समाचारं

मया आविष्कृतं यत् सिचुआन्-नगरे एकस्याः महिलायाः ९८ वर्गमीटर्-परिमितं गृहं उच्चस्तरीय-साज-सज्जा-कारणात् लोकप्रियं जातम् ।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"गृहं आत्मायाः बन्दरगाहः, सुखस्य स्रोतः च अस्ति।" अद्य वयं सिचुआन्-नगरस्य चेङ्गडु-नगरस्य एकस्याः महिलायाः ९८ वर्गमीटर्-परिमितस्य गृहे गत्वा तस्याः उच्चस्तरीयं, रसपूर्णं च गृहजीवनं अनुभवामः |


इदं १२८ वर्गमीटर् व्यासस्य आधुनिकम् अमेरिकनशैल्याः निवासस्थानम् अस्ति, यस्य आन्तरिकक्षेत्रं ९८ वर्गमीटर्, त्रीणि शय्यागृहाणि, द्वौ वासगृहौ, द्वौ स्नानगृहौ, एकः पाकशाला च अस्ति इदं सुइट् चतुर्थे तलस्य उपरि स्थितम् अस्ति यत् प्रतिदिनं प्रातःकाले जागृत्य अस्मिन् सुन्दरे गृहे मुग्धः भवति।


️ वासगृहस्य डिजाइनः, विन्यासः च अतीव विशेषः अस्ति, येन जनानां आरामस्य, आरामस्य च भावः भवति । फर्निचरस्य डिजाइनं मुख्यतया शुद्धकृष्णवर्णीयं भवति, अत्यन्तं उच्चं बनावटं प्रकाशयति, शान्तं सरलं च वातावरणं निर्माति ।



टीवी भित्तिस्थं कृष्णवर्णीयमन्त्रिमण्डलं प्रदर्शनमन्त्रिमण्डलं च दृश्यप्रभावं एकीकृत्य प्रचुरं भण्डारणस्थानं प्रदाति । अलङ्काराः, हरितवनस्पतयः च कृष्णवर्णीय-फर्निचर-सहितं तीक्ष्णं विपरीततां निर्मान्ति, येन वासगृहस्य समग्र-पदानुक्रमस्य, सौन्दर्यस्य च भावः वर्धते


बालकनीयां सोफाकुर्सीः, पादपट्टिकाः च सुरुचिपूर्णरूपेण डिजाइनं कृतवन्तः, बेजवर्णयोजना, रेट्रो कीलकसज्जा च उष्णतायाः आरामस्य च स्पर्शं योजयति तस्य पार्श्वे स्थिते लघुकृष्णगोलमेजस्य उपरि स्थापितानि गुलाबीपुष्पाणि अन्तरिक्षे उज्ज्वलवर्णस्य स्पर्शं योजयन्ति, येन स्वामिनः जीवने रुचिः, रुचिः च दृश्यते


वासगृहे कृष्णवर्णीयः पियानो अस्य कोणस्य केन्द्रबिन्दुः भवति, गृहे सङ्गीतस्य कलात्मकस्य च वातावरणं योजयति ।


सम्पूर्णस्य वासगृहस्य शीर्षप्रकाशस्य डिजाइनः अपि उल्लेखनीयः अस्ति यत् गुप्तप्रकाशपट्टिकाः मृदुप्रकाशं छायाप्रभावं च निर्मान्ति, येन सम्पूर्णं स्थानं उष्णतरं आरामदायकं च दृश्यते।


️ भित्तिविरुद्धं कृष्णवर्णीयं प्रदर्शनमन्त्रिमण्डलं, भण्डारणमन्त्रिमण्डलं च सरलं सुरुचिपूर्णं च भवति प्रदर्शनमन्त्रिमण्डलेषु स्थापितानि विविधानि सजावटानि पुस्तकानि च सुन्दराणि व्यावहारिकाणि च सन्ति। मन्त्रिमण्डलेषु काचस्य शीशकाः, लघुसज्जा च कक्षे विवरणं रुचिं च योजयन्ति, येन स्वामिनः जीवनशैल्याः रुचिः दृश्यते ।


️ साइडबोर्डस्य समग्रं डिजाइनं गहरे काष्ठसामग्रीणां निर्मितम् अस्ति, यस्य आकारः क्लासिकः सुरुचिपूर्णः च अस्ति, यः सशक्तं रेट्रोवातावरणं निर्वहति। अलमारियाणि स्थापितानि वस्तूनि सुव्यवस्थितानि सन्ति, यत्र केचन अलङ्काराः पुस्तकानि च सन्ति ।



अध्ययनकक्षस्य समग्रः वर्णस्वरः श्यामनीलः अस्ति, भित्तिषु अलङ्कारिकचित्रं, छायाचित्रं च क्रमेण व्यवस्थितं भवति, येन अन्तरिक्षे समृद्धं दृश्यस्तरीकरणं भवति अलङ्कारिकचित्रेषु सामग्री विविधा अस्ति, यत्र वास्तुशिल्पानि प्रतिमानाश्च सन्ति, येषु गृहस्वामी सांस्कृतिकसाक्षरता, कलात्मकरुचिः च दृश्यते



अन्ते एकस्मिन् वाक्ये सारांशं दद्मः यत् गृहं न केवलं निवासस्थानं, अपितु जीवनस्य प्रति व्यक्तिगतरुचिः, दृष्टिकोणं च प्रदर्शयितुं मञ्चः अपि अस्ति । अस्याः स्त्रियाः गृहं उच्चस्तरीयसज्जा, रसपूर्णविन्यासः च अस्मान् गृहस्य सौन्दर्यं द्रष्टुं शक्नोति । वयं सर्वे सावधानीपूर्वकं स्वगृहाणि निर्मास्यामः, बहिः जगत् कियत् अपि कोलाहलपूर्णं भवतु, गृहं प्रत्यागत्य स्वकीयं शान्तिं सन्तुष्टिं च प्राप्नुमः।