समाचारं

४० वर्षाणाम् अधिकेषु इन्टेल्-शेयरेषु सर्वाधिकं न्यूनता अभवत्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम् : इन्टेल्-समूहस्य मूल्ये ४० वर्षाणाम् अधिककालेषु सर्वाधिकं न्यूनता अभवत्)

इन्टेल्share price ४० वर्षाणाम् अधिकेषु बृहत्तमः पतनम्। शुक्रवासरे अस्य स्टोक् २६% न्यूनीकृत्य २१.४८ डॉलरं यावत् अभवत्, येन प्रायः ३२ अरब डॉलरस्य विपण्यमूल्यं निर्मूलितम् । न्यूनातिन्यूनं १९८२ तमे वर्षे अस्य स्टोक् इत्यस्य एकदिवसीयस्य बृहत्तमः पतनम् आसीत् ।

पूर्वं २०२४ वित्तवर्षस्य द्वितीयत्रिमासे इन्टेल् इत्यस्य नवीनतमवित्तीयप्रतिवेदने ज्ञातं यत् राजस्वं १२.८ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १% न्यूनता अभवत्, तथा च गतवर्षस्य तस्मिन् एव काले त्रैमासिकशुद्धहानिः १.६ अरब अमेरिकीडॉलर् यावत् अभवत् १.५ अब्ज अमेरिकीडॉलर् आसीत्, वर्षे वर्षे हानिः ।२०२४ तः एषा कम्पनी चतुर्थस्थाने भविष्यतिवित्तीय त्रैमासिक कम्पनी लाभांशस्य भुक्तिं स्थगयितुं आरब्धा, विगत ३२ वर्षेषु प्रथमवारं । इन्टेल्-सङ्घस्य मुख्याधिकारी अवदत् यत् द्वितीयत्रिमासे वित्तीयपरिणामाः अद्यापि निराशाजनकाः सन्ति तथा च वर्षस्य उत्तरार्धे प्रवृत्तयः अपेक्षितापेक्षया अधिकाः आव्हानात्मकाः सन्ति। तदतिरिक्तं इन्टेल् इत्यनेन अपि घोषितं यत् सः कम्पनीयाः १५% कर्मचारिणः परिच्छेदं करिष्यति, यत्र कुलम् प्रायः १५,००० जनाः सन्ति । इन्टेल्-संस्थायाः इतिहासे एषः बृहत्तमः परिच्छेदः अस्ति ।

कम्पनी गुरुवासरे तृतीयत्रिमासे १२.५ अरब डॉलरतः १३.५ अरब डॉलरपर्यन्तं राजस्वं प्राप्स्यति इति पूर्वानुमानं कृतवती, यदा विश्लेषकाणां औसत अनुमानं १४.३८ अरब डॉलरं यावत् भविष्यति। इन्टेल् इत्यनेन विशेषवस्तूनि विहाय प्रतिशेयरं ३ सेण्ट् हानिः अपेक्षिता, यदा विश्लेषकाणां अनुमानं यत् प्रतिशेयरं ३० सेण्ट् इति ।

परिणामानां घोषणायाः अनन्तरं बहवः प्रमुखाः बङ्काः स्वस्य लक्ष्यमूल्यं न्यूनीकृतवन्तः तेषु मॉर्गन स्टैन्ले तथा टीडी कोवेन् इत्यनेन इन्टेल् इत्यस्य लक्ष्यमूल्यं २५ अमेरिकीडॉलर् यावत् न्यूनीकृतम्; इन्टेल् तः US$28 . तदतिरिक्तं एस एण्ड पी इत्यनेन इन्टेल् इत्यस्य रेटिंग् नकारात्मकं क्रेडिट् वॉच् इत्यत्र स्थापितं ।