समाचारं

गद्दा परीक्षकः वदति: सप्ताहान्ते ३ राज्ञी-आकारस्य गद्दा क्रीय $६०० पर्यन्तं बचतम्!

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गद्दापरीक्षकः इति नाम्ना अहं पृष्ठवेदनाया: पीडितः अस्मि, अतः वेदनानिवारणे आरामदायकशय्यायाः महत्त्वं जानामि । यदि पृष्ठवेदना भवतः निद्रां बाधते तर्हि अस्मिन् सप्ताहान्ते नूतनं गद्दा क्रेतुं विचारयति स्यात्। परन्तु भवता कः गद्दा चिन्वितव्यः ?

पृष्ठवेदनाग्रस्तानां कृते संकरगद्दा लोकप्रियः विकल्पः एव तिष्ठति यतोहि फेनस्य वसन्तस्य च संयोजनेन कुशनिंग्, आरामः च सम्यक् परिमाणं प्राप्यते समग्रतया अहं पृष्ठवेदनानिवारणाय मध्यम-दृढं गद्दां चयनं कर्तुं अनुशंसयामि, परन्तु दृढता, अवश्यं, व्यक्तितः व्यक्तिं प्रति भिन्ना भवति ।

यद्यपि अस्मिन् सप्ताहान्ते निम्नलिखितत्रयः गद्दाः विक्रयणार्थं सन्ति तथापि एते न्यूनतमानि मूल्यानि न सन्ति यत् भवन्तः पश्यन्ति। श्रमिकदिवसस्य गद्दाविक्रयः सेप्टेम्बरमासे आगच्छति यत्र अपि उत्तममूल्यानि अधिकविकल्पानि च सन्ति। परन्तु यदि भवान् प्रतीक्षां कर्तुं न शक्नोति तर्हि अत्र त्रयः गद्दाः सन्ति येषां क्रयणम् अस्मिन् सप्ताहान्ते मया अनुशंसितम् ।

अस्मिन् सप्ताहान्ते पृष्ठवेदनानिवारणाय त्रीणि गद्दा अनुशंसाः

1. सात्व आर एक्स गद्दा

मूलमूल्यम् : १.

$1,995 वर्तमान मूल्य : १.$1,696 रक्ष्:

मूलमूल्यम् : १.$1,149

वर्तमान मूल्य : १.$849 रक्ष्:

अवलोकनम् : १. WinkBed, Saatva Classic (अस्माकं शीर्ष-पिक्) इव, अनुकूलनीयः गद्दा अस्ति, अर्थात् भवान् स्वस्य निद्रा-अभ्यासस्य अनुरूपं दृढतां समायोजयितुं शक्नोति । इदं मृदु-डीलक्स, मध्यम-दृढता, दृढ-अति-बृहत्-माडल-रूपेण उपलभ्यते, अतिरिक्त-बृहत्-माडलं विशेषतया भारी-शरीर-प्रकारस्य जनानां कृते डिजाइनं कृतम् अस्ति यद्यपि अहं पृष्ठवेदनायुक्तस्य कस्यचित् कृते मृदु-डीलक्स-प्रतिरूपं न अनुशंसयामि तथापि मध्यम-दृढ-दृढ-माडलेन पृष्ठस्य अधःभागस्य कृते पर्याप्तं समर्थनं दातव्यं, यदा तु प्लस्-आकार-प्रतिरूपं उपरि उल्लिखितानां अधिकभारशरीरप्रकारानाम् कृते आदर्शम् अस्ति

अस्माकं WinkBed गद्दासमीक्षायां अस्माकं परीक्षकाः ज्ञातवन्तः यत् एषः गद्दा उत्तमं लक्षितसमर्थनं प्रदाति, यत्र अस्य क्षेत्रीकृतकुण्डलस्तराः दृढतरं समर्थनं प्रदाति यत्र दृढतरदबावस्य आवश्यकता भवति तथा च अन्यक्षेत्रेषु न्यूनदबावः उत्तमफिटस्य कृते हल्कं समर्थनं प्रदाति। एतत् जेल्-इन्फ्यूज्ड् फेनस्य धन्यवादः, यत् नितम्बस्य स्कन्धयोः च परितः पर्याप्तं कुशनिंग् प्रदाति यत् दबावस्य निर्माणं निवारयति । गद्दा गतिस्थापनं सम्यक् नियन्त्रयति, परन्तु तापमानस्य नियमनं किञ्चित् मध्यमं भवति, ये जनाः सहजतया स्वेदं कुर्वन्ति तेषां कृते अशीतलं दृश्यते ।

मूल्य इतिहासः : १. WinkBeds कदापि पूर्णमूल्येन स्वस्य गद्दा न विक्रयति, तथा च यद्यपि $300 छूटः बारहमासी सौदाः अस्ति तथापि वयं कदापि उत्तमं सौदान् न दृष्टवन्तः। तथापि, क्वीन् आकारस्य गद्दा $1,799 तः $1,499 यावत् न्यूनीकृत्य, अहं मन्ये यत् बहुभिः अनुकूलनविकल्पैः सह उच्चगुणवत्तायुक्तस्य गद्दायाः कृते एषः बहु उत्तमः सौदाः अस्ति

लाभ:120 दिवस परीक्षण |

संक्षेपः: विशेषतः स्थायी छूटयुक्तानां कृते DreamCloud Hybrid गद्दा सर्वोत्तमः विकल्पः अस्ति । अस्माकं DreamCloud Hybrid गद्दासमीक्षायां अस्माकं परीक्षकाः गद्दाम् उत्तमसंकरगद्दासु अन्यतमं मन्यन्ते यत् भवन्तः क्रेतुं शक्नुवन्ति, समर्थकसंरचनायाः सह यत् पृष्ठस्य उदरस्य च सुप्तानाम् कृते परिपूर्णम् अस्ति।

पृष्ठवेदनायुक्तानां जनानां कृते आदर्शः अयं गद्दा काटिक्षेत्रे दबावं निवारयति तथा च स्कन्धेषु नितम्बेषु च दबावबिन्दुषु मृदुरूपेण समोच्चनं प्रदाति यदा DreamCloud इत्यनेन अस्य गद्दायाः मूल्यं १० मध्ये ६.५ इति भवति तदा अस्माकं परीक्षकाः तत् वस्तुतः ८ इत्यस्य समीपे एव इति ज्ञातवन्तः । यद्यपि इदं दृढतरं भवति तथापि अस्माकं पार्श्वसुप्ताः कतिपयेषु सप्ताहेषु उपयोगानन्तरं गद्दा आरामदायकं ज्ञातवन्तः यतः तत् तेषां शरीरस्य आकारेण अनुकूलं भवति स्म । तापमानस्य नियमनं उत्तमम् अस्ति, परन्तु धारसमर्थने अग्रे सुधारस्य उपयोगं कर्तुं शक्नोति ।

मूल्य इतिहासः : १. एकः मानक-आकारस्य DreamCloud गद्दा अद्यैव $1,332 इत्यस्य MSRP तः $799 यावत् न्यूनीकृतः, अयं सौदाः मूल्यं $665 यावत् अपि न्यूनीकरोति । गद्दा क्रीणन्ते सति भवन्तः बहुधा रियायतयुक्तानि शय्यासमूहानि अपि प्राप्तुं शक्नुवन्ति। अधिकं, यतः एतत् गद्दा सर्वदा विक्रयणार्थं भवति, अतः श्रमिकदिने बृहत्तराणि छूटं न पश्यन्ति।

लाभ:120 रात्रि परीक्षण |

पृष्ठवेदनायाः कृते स्मृतिफेनगद्दा उत्तमाः सन्ति वा ?

संक्षेपेण लाभाः सन्ति। उत्तमाः स्मृतिफेनगद्दाः संपीडिताः सति गद्दापृष्ठे समानरूपेण भारं वितरन्ति । एतेन स्मृतिफेनः स्कन्धेषु, पृष्ठे, नितम्बेषु च दबावबिन्दुषु अनुरूपं भवति, प्रसिद्धं स्मृतिफेनस्य “हग् फील्” प्रदाति यत् दाबनिर्माणं निवारयति

तथापि सर्वे न उपयुक्ताः । कपासस्य गद्दा जनानां कृते अधिकं उष्णतां जनयति, केभ्यः जनाभ्यः कपासस्य आवरणात्मकं भावः न रोचते । उदरसुप्तकानां कृते अपि इदं आदर्शं नास्ति, यतः नितम्बः कपासस्य अन्तः खनित्वा मेरुदण्डस्य संरेखणं न करोति ।

परन्तु यदि भवान् पार्श्वसुप्तः अस्ति तथा च विशेषतः पृष्ठवेदनाया: पीडितः अस्ति तर्हि स्मृतिफेनगद्दा आदर्श: भवितुम् अर्हति । यदा भवन्तः पार्श्वे शयनं कुर्वन्ति तदा समोच्चफेनः भवतः स्कन्धं, नितम्बं, जानु च कुशनं करोति, येन भवन्तः रात्रौ यावत् वेदनारहितं निद्रां कर्तुं साहाय्यं कुर्वन्ति ।