समाचारं

लेई जुन् प्रसन्नः अस्ति वा ?अन्ततः चीनदेशे शाओमी प्रथमस्थानं प्राप्नोति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाङ्ग टेङ्ग इत्यनेन उक्तं यत् सः Redmi K70 Extreme Edition इत्यस्य अतिरिक्तं आदेशं कृतवान्, यत् दर्शयति यत् अस्य मॉडलस्य विक्रयः अतीव उष्णः अस्ति अतः अस्य विक्रयः कियत् लोकप्रियः अस्ति? दत्तांशसमूहं पश्यामः ।



अगस्तमासस्य २ दिनाङ्के उद्योगस्य अन्तःस्थैः "स्मार्टचिप् इन्साइडर" इत्यनेन नियमितसमयानुसारं घरेलु W30 सप्ताहस्य अर्थात् २२ जुलैतः २८ जुलैपर्यन्तं सक्रियीकरणमात्रायाः आँकडानि दत्तानि आँकडानि दर्शयन्ति यत् Xiaomi १८.६१% भागेन प्रथमस्थानं प्राप्तवान् .

विजेता : शाओमी, विपण्यभागः १८.६१%;

उपविजेता : विवो, १८.४२% मार्केट्-भागः, यस्मिन् विवो १४.४७%, iQOO ५.२६% च;

तृतीयः उपविजेता : हुवावे, १७.५९% मार्केट्-भागः, यस्मिन् हुवावे १४.४७%, हुवावे स्मार्ट-चयनस्य ३.१२% च;

चतुर्थः : ओप्पो, १५.२०% विपण्यभागः, यस्मिन् ओप्पो १२.३५%, वनप्लस् १.४२%, realme च १.४३%;

पञ्चमम् : सम्मानः, विपण्यभागः १४.७५%;

षष्ठः - एप्पल्, विपण्यभागः ११.१२% ।

उपर्युक्तं अपरम्परागतं क्रमाङ्कनम् अस्ति यदि पारम्परिकक्रमाङ्कनस्य अनुसारं गण्यते तर्हि Xiaomi अद्यापि प्रथमः, vivo अद्यापि द्वितीयः, तृतीयस्थानं Honor, Huawei चतुर्थः, OPPO पञ्चमः, Apple च अद्यापि अधः अस्ति।



Xiaomi प्रथमस्थानं प्राप्तुं कारणं मुख्यतया Xiaomi MIX Fold 4, Xiaomi MIX Flip तथा Redmi K70 Extreme Edition इत्येतयोः आधिकारिकप्रक्षेपणस्य कारणम् अस्ति । तेषु प्रथमद्वयं फोल्डेबल-स्क्रीन्-फोन् अस्ति, ये अद्यापि आलापाः सन्ति, अतः प्रथमवारं चीनदेशे Xiaomi-इत्यस्य प्रथमस्थानं प्राप्तुं Redmi K70 Extreme Edition इति सर्वाधिकं महत्त्वपूर्णं योगदानं ददाति यद्यपि विशिष्टविक्रयदत्तांशः नास्ति, तथापि वाङ्ग टेङ्गस्य कथनात् तथा मार्केट्-आँकडानां आधारेण Redmi K70 Extreme Edition इत्येतत् एकं उष्णं मॉडलं जातम्, यत्र चतुर्णां मॉडल्-मध्ये सर्वाधिकं विक्रय-मात्रा अस्ति इति अनुमानं भवति यत् अन्ये त्रयः मॉडलाः संयुक्तः न च तस्य प्रतिद्वन्द्वी।



Xiaomi इत्यस्य शीर्षस्थानं प्राप्तस्य अनन्तरम् अपि vivo इत्यस्य प्रदर्शनम् अतीव प्रबलम् अस्ति तथा च Xiaomi इत्यस्य पृष्ठतः दूरं नास्ति । अवशिष्टानां ब्राण्ड्-विषये वक्तुं कठिनम्, विशेषतः एप्पल्-संस्थायाः वर्तमानः भागः न्यूनतम-बिन्दुपर्यन्तं पतितः स्यात्, केवलं ११% तः किञ्चित् अधिकः । यदि मूल्यस्य प्रमुखं न्यूनीकरणं न भवति तर्हि iPhone विक्रयस्य न्यूनतायाः प्रवृत्तिः निश्चितरूपेण निरन्तरं भविष्यति। घरेलुब्राण्ड्-मध्ये ओप्पो-संस्थायाः सर्वाधिकं प्रोत्साहनस्य आवश्यकता वर्तते तस्य मुख्यब्राण्ड्-उपब्राण्ड्-इत्येतयोः मध्ये विवो-इत्येतत् पृष्ठतः अस्ति ।