समाचारं

अलीबाबा इन्टरनेशनल् विश्वस्य प्रथमं एआइ-सञ्चालितं B2B अन्वेषणयन्त्रं प्रारभ्यते

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २ दिनाङ्के समाचारानुसारं अलीबाबा इन्टरनेशनल् इत्यस्य विकासः अभवत् इति सूचना अस्तिचालितः B2Bअन्वेषणयन्त्रम्अस्मिन् वर्षे सेप्टेम्बरमासे आधिकारिकतया अनावरणं भविष्यति।



समाचारानुसारं क्रेतृणां प्राकृतिकभाषां सक्रियरूपेण अवगत्य व्यावसायिकक्रयणानुरोधरूपेण परिवर्तयितुं शक्नोति । अपि च, अधिकं सटीकं मेलनं प्राप्तुं वैश्विकविपण्यदत्तांशस्य आधारेण माङ्गस्य पूर्वानुमानं कर्तुं च शक्नोति । एआइ-सर्चइञ्जिन् भविष्ये सम्पूर्णे जालपुटे विविधानि ई-वाणिज्य-मञ्चानि एकीकृत्य स्थापयिष्यति इति कथ्यते ।

समाचारानुसारं वर्तमानस्य सम्बन्धः अस्तिगूगलअन्वेषण-अनुभवस्य बृहत्तमः अन्तरः अस्ति यत् वर्तमान-गूगल-अन्वेषणं केवलं निष्क्रिय-प्रतिक्रियाः एव सन्ति, जालपुट-सामग्रीणां कीवर्ड-सहितं यांत्रिकरूपेण मेलनं कुर्वन्ति, तथा च जनानां आवश्यकताः यथार्थतया अवगन्तुं न शक्नुवन्ति, अतः अनुशंसाः समीचीनाः न भविष्यन्ति, परन्तु अलीबाबा-अन्तर्राष्ट्रीय-इञ्जिन-द्वारा प्रारब्धः एआइ-अन्वेषणः सक्रियसंवादानुभवस्य माध्यमेन भवतः अभिप्रायं अधिकसटीकतया अवगन्तुं शक्नोति तथा च सर्वाधिकं उपयुक्तं परिणामं अनुशंसितुं शक्नोति।

गतवर्षस्य नवम्बरमासस्य आरम्भे एव अलीबाबा इन्टरनेशनल् इत्यनेन स्वस्य प्रथमं एआइ उत्पादं Aidge इति विमोचनं कृतम्, विगतवर्षे तया 40 तः अधिकेषु परिदृश्येषु एआइ क्षमतायाः परीक्षणं कृतम् अस्ति तथा च 500,000 तः अधिकानां जनानां सेवा कृता अस्ति तथा मध्यम-आकारस्य व्यापारिणः, १० कोटि-उत्पादानाम् अनुकूलनं कृतम् अस्ति । समासे प्रत्येकं मासद्वये एआइ-इत्यत्र वणिजानां आह्वानं दुगुणं भवति, प्रतिदिनं औसतेन ५ कोटिवारं यावत् भवति । (एकः नारङ्गः) २.

अयं लेखः NetEase Technology Report इत्यस्मात् आगतः अधिकाधिकसूचनार्थं गहनसामग्रीणां च कृते अस्मान् अनुसरणं कुर्वन्तु।