समाचारं

झेजिआङ्ग-नगरस्य एकः पुरुषः स्वस्य टीवी-भित्ति-निर्माणस्य कृते प्रसिद्धः अभवत् तस्य अनुकरणाय अनेके जनाः आकृष्टाः ।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"गृहं जनानां उष्णतमं आश्रयस्थानम् अस्ति।" अद्य वयं झेजियाङ्ग-नगरस्य एकस्य पुरुषस्य गृहं गत्वा तस्य टीवी-भित्ति-निर्माणस्य कारणेन लोकप्रियतां प्राप्तस्य तस्य अद्वितीयस्य स्वादस्य अनुभवं कुर्मः |


इदं १२८ वर्गमीटर् व्यासस्य निवासस्थानं यस्य आन्तरिकक्षेत्रं ११० वर्गमीटर् अस्ति तथा च त्रयः शय्यागृहाणि, द्वौ वासगृहौ, द्वौ स्नानगृहौ, द्वौ बालकनी च विन्यासः अस्ति स्वामिना @henry इत्यनेन स्वयमेव तस्य डिजाइनं कृत्वा अलङ्कृतम्, रूक्ष-मसौदेतः आरभ्य अन्तः गमनपर्यन्तं कुलम् ३,००,००० व्यययित्वा, सरलं तथापि उच्चस्तरीयं गृहस्थानं निर्मितम्


️ वासगृहं पारदर्शकं उज्ज्वलं च भवितुं डिजाइनं कृतम् अस्ति, बालकनीयां तलतः छतपर्यन्तं खिडकयः कक्षे प्राकृतिकप्रकाशं पूर्णतया प्रविशन्ति तथा च विशालतायाः भावः निर्वाहयन्ति। कृष्णस्य, श्वेतस्य, धूसरस्य च वर्णसंयोजनेन शास्त्रीयं वायुमण्डलीयं च वातावरणं निर्मीयते ।



️ टीवी-भित्तिस्य डिजाइनं सरलं आधुनिकं च अस्ति, कृष्णवर्णीयटीवी-मन्त्रिमण्डलस्य श्वेतप्रकाशस्य च संयोजनेन भविष्यस्य भावः वर्धते । अर्धपारदर्शकं प्रदर्शनमन्त्रिमण्डलं चतुराईपूर्वकं कलासंग्रहान् च प्रदर्शयितुं डिजाइनं कृतम् अस्ति तथा च अन्तरिक्षस्य पारदर्शिता निर्वाहयति ।


फर्निचरचयनस्य दृष्ट्या कृष्णपरिसरस्य काचस्य कॉफीमेजस्य च संयोजनं व्यावहारिकं फैशनयुक्तं च अस्ति । विशालः कालीनः सोफायाः वर्णं प्रतिध्वनयति, गृहस्य उष्णवातावरणं वर्धयति ।



पाकशाला मुक्तं डिजाइनं स्वीकुर्वति तथा च भोजनकक्षेण सह निर्विघ्नतया सम्बद्धा अस्ति, येन प्रचुरं संचालनस्थानं, भण्डारणस्य सुविधा च प्राप्यते । मेजः स्वादिष्टैः भोजनैः पूरितः अस्ति, यत् गृहस्य उष्णतां प्रचुरताम् च प्रकाशयति ।


️ शय्याकक्षे मृदुस्वरः मुख्यतया उष्णधूसरवर्णः भवति, येन शान्तं आरामदायकं च वातावरणं निर्मीयते । शय्यायाः पार्श्वे धातु-मेज-दीपाः, अमूर्त-कला-चित्रं च आधुनिक-कलानां भावः योजयन्ति ।


कक्षे हरितवनस्पतयः प्राकृतिकतत्त्वानि च सम्पूर्णे अन्तरिक्षे जीवनशक्तिं जीवनशक्तिं च आनयन्ति, अन्तरिक्षस्य दृश्यप्रभावं समृद्धयन्ति ।


गृहं न केवलं निवासस्थानं, अपितु व्यक्तिगतरुचिं जीवनवृत्तिञ्च प्रदर्शयितुं मञ्चः अपि अस्ति । अस्य पुरुषस्य गृहं अद्वितीयविन्यासेन, सुरुचिपूर्णरसेन च गृहस्य सौन्दर्यं द्रष्टुं शक्नोति । वयं सर्वे सावधानीपूर्वकं स्वगृहाणि निर्मास्यामः, बहिः जगत् कियत् अपि कोलाहलपूर्णं भवतु, गृहं प्रत्यागत्य स्वकीयं शान्तिं सन्तुष्टिं च प्राप्नुमः।