्य प्रभावस्य विषये ली फेइफेइ इत्यनेन स्वविचाराः साझाः कृताः ।

ली फेइफेइ इत्यनेन दर्शितं यत् स्टैन्फोर्डविश्वविद्यालये मानवकेन्द्रित-एआइ-संस्थायाः अन्तः एकः डिजिटल-अर्थव्यवस्था-प्रयोगशाला अस्ति, यस्य नेतृत्वं प्रोफेसरः एरिक् ब्रिन्जोल्फ्सन् करोति अस्य अत्यन्तं जटिलस्य विषयस्य बहवः स्तराः सन्ति । सा विशेषतया "कार्यम्" "कार्यम्" च द्वौ भिन्नौ अवधारणाम् इति बोधितवती, यतः वास्तविकतायां सर्वेषां कार्यं बहुविधकार्यं भवति ।

सा अमेरिकनपरिचारिकाः उदाहरणरूपेण उपयुज्यते स्म । अनुमानं भवति यत् एकस्याः परिचारिकायाः ​​अष्टघण्टायाः पाले शतशः कार्याणि भवन्ति । अतः यदा जनाः एआइ-इत्यस्य मानवकार्यस्य ग्रहणं वा प्रतिस्थापनं वा इति चर्चां कुर्वन्ति तदा तेषां भेदः अवश्यं भवति यत् एतत् कार्याणां स्थाने वा कार्याणि वा?

ली फेइफेइ इत्यस्य मतं यत् एआइ इत्यनेन कार्यस्य अन्तः बहुकार्यं परिवर्तितम्, अतः क्रमेण कार्यस्य स्वरूपं परिवर्तयिष्यति । कॉल सेण्टर परिदृश्ये एआइ द्वारा नवीनानाम् कार्यगुणवत्तायां ३०% सुधारः अभवत्, परन्तु कुशलकर्मचारिणां कार्यगुणवत्ता एआइ द्वारा न सुधरितः । Fei-Fei Li इत्यस्य भावनाः स्टैन्फोर्डविश्वविद्यालयस्य डिजिटल अर्थव्यवस्था प्रयोगशालायाः एकस्मिन् लेखे प्रतिध्वनिताः सन्ति, यस्य शीर्षकं अस्ति यत् “AI प्रबन्धकानां कार्यस्य स्थाने न स्थास्यति: ये प्रबन्धकाः AI इत्यस्य उपयोगं कुर्वन्ति ते येषां स्थाने AI इत्यस्य उपयोगं न कुर्वन्ति।”.

ली फेइफेइ इत्यनेन बोधितं यत् विज्ञानं प्रौद्योगिकी च उत्पादकतायां प्रगतिम् आनयिष्यति, परन्तु उत्पादकतायां प्रगतिः स्वयमेव समाजस्य कृते साधारणसमृद्धौ न अनुवादयिष्यति। इतिहासे एतादृशाः घटनाः बहुवारं घटिताः इति सा दर्शितवती ।