समाचारं

Character.ai आधिकारिकतया गूगलं प्रति "स्वयं विक्रयति", संस्थापकः सम्मिलितः भविष्यति!मस्कः अधिग्रहणं कर्तुम् इच्छति इति अफवाः आसन्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ३ दिनाङ्के Character.ai इत्यनेन आन्तरिकरूपेण उक्तं यत् गूगलः स्वस्य निवेशकभागाः (प्रतिशेयरं ८८ डॉलर) अमेरिकी-डॉलर्-२.५ बिलियन-मूल्याङ्कनेन अधिग्रहीष्यति, यत् पूर्वमूल्याङ्कनात् अधिकम् अस्ति, परन्तु गतवर्षे कम्पनीयाः सौदापेक्षया अद्यापि न्यूनम् अस्ति प्रारम्भिकनिवेशकैः वार्ता कृता ५ अरब डॉलरः ।

पूर्वं Character.ai इत्यनेन a16z, Greycroft इत्यादिभ्यः निवेशकेभ्यः १५ कोटि अमेरिकीडॉलर् अधिकं वित्तपोषणं प्राप्तम् आसीत्मेघगणनासेवाः, उन्नतचिप्सपर्यन्तं प्रवेशः, परिवर्तनीयबन्धनवित्तपोषणं च।

गूगलस्य Character.ai इत्यस्य "अधिग्रहणं", यथा सः Microsoft & Inflection तथा Amazon & Adept इत्यनेन सह सहकार्यं करोति, Character.ai इत्यस्य सहसंस्थापकः Noam Shazeer तथा च अध्यक्षः Daniel De Freitas इत्ययं DeepMind शोधदले सम्मिलितुं गूगलं प्रति प्रत्यागमिष्यन्ति।

तदतिरिक्तं मॉडल् तथा वॉयस् एआइ इत्यत्र कार्यं कुर्वन्तः ३० Character.ai कर्मचारिणः अपि गूगलेन सह मिलित्वा जेमिनी एआइ परियोजनायां भागं गृह्णन्ति।

Character.ai इत्यस्य अवशिष्टाः प्रायः १०० कर्मचारीः स्वतन्त्राः परिचालनाः एव तिष्ठन्ति, तथा च सामान्यपरामर्शदाता Dom Perella अन्तरिम-सीईओरूपेण कार्यं करिष्यति, यदा अग्रिमस्य स्थायी-सीईओ-सन्धानं क्रियते

गूगलेन Character.ai इत्यस्य "अधिग्रहणस्य" अनन्तरं कम्पनी जुलाई २०२६ तमस्य वर्षस्य अन्त्यपर्यन्तं कोषस्य माध्यमेन कर्मचारीविकल्पानां भुक्तिं करिष्यति ।Google Character.ai इत्यनेन सह अनुज्ञापत्रसम्झौतेन धनं आगमिष्यति Llama3 इत्यादिषु मुक्तस्रोतमाडलेषु अपि .1 इत्यस्य स्थाने Internal model इति ।

बुधवासरे मीडिया-समाचाराः अभवन् यत् विश्वस्य धनी-पुरुषस्य एलोन् मस्क्-इत्यस्य स्वामित्वे xAI-इत्यनेन कृत्रिम-बुद्धि-चैटबोट्-स्टार्टअप-इत्यस्य Character.AI-इत्यस्य अधिग्रहणस्य विषये चर्चा कृता अस्ति परन्तु मस्कः शीघ्रमेव तत् प्रतिवेदनं अङ्गीकृतवान् ।

मस्कः तस्मिन् दिने X इत्यत्र एकं वक्तव्यं प्रकाशितवान् यत् तस्य आर्टिफिशियल इन्टेलिजेन्स स्टार्टअप xAI Character.AI इत्यस्य अधिग्रहणस्य विषये विचारं न करिष्यति इति ।