समाचारं

नवीन ऊर्जा प्रातःकालिकसमाचारः : साइरसः अग्निं कृष्णवस्त्रेण आच्छादयित्वा प्रतिक्रियाम् अददात्, टेस्ला पुनः बीमा स्थापितवान्;

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीन ऊर्जा वाहन उद्योग प्रातः प्रतिवेदन

संयन प्रौद्योगिकी का सारांश

एसएआईसी समूहः : एसएआईसी रोबोटाक्सी इत्यनेन शङ्घाई, सूझौ इत्यादिषु क्षेत्रेषु प्रदर्शनकार्यक्रमाः आरब्धाः

अगस्तमासस्य २ दिनाङ्के SAIC Motor इत्यनेन स्वस्य अन्तरक्रियाशीलमञ्चे उक्तं यत् एतावता SAIC Robotaxi इत्यनेन शङ्घाई, सूझौ इत्यादिषु क्षेत्रेषु प्रदर्शनकार्यक्रमाः कृताः, यत्र कुलम् प्रायः १०० वाहनानि, सञ्चितरूपेण ४० लक्षकिलोमीटर् माइलेजः, २,००,००० तः अधिकाः आदेशाः च सन्ति . तदनन्तरं वाणिज्यिककार्यक्रमाः प्रासंगिककानूनविनियमानाम्, सर्वकारीयविभागानाम् समग्रव्यवस्थानां च अनुसारं क्रियन्ते।


मर्सिडीज-बेन्ज्-इत्यस्य एल४-नगरस्य, उच्चगति-राजमार्गस्य च परीक्षणं बीजिंग-नगरे कर्तुं अपि अनुमोदनं प्राप्तम् अस्ति

अगस्तमासस्य २ दिनाङ्के मर्सिडीज-बेन्ज्-कम्पनी घोषितवती यत् एषा प्रथमा अन्तर्राष्ट्रीयकारकम्पनी अभवत् यस्याः अनुमोदनं प्राप्तम् अस्ति यत् बीजिंगनगरे एकस्मिन् समये एल४ नगरस्य राजमार्गस्य च स्वायत्तवाहनचालनपरीक्षां कर्तुं शक्नोति

किं साइरसः अग्निं गृहीत्वा कृष्णवस्त्रेण आवृतः अस्ति?ग्राहकसेवाप्रतिक्रिया : एषा उद्धारप्रक्रिया भवितुम् अर्हति

कतिपयदिनानि पूर्वं सिचुआन्-नगरस्य चेङ्गडु-नगरे एकस्याः कम्पनीयाः सम्मुखे विद्युत्-वाहनद्वये अग्निः प्रज्वलितः इति भिडियो-मध्ये दृश्यते स्म, ततः परं श्वेत-विद्युत्-वाहनानि कृष्णवस्त्रेण आच्छादितानि आसन् । श्वेतवर्णीयं विद्युत्कारं Cyrus SF5 इति, अपरं च Weilai इति कथ्यते ।


साक्षिणः अवदन् यत् एषा घटना एकस्य यूनिटस्य द्वारे अभवत्, यत्र साइरसः (श्वेतविद्युत्कारः) निरुद्धे सति स्वतः एव प्रज्वलितः, ततः पार्श्वे स्थितं कारं प्रज्वलितवान्

ifeng.com प्रौद्योगिकीवार्तानां अनुसारं साइरसः आधिकारिकतया प्रतिक्रियाम् अददात् यत् अस्मिन् क्षणे अस्य घटनायाः विषये कोऽपि प्रतिक्रिया नास्ति यतः एतत् उद्धारप्रक्रियायाः भागः भवितुम् अर्हति यतः अस्मिन् उपयोक्तृगोपनीयता सम्मिलितं भवति यदि परिणामाः सन्ति, परन्तु प्रमुखाः घटनाः घोषिताः भविष्यन्ति।

यात्रीकारसङ्घः : टेस्ला शङ्घाई गीगाफैक्ट्री जुलैमासे ७४,००० तः अधिकानि वाहनानि वितरितवान्

यात्रीकारसङ्घस्य आँकडानुसारं टेस्ला-संस्थायाः शङ्घाई-गीगा-फैक्टरी-संस्थायाः जुलै-मासे ७४,११७ वाहनानि वितरितानि, येन वर्षे वर्षे १५% वृद्धिः अभवत् तेषु आन्तरिकविक्रयः ४६,००० यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ४७% वृद्धिः अभवत् ।

BAIC Blue Valley: Xiangjie S9 इत्यस्य अनुवर्ती मॉडल् विमोचनं कम्पनीयाः हुवावे इत्यस्य च आधिकारिकसूचनायाः अधीनम् अस्ति

अन्तरक्रियाशीलमञ्चे एकः निवेशकः BAIC Blue Valley इत्यनेन पृष्टवान् यत् Xiangjie S9 इत्यस्य प्रक्षेपणानन्तरं अनुवर्तनमाडलाः भविष्यन्ति वा, तथा च Xiangjie S9 श्रेणी-विस्तारितकारस्य परिवारसंस्करणस्य च प्रक्षेपणस्य योजना अस्ति वा इति।

प्रतिक्रियारूपेण BAIC Blue Valley इत्यनेन प्रतिक्रिया दत्ता यत् कृपया कम्पनीयाः Huawei इत्यस्य च आधिकारिकविमोचनं पश्यन्तु।

यात्रीकारसङ्घः : राष्ट्रीयनवीनशक्तियात्रीवाहननिर्मातृणां थोकविक्रयणं जुलैमासे ९५०,००० यूनिट् इति अनुमानितम् अस्ति

यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् प्रारम्भिकमासिकदत्तांशस्य आधारेण अनुमानं भवति यत् जुलैमासे राष्ट्रव्यापिरूपेण नूतनानां ऊर्जायात्रीवाहनानां थोकविक्रयः ९५०,००० यूनिट् आसीत्, वर्षे वर्षे २९% वृद्धिः, मासे मासे न्यूनता च अभवत् ३% स्य ।

अविता : जुलैमासे ३,६२५ यूनिट् वितरिताः, वर्षे वर्षे १०३% वृद्धिः

अविता नवीनतमं वितरणं विमोचयति। जुलैमासे अविता ३,६२५ यूनिट्-वितरणं कृतवती, यत् वर्षे वर्षे १०३% वृद्धिः अभवत् ।

BYD उरुम्कीनगरे विक्रयकम्पनीं स्थापयितुं उत्सुकः अस्ति

Tianyancha App दर्शयति यत् Urumqi Yangwang Auto Sales Co., Ltd ब्रोकरेज, ऑटो पार्ट्स एंड एक्सेसरीज निर्माण, सेकेंड हैंड कार ब्रोकरेज, आदि।

इक्विटी पैनोरमिक पेनेट्रेशन चार्ट् दर्शयति यत् कम्पनी शेन्झेन् याङ्गवाङ्ग ऑटो सेल्स कम्पनी लिमिटेड इत्यस्य पूर्णस्वामित्वयुक्ता अस्ति, या BYD ऑटोमोबाइल इंडस्ट्री कम्पनी लिमिटेड इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी अस्ति

लेई जुन् न्यू नोर्ड्स्लेइफ् इत्यस्य उपरि प्रहारं करोति

कालः लेइ जुन् इत्यनेन वेइबो इत्यत्र न्यू नोर्ड्स्लेइफ् स्पीडवे इत्यत्र गृहीतं फोटो स्थापितं यस्मिन् पाठः अस्ति यत् "न्यू नोर्ड्स्लेइफ् स्पीडवे, वयम् अत्र स्मः!"


१९ जुलै दिनाङ्के लेइ जुन् इत्यस्य पञ्चमे वार्षिकभाषणे Xiaomi SU7 Ultra इति आदर्शः प्रदर्शितः । योजनानुसारं अयं आदर्शः अस्मिन् वर्षे अक्टोबर् मासे न्यू नॉर्थ आफ्रिका उत्पादनस्य गोदस्य अभिलेखं चुनौतीं दास्यति। २०२५ तमे वर्षे न्यूयॉर्क-नगरस्य उत्पादन-अङ्क-सूचीं आधिकारिकतया उत्पादनकाराः चुनौतीं दास्यन्ति ।

Xingtu Motors : जुलैमासे कुलम् १४,४४३ नवीनकाराः विक्रीताः, वर्षे वर्षे २६% वृद्धिः अभवत् ।

Xingtu Motor इत्यनेन स्वस्य नवीनतमं विक्रयदत्तांशं प्रकाशितम्। जुलैमासे ज़िंग्टु मोटर्स् इत्यनेन कुलम् १४,४४३ नवीनकाराः विक्रीताः, जनवरीतः जुलैमासपर्यन्तं वर्षे वर्षे २६% वृद्धिः, ज़िंग्टु मोटर्स् इत्यनेन कुलम् ६८,८९० नवीनकाराः विक्रीताः, यत् वर्षे वर्षे २८.३% वृद्धिः अभवत्

उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः बुद्धिमान् सम्बद्धकारानाम् ओटीए उन्नयनस्य पर्यवेक्षणं सुदृढं कर्तुं योजनां करोति

उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य वेबसाइट्-अनुसारं संयुक्त-वाहन-सहायता-प्रणालीभिः सुसज्जितानां बुद्धिमान् संजाल-वाहनानां अभिगमं, स्मरणं, ऑनलाइन-उन्नयन-प्रबन्धनं च अधिकं सुदृढं कर्तुं उद्योग-सूचना-मन्त्रालयस्य प्रथम-उपकरण-उद्योग-विभागः प्रौद्योगिकी तथा बाजारविनियमनार्थं राज्यप्रशासनस्य गुणवत्ताविकासब्यूरो इत्यनेन "बुद्धिमान् संयोजितवाहनानां अभिगमस्य, रिकॉलस्य, ऑनलाइनसॉफ्टवेयर उन्नयनप्रबन्धनस्य सुदृढीकरणस्य विषये अग्रे सूचनायाः (टिप्पण्याः मसौदा)" इत्यस्य निर्माणस्य आयोजनं कृतम्

राय-मसौदे ओटीए-उन्नयन-क्रियाकलापानाम् पर्यवेक्षणं प्रबन्धनं च सुदृढीकरणस्य उल्लेखः अस्ति । ओटीए उन्नयनक्रियाकलापानाम् कार्यान्वयनात् पूर्वं उद्यमाः सुनिश्चितं कुर्वन्तु यत् वाहन-उत्पादाः राष्ट्रिय-कायदानानि विनियमाः च, तकनीकी-मानकानि, तकनीकी-विनिर्देशाः च इत्यादीनां प्रासंगिक-आवश्यकतानां अनुपालनं कुर्वन्ति, तथा च प्रासंगिक-अनुसारं उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालये तथा च विपण्य-विनियमनार्थं राज्य-प्रशासनेन सह दाखिलं कुर्वन्तु आवश्यकताः पञ्जीकरणसामग्रीयां उद्यमस्य प्रबन्धनक्षमता, वाहनमाडलं तथा कार्याणि, विशिष्टानि उन्नयनक्रियाकलापाः तथा प्रासंगिकसमर्थनसामग्री इत्यादयः सन्ति। उद्यमाः पञ्जीकरणस्य समाप्तेः अनन्तरमेव ओटीए उन्नयनक्रियाकलापं कर्तुं शक्नुवन्ति, यत् उत्पादस्य तकनीकीमापदण्डैः सह सम्बद्धं किमपि परिवर्तनं दाखिलीकरणात् पूर्वं उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालये सूचयितव्यं येन वाहन-उत्पाद-उत्पादनस्य स्थिरता सुनिश्चिता भवति बाजारविनियमनार्थं राज्यप्रशासनं शीघ्रमेव दाखिलमूल्यांकनानि पर्यवेक्षणनिरीक्षणं च करोति, ओटीए उन्नयनस्य अनुप्रयोगपद्धतीनां मानकीकरणं करोति, तथा च ओटीए उन्नयनद्वारा कम्पनीनां वाहनदोषान् गोपयितुं वा उत्तरदायित्वं चोरयितुं वा निवारयति। यदि ओटीए उन्नयनस्य उपयोगः वाहन-उत्पाद-दोषाणां निवारणाय क्रियते तथा च रिकॉल-कार्यन्वयनं भवति तर्हि रिकॉल-योजना "दोषपूर्ण-वाहन-उत्पादानाम् रिकॉल-प्रबन्धन-विनियमानाम् कार्यान्वयन-उपायानां" अनुसारं निर्मातव्या, तथा च मार्केट्-विनियमनार्थं राज्य-प्रशासनस्य समीपे दाखिला भवितुमर्हति समये एव ।

टेस्ला इत्यस्य विरुद्धं स्वयमेव वाहनचालनस्य कारणेन मृत्योः विषये मुकदमाः कृतः, मृतस्य मातापितरौ “व्यवस्था दोषपूर्णा” इति अवदन् ।

२०२२ तमे वर्षे यूटा-नगरे टेस्ला-मॉडेल्-३-आटोपायलट्-दुर्घटने मृतस्य एकस्य मोटरसाइकिल-चालकस्य मातापितरौ टेस्ला-वाहनचालकस्य च विरुद्धं मुकदमान् कुर्वन्ति, चालकसहायता-सॉफ्टवेयर-आदि-सुरक्षा-विशेषताः "दोषपूर्णाः, अभावयुक्ताः च" इति दावान् कुर्वन्ति

मृतस्य मातापितृभिः साल्टलेक् सिटी इत्यस्मिन् अमेरिकीराज्यन्यायालये दाखिलस्य मुकदमेन ३४ वर्षीयः लैण्डन् एम्ब्रि मोटरसाइकिलयानं चालयन् स्वयमेव चालनविधाने मॉडल् ३ इत्यनेन सह टकरावं कृतवान् मॉडल् ३ इत्यनेन प्रतिघण्टां ७५-८० माइल (प्रायः १२०.७-१२८.७५ किलोमीटर्) वेगेन हार्ले-डेविड्सन-मोटरसाइकिलस्य पृष्ठभागे आघातः कृतः, लैण्डन् एम्ब्रियः मोटरसाइकिलात् पतितः, तत्रैव मृतः

मुकदमे दावान् करोति यत् मॉडल् ३ इत्यस्य चालकः "क्लान्तः" आसीत्, "सामान्यतया सावधानतया चालनस्य आवश्यकतां जनयति चालकः भवितुम् अयोग्यः" इति मोटरसाइकिलेन सह सम्पर्कं कुर्वन्तु।" टकरावस्य सन्दर्भे मन्दं कुर्वन्तु वा स्थगयन्तु वा।" (IT Home) ९.

चङ्गन् कियुआन् : जुलैमासे १२,४४५ वाहनानि वितरितानि

चङ्गन् कियुआन् इत्यनेन नवीनतमं वितरणदत्तांशं घोषितम्। २०२४ तमे वर्षे जुलैमासे चाङ्गन् कियुआन् इत्यनेन १२,४४५ वाहनानि वितरितानि । २०२४ तमस्य वर्षस्य जनवरीतः जुलैपर्यन्तं चङ्गन् कियुआन् इत्यनेन कुलम् ८५,४१३ वाहनानि वितरितानि ।

Geely Automobile : तया स्वस्य सहायककम्पन्यो Zhejiang Jirun Automobile इत्यस्य तरलतायाः पूरकत्वेन 2 अरब युआन् मध्यमकालीननोट् जारीकृताः सन्ति

जीली ऑटोमोबाइल इत्यनेन घोषितं यत् चीनस्य चीनस्य अन्तर्-बैङ्क-बाण्ड्-बाजारे कुलमूलधनराशिः २ अरब युआन्-सहितं मध्यमकालीन-नोट् जारीकृतवती अस्ति अस्य मध्यमकालीन-नोटस्य नाम जीली ऑटोमोबाइल होल्डिङ्ग्स् कम्पनी लिमिटेड् २०२४ प्रथमचरणम् अस्ति मध्यमकालीन टिप्पणियाँ। वर्तमान मध्यमकालीननोट् सममूल्येन सह निर्गताः भवन्ति, निर्गमनमूल्यं च RMB 100 भवति । अस्य मध्यमकालीनस्य नोटस्य नियतवार्षिकव्याजदरः २.१८% अस्ति, यत् केन्द्रीकृतपुस्तकनिर्माणद्वारा निर्धारितं भवति । अस्य मध्यमकालीनस्य नोटस्य निर्गमनात् प्राप्तं सर्वं धनं चीनदेशे निवेशितं भविष्यति यत् कम्पनीयाः सहायकसंस्थायाः झेजियांग जिरुन् ऑटोमोबाइल कम्पनी लिमिटेड् इत्यस्य तरलतायाः पूरकं भविष्यति।

टेस्ला अन्यां बीमादलालीकम्पनीं स्थापयति, यत्र झू क्षियाओटोङ्गः अध्यक्षः भवति

Tianyancha App दर्शयति यत् Tesla Insurance Brokerage (China) Co., Ltd. शेयरधारकसूचना दर्शयति यत् कम्पनी पूर्णतया Tesla Insurance Services Co., Ltd.

मीडिया-सञ्चारमाध्यमानां समाचारानुसारम् अस्मिन् वर्षे जुलैमासे मार्केट्-रेगुलेशन-कृते राज्यप्रशासनेन कम्पनीनामपञ्जीकरणघोषणा घोषिता, यया ज्ञातं यत् टेस्ला इन्शुरन्स ब्रोकर्स् (चीन) कम्पनी लिमिटेड् सूचीयां दृश्यते, यस्य अर्थः अस्ति यत् टेस्ला बीमायाः आवेदनं करिष्यति चीनदेशे पुनः एजेन्सी। कथ्यते यत् टेस्ला इत्यनेन अगस्त २०२० तमे वर्षे टेस्ला इन्शुरन्स ब्रोकरेज कम्पनी लिमिटेड् इति संस्था स्थापिता, परन्तु तस्य बीमा ब्रोकरेज व्यवसायः अद्यापि अनुमोदनं न प्राप्तवान् । अस्मिन् वर्षे एप्रिलमासे कम्पनीयाः पञ्जीकरणं निरस्तम् अभवत् । उल्लेखनीयं यत् अस्मिन् वर्षे एप्रिलमासे टेस्ला-संस्थायाः आँकडासुरक्षायै "ग्रीनकार्ड्" प्राप्ता, प्रासंगिकराष्ट्रीयमानकान् उत्तीर्णा प्रथमा विदेशीयवित्तपोषितकारकम्पनी अभवत्

चेरी होल्डिङ्ग् ग्रुप् : जुलैमासे १९५,७५९ वाहनानां विक्रयः, वर्षे वर्षे ३०.१% वृद्धिः अभवत् ।

चेरी ऑटोमोबाइलस्य आधिकारिकवेइबो इत्यस्य अनुसारं चेरी होल्डिङ्ग् ग्रुप् इत्यनेन जुलैमासे १९५,७५९ वाहनानि विक्रीताः, यत् वर्षे वर्षे ३०.१% वृद्धिः अभवत् । तेषु ९०,२८१ वाहनानि निर्यातितानि, वर्षे वर्षे १६.८% वृद्धिः अभवत्, नूतन ऊर्जाविक्रयः ४५,३७० वाहनानि, वर्षे वर्षे २५४.५% वृद्धिः अभवत् जनवरीतः जुलैमासपर्यन्तं अस्मिन् समूहे कुलम् १,२९६,३८० वाहनानि विक्रीताः, येन वर्षे वर्षे ४५.४% वृद्धिः अभवत् ।