समाचारं

लेगे इत्यस्य विदेशेषु "सुवर्णस्य दौर्गन्धः" फलं दत्तवान्, परन्तु कदा स्टॉकमूल्यं "स्वयं साक्षात्कृतं" भविष्यति?

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव “नम्बर वन एर्गोनोमिक्स स्टॉक” इति लेगे कम्पनी लिमिटेड् इत्यनेन स्वस्य मध्यवर्षस्य रिपोर्ट् कार्ड् प्रकाशितम् ।

२०२४ तमे वर्षे प्रथमार्धे लेगे इत्यनेन २.४२७ अरब युआन् राजस्वं प्राप्तम्, यत् सूचीकृतकम्पनीनां भागधारकाणां कृते वर्षे वर्षे ४४.६४% वृद्धिः अभवत्; % ।

२०२३ तमे वर्षे कम्पनी ३.९०२ अरब युआन् राजस्वं प्राप्स्यति यत् वर्षस्य उत्तरार्धं सीमापारं ई-वाणिज्यविक्रयस्य शिखरऋतुः अस्ति इति विचार्य २०२४ तमे वर्षे पूर्णवर्षस्य राजस्वं 1990 तमे वर्षे अधिकं भविष्यति इति वक्तुं शक्यते २०२३ ।



द्विचक्रचालनम्, महती कार्यक्षमतावृद्धिः

आधिकारिकजालस्थलसूचना दर्शयति यत् Lege Co., Ltd is the first A company in the comprehensive health ergonomics industry इयं सूचीकृता कम्पनी अस्ति तथा च प्रथमा सीमापारं ई-वाणिज्यकम्पनी अस्ति या IPO मार्गेण सूचीबद्धा अस्ति।

२०२४ तमस्य वर्षस्य प्रथमार्धे लेगे कम्पनी लिमिटेड् इत्यनेन २.४२७ अरब युआन् परिचालन-आयः प्राप्तः, यत् गतवर्षस्य समानकालस्य तुलने ४४.६४% वृद्धिः अभवत् % गतवर्षस्य समानकालस्य अपेक्षया, मुख्यतया जनवरी 2023 तमे वर्षे विदेशेषु गोदामानां विक्रयणस्य कारणात् सूचीकृतकम्पनीनां भागधारकाणां कृते अशुद्धलाभः १०७ मिलियन आरएमबी आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया २९.९५% वृद्धिः अभवत् ।



तेषु उत्पादानाम् एर्गोनॉमिक श्रृङ्खला अद्यापि कम्पनीयाः परिचालन-आयस्य मुख्यः स्रोतः अस्ति तथा च वर्षस्य प्रथमार्धे तया १.३३७ अरब युआन् राजस्वं प्राप्तम् % परिचालन आयस्य सार्वजनिकविदेशगोदामव्यापारः तीव्रगत्या विकसितः, 851 मिलियन युआन राजस्वं प्राप्तवान्, परिचालन आयस्य 35.07% भागः।





विदेशेषु गोदामाः पारराष्ट्रीय-रसदस्य एकः रूपः अस्ति यस्मिन् रसद-कम्पनयः, सीमापार-ई-वाणिज्य-मञ्चाः अथवा बृहत्-परिमाणेन सीमापार-ई-वाणिज्य-विक्रेतारः इत्यादयः संस्थाः विदेशेषु गोदामान् निर्मान्ति वा किराये ददति वा तथा च स्थानीयं प्राप्तुं बैच-रूपेण विदेशेषु गोदामेषु मालम् प्रेषयन्ति विक्रयणं स्थानीयवितरणं च।

२०१३ तमे वर्षे सीमापारं ई-वाणिज्यव्यापारस्य विकासस्य आवश्यकतायाः कारणात् लेगे कम्पनी लिमिटेड् इत्यनेन स्वस्य प्रथमं विदेशगोदामस्य स्थापनां आरब्धम् मुख्यतया मध्यम-बृहत्-वस्तूनाम् सीमापार-ई-वाणिज्य-विक्रेतारः ।

३० जूनपर्यन्तं कम्पनीयाः विश्वे १६ स्वसञ्चालिताः विदेशगोदामाः आसन्, येषां क्षेत्रफलं ४६०,१०० वर्गमीटर् आसीत् । जुलैमासे नूतनः गोदामः उद्घाटितः, स्वसञ्चालितविदेशेषु गोदामानां संख्या १७ यावत् वर्धिता, यस्य कुलक्षेत्रं ४८२,१०० वर्गमीटर् अस्ति, वर्षस्य प्रथमार्धे कुलम् ७७८ विदेशीयव्यापारकम्पनीनां सेवां कृतवती अस्ति , कुलम् ४० लक्षाधिकं संकुलं संसाधितम्, वर्षे वर्षे १२०% अधिकं वृद्धिः ।

लेगे कम्पनी लिमिटेड् इत्यनेन उक्तं यत् प्रथमत्रिमासे नव उद्घाटितानां गोदामानां भण्डारणक्षमतायाः उपयोगस्य दरः मूलतः ६०-७०% आसीत्, तथा च भूमिराशिनां उपलब्धभण्डारणक्षमता मूलतः उपयुज्यते स्म, वर्तमानकाले गतिं कर्तुं आवश्यकम् अस्ति अलमारयः निर्माणं कृत्वा विद्यमानं गोदामस्य भण्डारणक्षमतां विमोचयितुं वर्षस्य उत्तरार्धे नूतनानि परिवर्तनानि योजितुं शक्यन्ते यत्र समग्ररूपेण उद्घाटनस्य गतिः, पूरणस्य प्रगतिः च भवति सुस्थितौ ।

२०२३ तमे वर्षे कम्पनीयाः स्वस्य उपयोगः तृतीयपक्षस्य उपयोगः च प्रायः २०% ८०% च भविष्यति भविष्ये ।

“सुवर्णं खनितुं” समुद्रं निर्गन्तुं बहु दूरं गन्तव्यम् अस्ति

वर्तमान समये चीनस्य सीमापारस्य ई-वाणिज्यस्य विकासः क्रमेण विस्तृतवितरणप्रतिरूपात् ऊर्ध्वाधरवर्गब्राण्डिंग् प्रति परिवर्तमानः अस्ति, यत् विदेशव्यापारस्य परिवर्तनं उन्नयनं च प्रवर्धयितुं नूतनानां आर्थिकवृद्धिबिन्दून् निर्मातुं च महत्त्वपूर्णं सफलतां प्राप्नोति। वर्षस्य प्रथमार्धे मम देशस्य सीमापारं ई-वाणिज्यस्य आयातनिर्यातस्य मात्रा १.२२ खरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १०.५% वृद्धिः अभवत्, यत् सीमापारस्य ई-वाणिज्य-उद्योगस्य समृद्धिं पूर्णतया प्रतिबिम्बयति | .

सीमापार-ई-वाणिज्यस्य "अन्तिम-माइल-मध्ये" गोदामस्य, वितरणस्य, पुनरागमनस्य च एकीकृतसेवाप्रतिरूपस्य आधारत्वेन विदेशेषु गोदामाः विश्वे अधिकाधिकं सघनरूपेण वितरिताः भवितुम् अर्हन्ति

ज्ञातव्यं यत् सम्प्रति अमेरिकादेशे विदेशेषु गोदाम-उद्योगे अमेजन-संस्था दूरं अग्रणी अस्ति, यत्र विदेशेषु गोदामानां क्षेत्रफलं ३० तः ४ कोटिवर्गमीटर् यावत् अस्ति तदपेक्षया यद्यपि महामारीयाः अनन्तरं प्रविष्टाः लेगे इत्यादयः विदेशगोदामाः अन्तिमेषु वर्षेषु तीव्रगत्या विकसिताः सन्ति तथापि ते अद्यापि अत्यल्पाः सन्ति गोदामभाडानां महती वृद्ध्या सह अनेके लघुविदेशीयगोदामसेवाप्रदातारः निवृत्तुं बाध्यन्ते, विक्रेतारः च अग्रणीविदेशीयगोदामानां चयनं कर्तुं अधिकं प्रवृत्ताः सन्ति विदेशेषु गोदामानां प्रतिस्पर्धात्मकं परिदृश्यं क्रमेण विकेन्द्रीकरणात् एकाग्रतापर्यन्तं परिवर्तमानं वर्तते

वर्तमान समये लेगे इत्यस्य विदेशेषु गोदामेषु पार्सल्-आदेशानां प्रायः ५०%-६०% भागः अमेजन-मञ्चात् आगच्छति ।

वर्षस्य प्रथमार्धस्य अन्ते उपर्युक्तयोः मञ्चयोः पार्सल्-आदेशाः प्रायः १०% यावत् वर्धिताः, शेषाः आदेशाः स्वतन्त्रजालस्थलेभ्यः ई-वाणिज्यस्य ऊर्ध्वाधरमञ्चेभ्यः च आगताः, यथा HomeDepot, OfficeDepot, Wal-mart, इत्यादि।

तदतिरिक्तं, वर्धमानस्य जहाजयानव्ययस्य संरचनात्मकप्रभावस्य कारणतः, विदेशेषु गोदामानां अनुपातस्य वृद्धेः कारणात्, लेगे इत्यस्य परिचालनव्ययस्य कारणेन अन्तिमेषु वर्षेषु महती वृद्धिः अभवत्



लेगे-शेयराः अपि सक्रियरूपेण प्रतिक्रियां ददति ।

२०२२ तः २०२३ पर्यन्तं "लघुगोदामानां स्थाने बृहत् गोदामानां" प्रक्रियायां कम्पनी स्व- भविष्ये गोदामानि निर्मितवन्तः।

अस्य विश्लेषणस्य अनुसारं स्वनिर्मितविदेशीयगोदामानां धारणव्ययः विदेशेषु गोदामानां पट्टेदारीव्ययस्य एकतृतीयभागः आर्धपर्यन्तं भवति स्वनिर्मितविदेशीयगोदामानां अनुपातं वर्धयित्वा विदेशेषु गोदामसम्पत्त्याः व्ययः प्रभावीरूपेण भवितुम् अर्हति न्यूनीकृतः ।

१७ जून दिनाङ्के लेगे इत्यनेन घोषितं यत् तस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी Ellabell Bryan Lecangs LLC "Ellabell Overseas Warehouse Project in Georgia, USA" इत्यस्य निर्माणसन्धिं कर्तुं Clayco, Inc मिलियन (प्रायः ५५ कोटि युआन् आरएमबी इत्यस्य बराबरम्) ।

यद्यपि विदेशेषु गोदामाः रसददक्षतां ग्राहकसन्तुष्टिं च सुधारयितुं शक्नुवन्ति तथापि प्रारम्भिकनिवेशः परिचालनव्ययः च कम्पनीयाः सकललाभमार्जिनं अपि प्रभावितं करिष्यति तदतिरिक्तं महामारीयाः अन्येषां च स्थूल-आर्थिककारकाणां प्रभावात् जहाजयानव्ययस्य महती वृद्धिः अभवत्, येन लाभान्तरं अधिकं संकुचितं जातम्

वर्षस्य प्रथमार्धे लेगे इत्यस्य सकललाभमार्जिनं ३१.४% आसीत्, यत् अकथनानन्तरं शुद्धलाभमार्जिनं ४.४% आसीत्, यत् वर्षे वर्षे ०.५ प्रतिशतं न्यूनता अभवत् बिन्दवः ।

गौणविपण्यस्य प्रदर्शनात् न्याय्यं चेत्, लेगे इत्यस्य शेयरमूल्ये अस्मिन् वर्षे अधः उतार-चढावः अभवत्, विशेषतः विगतमासे, यस्मिन् महती न्यूनता अभवत् नवीनतमं स्टॉकमूल्यं १५ युआन्/शेयरात् न्यूनम् अस्ति ।



उद्योगविश्लेषकाणां दृष्ट्या लेगे प्रतिबिम्बात्मकजीनयुक्ता कम्पनी अस्ति । यदि सीमापारं ई-वाणिज्यतः विदेशेषु गोदामानां माङ्गं निर्वाहयितुं शक्यते तथा च बन्दरगाहभूमिः गोदामस्य च मूल्यानि निरन्तरं वर्धन्ते तर्हि कम्पनीयाः प्रारम्भिकबिन्दुरूपेण न्यूनमूल्यानां भूमिः प्रारम्भिकरूपेण परिनियोजनं, लघुगोदामानां बृहत्गोदामानां आदानप्रदानस्य रणनीत्या सह मिलित्वा गोदामेषु, सम्पत्तिषु अधिकं मूल्याङ्कनं कर्तुं शक्नोति। यदा चक्रं सुचारुतया चालयितुं आरभते तदा स्टॉकमूल्यं स्वयमेव पूर्णं भविष्यति, यत् प्रतिबिम्बात्मकतायाः चालनेन चालितं भविष्यति।