समाचारं

गाओ युन् सीईटीसी रोबोट कं, लि.

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २ दिनाङ्के जिलादलसमितेः सचिवः गाओ युन् इत्यनेन चीन इलेक्ट्रॉनिक्स रोबोट् कम्पनी लिमिटेड् इत्यस्य भ्रमणार्थं दलस्य नेतृत्वं कृतम् । भ्रमणकाले गाओ युन् शङ्घाई विशेषरोबोट् नवीनताकेन्द्रस्य प्रदर्शनीभवनं गत्वा मानवरूपी रोबोट्, बहिःकंकालरोबोट्, सहकारिणः रोबोटिकबाहुः इत्यादीनां प्रयोगात्मकप्रणालीमञ्चानां प्रदर्शनं दृष्टवान्, चीनदेशस्य दलसचिवः अध्यक्षः च शि जिन्हाओ इत्यनेन सह मिलितवान् इलेक्ट्रॉनिक्स रोबोटिक्स कंपनी लिमिटेड, तथा महाप्रबन्धकः , पार्टी समितिस्य उपसचिवः चेन् जी इत्यनेन गहनचर्चा आदानप्रदानं च कृतम्।



संगोष्ठीयां गाओ युन् रोबोट् नवीनतामञ्चस्य निर्माणविकासयोजनायां कम्पनीयाः उत्तरदायीसहचरानाम् परिचयं ध्यानपूर्वकं श्रुतवान्, तथा च चीन इलेक्ट्रॉनिक्स टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य प्रमुखेषु कोरेषु च रोबोटिकप्रौद्योगिकीसंशोधनेषु उपलब्धीनां अत्यन्तं पुष्टिं कृतवान् तथा च उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च एकीकरणे सहकारिणी नवीनता। गाओ युन् इत्यनेन आशा व्यक्ता यत् सीईटीसी भविष्ये उच्चस्तरीयनवाचारमञ्चरूपेण स्वस्य भूमिकां अधिकं निर्वहति, रोबोट् नवीनताशृङ्खलायाः औद्योगिकशृङ्खलायाः च आरम्भबिन्दुरूपेण उपयोगेन रोबोटस्य पारिस्थितिकसमुच्चयस्य कृत्रिमबुद्धेः च कृते अद्वितीयं वाहकं निर्मातुं शक्नोति उद्योगेषु, तथा स्थानीयस्थितीनां अनुसारं नवीनं उत्पादकशक्तयः विकसितुं, तथा च हुआङ्गपु केन्द्रीयस्य कृते एकं मञ्चं प्रदातुं विज्ञानं प्रौद्योगिकीनवाचारक्षेत्राणां निर्माणं विज्ञानं प्रौद्योगिकीनवाचारोद्योगानाम् उच्चगुणवत्तायुक्तविकासः च नूतनं गतिं प्रविष्टवान् अस्ति। हुआङ्गपु सुधारं नवीनतां च गभीरं करिष्यति, निगमस्य विषयेषु माङ्गल्यां च ध्यानं ददाति, ठोससेवाप्रतिश्रुतिं प्रदास्यति, अधिकपूर्णस्य विज्ञान-प्रौद्योगिकी-नवाचार-पारिस्थितिकीतन्त्रस्य निर्माणं च त्वरितं करिष्यति |.


चीन इलेक्ट्रॉनिक्स रोबोट कं, लिमिटेड 2019 में चीन इलेक्ट्रॉनिक्स प्रौद्योगिकी समूह निगम के 21 वीं शोध संस्थान पर निर्भर किया गया था यह रोबोट शरीरों, कोर घटकों, प्रणाली एकीकरण, सूक्ष्म मोटरों और घटकों, आदि के अनुसन्धान तथा विकास में विशेषज्ञता प्राप्त किया गया था। तथा च रोबोट् विद्युत् सन्धिषु क्रमशः विकसितः अस्ति, बुद्धिमान् उपकरणानां मूलघटकेषु यथा हल्के बहुसंधियुक्तेषु रोबोट्, बहिःकंकाल-सहायक-रोबोट्, चतुष्पद-रोबोट्, मानवरूपी रोबोट्, औद्योगिक-रोबोट्-क्षेत्रे च प्रौद्योगिकी-सफलतायाः श्रृङ्खला कृता अस्ति, रोबोट्-उद्योगे प्रौद्योगिकी-प्रगतेः औद्योगिक-उन्नयनस्य च प्रवर्धने महत्त्वपूर्णां भूमिकां निर्वहन् ।