समाचारं

IOC प्रतिक्रिया

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः चीन न्यूज नेटवर्क

अगस्तमासस्य २ दिनाङ्के चीनदेशस्य तैरणदलस्य कोलाहलस्य, केषाञ्चन ओलम्पिकक्रीडकानां लिंगविषये केषाञ्चन माध्यमानां, क्रीडकानां च प्रश्नानाम् उत्तरं अन्तर्राष्ट्रीय-ओलम्पिक-समित्या दत्तम्

चीनदेशस्य तैरणदलेन अस्मिन् वर्षे ६०० तः अधिकाः औषधपरीक्षाः कृताः सन्ति

अस्मिन् ओलम्पिकक्रीडायाः कालखण्डे अमेरिकादेशे पश्चिमे च केचन व्यक्तिः चीनदेशस्य तैरकानां विश्वविक्रमभङ्गस्य उत्कृष्टप्रदर्शनस्य ईर्ष्यायाः कारणात् किञ्चित् कोलाहलं कृतवन्तः अस्य प्रतिक्रियारूपेण अन्तर्राष्ट्रीयओलम्पिकसमितेः प्रवक्ता मार्क एडम्स् द्वितीयदिने पत्रकारसम्मेलने पत्रकारानां प्रश्नानाम् उत्तरे अवदत् यत् -"(चीनी) तैरणदलः एव दलः अस्ति यः पेरिस् ओलम्पिक-क्रीडायां सर्वाधिकं डोपिंग-परीक्षां प्राप्तवान् । जनवरी-मासात् अधुना यावत् अस्य दलस्य ६०० तः अधिकानि परीक्षणानि अभवन् । अतः तेषां व्यापकपरीक्षणं कृतम् अस्ति

लैङ्गिकविवादस्य प्रतिक्रिया : पासपोर्ट् इतिहासः च प्रचलति

केषुचित् ओलम्पिकस्पर्धासु प्रतियोगिनां लिंगविषये केषाञ्चन माध्यमानां क्रीडकानां च प्रश्नानाम् उत्तरे अन्तर्राष्ट्रीयओलम्पिकसमितेः प्रवक्ता मार्क एडम्स् द्वितीयदिने प्रतिक्रियाम् अददात्। स आह -- "।सर्वेषां क्रीडाविवेचनं कर्तुं अधिकारः अस्ति . पेरिस-ओलम्पिक-मुक्केबाजी-प्रतियोगितायां भागं गृह्णन्तः सर्वेषां क्रीडकानां प्रतियोगितायाः पात्रता-नियमानाम्, सहभागिता-विनियमानाञ्च पालनम् अवश्यं कर्तव्यम् । ...पूर्वस्मिन् ओलम्पिक-मुक्केबाजी-क्रीडासु इव क्रीडकानां लिङ्गं, आयुः च पासपोर्ट्-द्वारा निर्धारितं भवति ।"पूर्वं एजेन्स फ्रान्स्-प्रेस् इत्यादिभिः माध्यमैः एतत् तथ्यं ध्यानं दत्तं यत् इटालियन-महिला मुक्केबाजः मेलस्य ४६ सेकेण्ड्-पर्यन्तं पराजितः अभवत् यदा सा स्वस्य अल्जीरिया-देशस्य प्रतिद्वन्द्वी खलीफ्-इत्यस्य साक्षात्कारं कृतवती । सा रक्तस्रावं कृत्वा स्थले एव रोदिति स्म । सा अवदत् यत् एतत् "कदापि न hurt this much" यदा सा पूर्वं पुरुषैः सह युद्धं कृतवती।