समाचारं

विलम्बितरात्रौ दौडः !युआन्-रूप्यकाणां मूल्यं सहसा प्रायः ९०० अंकानाम् उन्नतिः अभवत्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतरात्रौ यूरोपीय-अमेरिका-देशयोः शेयर-बजाराः सामूहिकरूपेण बन्दाः अभवन्, आरएमबी-मूल्यं च प्रायः ९०० बिन्दुभिः उच्छ्रितम् ।

युआन् उफानति

गतरात्रौ अपतटीय-आरएमबी (सीएनएच) अमेरिकी-डॉलरस्य विरुद्धं ७.१७-अङ्कं भङ्गं कृत्वा गुरुवासरे न्यूयॉर्क-नगरस्य विलम्बेन व्यापारात् प्रायः ९०० अंकैः वर्धमानः समग्रव्यापारस्य मात्रा ७.२५२१ युआन्-पर्यन्तं ७.१४३७ युआन्-पर्यन्तं आसीत्

युआन्-रूप्यकाणां मूल्यं तीव्ररूपेण वर्धितम्, अमेरिकी-डॉलरस्य मूल्यं तु तीव्ररूपेण न्यूनीकृतम् ।

आरएमबी-अतिरिक्तं जापान-बैङ्केन मौद्रिकनीतिसभां कृत्वा वर्तमाननीतिव्याजदरं ०% तः ०.१% तः ०.२५% यावत् समायोजयितुं निर्णयः कृतः ततः परं जापानीयानां येन्-रूप्यकाणां मूल्यं अपि प्रबलतया वर्धमानम् आसीत् अस्मिन् वर्षे मार्चमासे नकारात्मकव्याजदरनीतिः हृता ततः परं एषा व्याजदरवृद्धिः प्रथमा अस्ति।

यूरोपीय-अमेरिका-विपणयोः क्षयः अभवत्

यूरोपीय-अमेरिकन-विपण्येषु तीव्रं पतनं जातम्, यत्र डाउ जोन्स औद्योगिकसरासरी १.५१%, एस एण्ड पी ५०० सूचकाङ्कः १.८४%, नास्डैक कम्पोजिट् सूचकाङ्कः २.४३% च पतितःइन्टेल्२६.०६% पतितः, न्यूनातिन्यूनं १९८२ तमे वर्षात् परं सर्वाधिकं न्यूनता ।अमेजनतस्य ८.७८% न्यूनता अभवत्, येन डाउ जोन्स औद्योगिकसरासरीयां न्यूनता अभवत् ।टेस्ला४.२४%, गूगलस्य च २.४% न्यूनता अभवत् ।

चीनी अवधारणा स्टॉक्स् सामान्यतया पतितः,बिट् संख्या१२.८७% पतितः, २.कनाडाई सौर७.३५% न्यूनम् ।

अस्मिन् सप्ताहे डाउ २.१%, एस एण्ड पी ५०० २.०६%, नास्डैक् ३.३५% च पतितः । तेषु एस एण्ड पी ५०० सूचकाङ्कः, नैस्डैक कम्पोजिट् सूचकाङ्कः च द्वयोः अपि तृतीयसप्ताहं यावत् क्रमशः हानिः अभवत् । यूरोपीयस्य त्रयः प्रमुखाः स्टॉकसूचकाङ्काः तीव्ररूपेण न्यूनाः अभवन्, जर्मनीदेशस्य DAX सूचकाङ्कः २.३३% न्यूनः अभवत् ।

सुवर्णं रजतं च एकदा निमज्जितम्।

फेड् दुर्बलदत्तांशस्य विषये वदति

वार्तायां, अमेरिकी-अ-कृषि-वेतनसूची जुलै-मासे ऋतुसमायोजनानन्तरं ११४,००० इत्येव वर्धिता, यस्य तुलने १७५,००० इत्येव वृद्धिः अपेक्षिता आसीत् जुलैमासे अमेरिकीबेरोजगारीदरः ४.३% आसीत्, यस्य अपेक्षा ४.१%, पूर्वं मूल्यं ४.१% च आसीत् ।

अमेरिकीकारखानानां आदेशानां जूनमासे मासे मासे ३.३% न्यूनता अभवत्, यत्र २.९% न्यूनतायाः अपेक्षा आसीत्, पूर्वं ०.५% न्यूनता च अभवत् ।

जूनमासे अमेरिकीस्थायिवस्तूनाम् आदेशस्य अन्तिममूल्यं मासे मासे ६.७% न्यूनीकृतम्, प्रारम्भिकमूल्यं ६.६% न्यूनीकृतम्, मेमासे च अन्तिममूल्यं ०.१% वर्धितम्

फेडरल् रिजर्व् गुल्सबी इत्यनेन उक्तं यत् रोजगारस्य आँकडानि दर्शयन्ति यत् श्रमबाजारे शीतलनस्य प्रवृत्तिः निरन्तरं वर्तते। यदि महङ्गानि, कार्यविपण्यं च शीतलं भवति तर्हि फेड् इत्यनेन व्याजदरेषु कटौती कर्तव्या।

फेडरल् रिजर्व् बार्किन् इत्यनेन उक्तं यत् यद्यपि ११४,००० गैर-कृषि-रोजगारस्य आँकडा आदर्शः नास्ति तथापि अद्यापि "उचितसङ्ख्या" अस्ति । यदि अर्थव्यवस्था शीघ्रं दुर्बलतां प्राप्नोति तर्हि फेडस्य व्याजदरेषु तीव्ररूपेण कटौतीं विशिष्टं भविष्यति।