समाचारं

Exclusive丨विवो चीनस्य विपणनविक्रयस्य उपाध्यक्षः ली जिंग्वेन् इत्यनेन राजीनामा दत्तः

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



विवो नूतनानां कार्मिकपरिवर्तनानां आरम्भं कुर्वन् अस्ति।

लेखक |

सम्पादक |

Leifeng.com इत्यस्य अनुसारं अगस्तमासस्य प्रथमदिनाङ्के विवो इत्यनेन आन्तरिकरूपेण ज्ञातं यत् विवो चीनस्य विपणनविक्रयस्य पूर्वोपाध्यक्षः ली जिंग्वेन् इत्यनेन व्यक्तिगतकारणात् राजीनामा दत्तः उत्तराधिकारी अद्यापि न घोषितः इति सः अवदत् चीनदेशस्य राष्ट्रपतिः चेङ्ग-गैङ्गः ।

सार्वजनिकसूचनाः दर्शयति यत् ली जिंग्वेन् इत्यस्य अन्तिमः सार्वजनिकः उपस्थितिः नवम्बर्-मासस्य १७ दिनाङ्के आसीत्

उल्लेखनीयं यत् विवो चीनदेशे अन्तिमेषु वर्षेषु परिवर्तनं भवति, यत्र कार्मिकपरिवर्तनं बहुधा भवति । पञ्चवर्षीयकालखण्डे विवो चीनस्य राष्ट्रपतिपदं क्रमशः चतुर्वारं प्रतिस्थापितम् अस्ति नवम्बर २०२३ तमे वर्षे चीनदेशस्य राष्ट्रपतिपदं चेङ्ग गैङ्ग इत्यनेन गृहीतम्, यः iQOO वैश्विकबाजारस्य अध्यक्षत्वेन अपि कार्यं कृतवान् प्रथमे त्रयः अध्यक्षाः लियू हाङ्ग्, नी क्सुडोङ्ग्, डिङ्ग् च आसन् ।

IDC, Canalys, Counterpoint इत्यनेन प्रकाशितस्य २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनस्य स्मार्टफोनविक्रयस्य, मार्केटशेयरस्य च आँकडानां अनुसारं विवो घरेलुस्मार्टफोनबाजारशेयरस्य प्रथमस्थाने अस्ति, यत्र १३ मिलियन यूनिट् अधिकं प्रेषणं भवति

अस्य लेखस्य लेखकः स्मार्ट-हार्डवेयर-टर्मिनल्-विषये चिरकालात् चिन्तितः अस्ति उद्योगव्यावसायिकाः ये टर्मिनल्-चैनलेषु रुचिं लभन्ते, उद्योग-प्रवृत्तिषु च लेखकं WeChat-मध्ये योजयितुं स्वागतम् अस्ति (ByArsT)संवादं कुर्वन्ति।

विवो उद्योगशृङ्खला च मध्ये सामञ्जस्यम्

कारनिर्माणं न कुर्वन् विवो इति संस्था वाहनानां अन्तर्जालस्य प्रवेशद्वारं कथं सुरक्षितं करोति ?

६१८ मूल्ययुद्धे विवो अनुपस्थितः अस्ति