समाचारं

चीनप्रतिभूतिनियामकआयोगः कार्यवाही कृत्वा प्रकरणं दाखिलं करोति! प्रकरणं दाखिलं कुर्वन्तु ! किं ७०,००० तः अधिकाः भागधारकाः भ्रमिताः भविष्यन्ति ?

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार संवाददाता यी शान

२०६८ तमस्य वर्षस्य अगस्तमासस्य २ दिनाङ्कस्य सायंकाले ।सनसी इंटेलिजेंट, जिनफू टेक्नोलॉजीघोषणाः क्रमेण निर्गताः यत्, सूचनायाः अवैधप्रकाशनस्य शङ्कायाः ​​कारणात्, चीनप्रतिभूतिनियामकआयोगेन कम्पनी सञ्चिकायां स्थापिता आसीत् ।

सनसी इंटेलिजेण्ट् इति चीनप्रतिभूतिनियामकआयोगेन दाखिलम् अभवत्

सनसी इंटेलिजेण्ट् इत्यनेन जारीकृता घोषणानुसारं कम्पनीयाः चीनप्रतिभूतिनियामकआयोगात् "दाखिलीकरणस्य सूचना" अगस्तमासस्य द्वितीये दिने प्राप्ता ।कम्पनीयाः अवैधसूचनाप्रकटीकरणस्य शङ्का आसीत्, तस्मात् "जनगणराज्यस्य प्रतिभूतिकानूनस्य" अनुसारं दण्डः दत्तः चीन" तथा "चीनगणराज्यस्य प्रशासनिकदण्डः". कानूनम्" इत्यादिभिः कानूनविनियमैः चीनप्रतिभूतिनियामकआयोगेन कम्पनीविरुद्धं प्रकरणं दातुं निर्णयः कृतः


सनसी इंटेलिजेण्ट् इत्यनेन अन्येषु व्याख्यानेषु उक्तं यत् २०२३ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्के कम्पनी "सञ्चितमुकदमानां मध्यस्थताप्रकरणानाञ्च घोषणाम्" इति प्रकटितवती ।एतत् निर्धारितं यत् कम्पनी प्रमुखमुकदमान् मध्यस्थतां च समये एव प्रकटयितुं असफलतायाः दृष्ट्या नियमानाम् उल्लङ्घनं कृतवती अतः कम्पनीयाः प्रासंगिककर्मचारिणां च उपरि अनुशासनात्मकप्रतिबन्धाः स्थापिताः

सनसी इंटेलिजेण्ट् इत्यनेन अपि उक्तं यत् अस्याः घोषणायाः प्रकटीकरणदिनाङ्कपर्यन्तं कम्पनीयाः आत्मपरीक्षणेन ज्ञातं यत् सम्प्रति अन्ये प्रमुखाः अप्रकटिताः विषयाः नास्ति येषां प्रकाशनं कानूनविनियमानाम् अनुसारं कर्तव्यं, तथा च कम्पनीयाः उत्पादनं परिचालनं च सामान्यस्थितौ अस्ति .

सनसी इंटेलिजेन्स् इत्यस्य स्थापना २००३ तमे वर्षे अभवत् ।कम्पनीयाः व्यावसायिकक्षेत्रेषु मुख्यतया वायरलेस् संचारमॉड्यूल् व्यवसायः, संचारसाधनव्यापारः, संचारइञ्जिनीयरिङ्गसेवाव्यापारः च सन्ति कार्यप्रदर्शनस्य पूर्वानुमानं दर्शयति यत् कम्पनी २०२४ तमस्य वर्षस्य प्रथमार्धे स्वस्य मूलकम्पन्योः कारणीभूतं शुद्धहानिम् अपेक्षते यत् ३० मिलियनतः ५ कोटिपर्यन्तं युआन् यावत् भवति, यत् गतवर्षस्य समानकालस्य तुलने हानिः संकुचितः अस्ति

अस्मिन् वर्षे प्रथमत्रिमासे अन्ते यावत् कम्पनीयाः प्रायः ४७,००० भागधारकाः आसन् ।


अगस्तमासस्य २ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं सनसी इंटेलिजेण्ट् प्रतिशेयरं ७.१ युआन् इति मूल्ये व्यापारं कुर्वन् आसीत्, यत् कम्पनीयाः नवीनतमं विपण्यमूल्यं २.७ अरब युआन् आसीत् ।


जिन्फु प्रौद्योगिकी चीनप्रतिभूति नियामकआयोगेन दाखिला आसीत्

जिन्फू टेक्नोलॉजी इत्यनेन जारीकृता घोषणया ज्ञायते यत् चीनप्रतिभूतिनियामकआयोगेन जारीकृतं "प्रकरणपञ्जीकरणस्य अधिसूचना" प्राप्तवती यतः कम्पनी सूचनाप्रकटीकरणे कानूनविनियमानाम् उल्लङ्घनस्य शङ्का वर्तते इति "सुरक्षाकानूनस्य चीनगणराज्यम्", "चीनगणराज्यस्य प्रशासनिकदण्डकानूनम्", इत्यादयः कानूनविनियमानाम् अनुसारं चीनप्रतिभूतिनियामकआयोगेन कम्पनीविरुद्धं प्रकरणं दातुं निर्णयः कृतः


जिन्फु टेक्नोलॉजी इत्यनेन उक्तं यत् सम्प्रति कम्पनीयाः सर्वाणि उत्पादनं परिचालनं च सामान्यरूपेण प्रचलन्ति। अन्वेषणकालस्य कालखण्डे कम्पनी चीनप्रतिभूतिनियामकआयोगेन सह सक्रियरूपेण सहकार्यं करिष्यति तथा च प्रासंगिकविनियमानाम् सख्तरूपेण स्वस्य सूचनाप्रकटीकरणदायित्वं निर्वहति।

अस्मिन् वर्षे मार्चमासे जिन्फू प्रौद्योगिक्याः नियन्त्रकभागधारकः, ताइक्सिङ्ग् ज़िचेङ्ग औद्योगिकनिवेशकोषः (सीमितसाझेदारी), तथा च मूलवास्तविकनियंत्रकौ फू गुओपिङ्ग्, याङ्ग जिओवेइ च जियांग्सुप्रतिभूतिनियामकब्यूरोतः चेतावनीपत्रं प्राप्तवन्तःयतःजिन्फु प्रौद्योगिक्यां नियन्त्रणभागित्वपरिवर्तनस्य समये लेनदेनस्य द्वयोः पक्षयोः पूरकसमझौते हस्ताक्षरं कृतम् परन्तु तस्य प्रकटीकरणं न कृतम्, तथा च इक्विटीपरिवर्तनघोषणायां प्रकटितः इक्विटीहस्तांतरणमूल्यं लेनदेनविचारश्च वास्तविकस्थित्या सह असङ्गतः आसीत्, यस्य परिणामेण इक्विटी परिवर्तनसम्बद्धघोषणासु असत्यं अपूर्णं च सूचनाप्रकटीकरणं भवति।

जिन्फू प्रौद्योगिकी 2004 तमे वर्षे स्थापिता आसीत्।कम्पनी मुख्यतया इलेक्ट्रॉनिक उत्पादसटीकघटकानाम्, तरलस्फटिकप्रदर्शनमॉड्यूलानां (LCM तथा BLU), बुद्धिमान् अन्वेषणं स्वचालनसाधनानाम् अनुसन्धानविकासः, प्रसंस्करणं निर्माणं च, विक्रयणं तथा तकनीकीसेवासु संलग्नः अस्ति।

अस्मिन् वर्षे प्रथमत्रिमासे जिन्फू प्रौद्योगिक्याः ३८७ मिलियन युआन् राजस्वं प्राप्तम्, मूलकम्पनीयाः कारणं शुद्धहानिः ६० मिलियन युआन् आसीत्, वर्षे वर्षे ६०% न्यूनता; . मार्चमासस्य अन्ते कम्पनीयाः कुलभागधारकाणां संख्या २७,००० आसीत् ।


अगस्तमासस्य २ दिनाङ्के व्यापारस्य समापनपर्यन्तं जिन्फू टेक्नोलॉजी इत्यनेन प्रतिशेयर ३.२६ युआन् इति मूल्यं प्राप्तम्, यत् कम्पनीयाः नवीनतमं विपण्यमूल्यं ४.२ अरब युआन् आसीत् ।


सम्पादकः - कप्तानः

समीक्षकः जू वेन

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)