समाचारं

विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् एप्पल् २०२६ तमे वर्षे फोल्डेबल आईपैड् प्रक्षेपणं करिष्यति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्यः विश्लेषकः एप्पल् २०२६ तमे वर्षे फोल्डेबल-यन्त्रं प्रक्षेपयिष्यति इति भविष्यवाणीं कृतवान् यत् एप्पल् अस्मिन् वर्षे द्वौ उत्पादौ प्रक्षेपणं कर्तुं योजनां करोति इति । एप्पल्-कम्पन्योः पौराणिकस्य लचीलस्य स्मार्टफोनस्य iPhone Fold इत्यस्य विषये अफवाः प्रचलन्ति, अस्य हार्डवेयरस्य २०२६ तमे वर्षे प्रारम्भः भविष्यति इति विश्वासः अस्ति । अधुना पुनः एकेन विश्लेषकेन विमोचनदिनस्य पुष्टिः कृता, न केवलं तत्, अन्ये उत्पादाः प्रक्षेपिताः भविष्यन्ति इति अपि उक्तवान् ।


हैटोङ्ग् सिक्योरिटीजस्य विश्लेषकः जेफ् पु इत्यस्य मते एप्पल् २०२६ तमे वर्षे फोल्डेबलं उपकरणं प्रक्षेपयिष्यति । इदं iPhone folding timeline विषये अन्यैः अफवाभिः सह सङ्गच्छते, परन्तु महत्त्वपूर्णं यत्, एतत् एकमेव न भविष्यति। पु इत्यस्य मतं यत् एप्पल् २०२६ तमस्य वर्षस्य उत्तरार्धे फोल्डेबल आईपैड्, आईफोन् फोल्ड् च प्रारम्भं कर्तुं शक्नोति । यद्यपि उत्पादः पूर्वं विमोचितः भवितुम् अर्हति स्म तथापि पु मन्यते यत् प्रदर्शनेन सह स्थायित्वस्य समस्याः तस्य विकासे विमोचनं च विलम्बं जनयन्ति स्म ।

प्रायः तावन्तः एव अफवाः अभवन् यत् तन्तुयुक्तस्य iPad इत्यस्य विषये अपि अभवन्, यथा iPhone Fold इत्यस्य विषये अपि अभवत्, यत् मूलतः समाना अवधारणा अस्ति किन्तु बृहत्तरेण रूपकारकेण सह। फेब्रुवरीमासे एतत् ७ इञ्च् अथवा ८ इञ्च् यन्त्रं भवितुम् अर्हति यत् iPad mini प्रतिस्थापनरूपेण उपयोक्तुं शक्यते इति अफवाः अभवन् ।

बृहत्तरं तन्तुयुक्तं पटलं (२० इञ्च्) अपि कार्येषु अस्ति इति संकेताः अपि सन्ति ।

लचीलयन्त्राणां चर्चां कुर्वन् पु इत्यनेन प्लस् मॉडल् इत्यस्य स्थाने पत्नतरस्य iPhone इत्यस्य सम्भावनायाः अपि उल्लेखः कृतः । एप्पल् इन्टेलिजेन्स् इत्यस्य विकासाधारितं २०२५ तमस्य वर्षस्य उपकरणानां विक्रयं चालयितुं एतत् मॉडल् सहायकं भविष्यति इति विश्वासः अस्ति ।