समाचारं

BAIC Jihu Alpha S5/T5 मॉडल् मध्ये 123,800 युआन् इत्यस्मात् आरभ्य 31,888 युआन् इत्यस्य सीमितसमयस्य नकदछूटः अस्ति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ३ दिनाङ्के ज्ञातं यत् बीएआईसी जिहू इत्यस्य आधिकारिकः वेइबो इत्यनेन अद्य सीमितसमयस्य कारक्रयणस्य छूटनीतेः घोषणा कृता तथा च सर्वेषां अल्फा टी ५ मॉडल् इत्यस्य नकद छूटः ३१,८८८ युआन् अस्ति क्रमशः भवन्ति१२८,८०० युआन् तः आरभ्य १२३,८०० युआन् तः आरभ्य . आयोजनं २०२४ तमस्य वर्षस्य अगस्तमासस्य प्रथमदिनात् ३० सितम्बरपर्यन्तं वैधम् अस्ति ।



IT Home इत्यस्य द्वयोः मॉडलयोः मुख्यसूचना निम्नलिखितरूपेण अस्ति ।

जीफॉक्स अल्फा S5

अस्मिन् वर्षे जूनमासे प्रारब्धानां त्रयाणां मॉडलानां प्रारम्भिकमार्गदर्शकमूल्यानि १७६,८०० युआन् तः २१६,८०० युआन् पर्यन्तं भवन्ति । अस्मिन् मासे प्रारम्भे ५६० प्रो संस्करणं प्रवेशस्तरीयसंस्करणरूपेण योजितम्, यस्य मूल्यं १६०,८०० युआन् आसीत् ।

सर्वाणि अल्फा S5 श्रृङ्खला सक्रियसमापनजाली, गैर-खुलाने योग्यं मनोरम सनरूफ, L2-स्तरीयसहायतायुक्तं वाहनचालनं, मनोरमप्रतिबिम्बनं, अग्रे सीटं तापनं/वायुप्रवाहं/स्मृतिम्, Huawei Hicar/Apple CarPlay अन्तरसंयोजनं तथा च पृष्ठीयसीटानि 40: 60 झुकावः अन्यविन्यासाः च सह मानकरूपेण आगच्छन्ति .

आल्फा एस ५ इत्यस्य प्रवेशस्तरीयाः द्वितीय-निम्नतमाः च मॉडल् ४००-वोल्ट् उच्च-वोल्टेज-द्रुत-चार्जिंग-मञ्चस्य समर्थनं कुर्वन्ति, यदा तु मध्य-परिधि-उच्च-अन्त-माडलयोः ८००-वोल्ट् उच्च-वोल्टेज-द्रुत-चार्जिंग-मञ्चस्य समर्थनं भवति एक-मोटर-मोटर-माडलस्य द्वौ समायोजनौ स्तः : अधिकतम-शक्तिः क्रमशः १८५ किलोवाट्, २०० किलोवाट् च, अधिकतम-टोर्क् च ३६० एन·मी मॉडलस्य संयुक्तशक्तिः ३९० किलोवाट् अस्ति ।

बैटरी-जीवनस्य दृष्ट्या आल्फा एस ५ इत्यनेन ६५ किलोवाट्-घण्टायाः लिथियम-लोह-फॉस्फेट्-बैटरी, ७९.२ किलोवाट्-घण्टायाः त्रिकोणीय-लिथियम-बैटरी च प्राप्यते ।

जीफॉक्स अल्फा T5

२०२३ तमस्य वर्षस्य डिसेम्बरमासे १५५,८००-१९९,८०० युआन् इत्यस्य मार्गदर्शकमूल्येन अस्य प्रारम्भः भविष्यति । कारः छतस्य अन्तः मिलीमीटर्-तरङ्ग-रडारेण (कारस्य पृष्ठपङ्क्तौ महत्त्वपूर्णचिह्नानां पत्ताङ्गीकरणाय), चतुर्-क्षेत्रस्य बुद्धिमान् स्वर-अन्तर्क्रिया, यिलियन-प्रक्षेपण-पर्दे, २५६-रङ्ग-परिवेश-प्रकाशः, विहङ्गम-वितानः, अग्रपङ्क्तौ एकीकृतः च अस्ति क्रीडापीठादि। उच्चस्तरीयमाडलाः 50W मोबाईलफोन वायरलेस् फास्ट चार्जिंग्, स्वचालितं एण्टी-ग्लेर् आन्तरिक रियरव्यू मिरर्, अग्रे सीट् मेमोरी तथा हीटिंग्, रियर सीट् हीटिंग् इत्यादीनां कार्यात्मकविन्यासानां समर्थनं कुर्वन्ति तदतिरिक्तं अस्मिन् कारस्य गुप्तवातानुकूलन-आउटलेट् अपि अस्ति, बाफ्ल्-डिजाइनः च अस्ति ।

अल्फा टी५ १८५किलोवाट्/२००किलोवाट् एकलमोटर तथा लिथियम आयरन फॉस्फेट्/त्रिगुणित लिथियम बैटरी संस्करणेषु उपलभ्यते । बैटरीक्षमता ६५किलोवाट्, ७९.२किलोवाट्, ८५.८किलोवाट् च इति विभक्ता अस्ति, क्रूजिंग्-परिधिः ५२०कि.मी.अथवा ६६०कि.मी. तस्मिन् एव काले एतत् कारं ८००V उच्च-वोल्टेज-ओवरचार्जिंग् अपि समर्थयति, यत् १० निमेषेषु २६० कि.मी.पर्यन्तं ऊर्जां पुनः पूरयितुं शक्नोति, तथा च ० तः १०० कि.मी./घण्टापर्यन्तं आधिकारिकत्वरणं ७.५ सेकेण्ड् अस्ति