समाचारं

वर्षस्य प्रथमार्धे अष्टभिः प्रमुखैः निर्माणराज्यस्वामित्वयुक्तैः उद्यमैः हस्ताक्षरितानां नूतनानां अनुबन्धानां मूल्यं प्रायः ८ खरब युआन् आसीत्, विदेशेषु आदेशाः च प्रबलतया वर्धिताः

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


बीजिंग-नगरात् (chinatimes.net.cn) संवाददाता लियू युरु, जू युन्कियन च प्रतिवेदनम्

अधुना एव मम देशस्य अष्टौ प्रमुखाः निर्माणकेन्द्रीय उद्यमाः २०२४ तमस्य वर्षस्य प्रथमार्धे हस्ताक्षरितानां नूतनानां अनुबन्धानां स्थितिं क्रमशः मुक्तवन्तः। समग्रतया अष्टौ प्रमुखाः निर्माणकेन्द्रीय उद्यमाः अस्मिन् वर्षे प्रथमार्धे कुलम् ७.८९ खरब युआन् नूतनादेशेषु हस्ताक्षरं कृतवन्तः, यत् वर्षे वर्षे ०.५% न्यूनता अभवत्

"चाइना टाइम्स्" इति संवाददातारः अवलोकितवन्तः यत् आदेशानां परिमाणे भिन्नाः प्रवृत्तयः दृश्यन्ते, आधारभूतसंरचनायाः विपण्यस्य गतिशीलता पुनः उद्योगस्य केन्द्रबिन्दुः अभवत्

ज्ञातव्यं यत् चीनराज्यनिर्माणइञ्जिनीयरिङ्गनिगमः (601668.SH), स्वस्य सशक्तशक्त्या वर्षस्य प्रथमार्धे नवहस्ताक्षरितसन्धिमूल्ये प्रथमस्थानं प्राप्तवान्, परन्तु चीनरेलवेनिर्माणनिगमः (601390.SH), चीनदेशे रेलवे निर्माणनिगमः (601186.SH), तथा च चीनधातुविज्ञाननिगमः (601618.SH) तथापि SH इत्यादीनां विशालकम्पनीनां सामना आव्हानानां सामनां कुर्वन्ति, तथा च गतवर्षस्य समानकालस्य तुलने नवहस्ताक्षरितानां अनुबन्धानां मूल्यं न्यूनीकृतम् अस्ति, यत्... तीव्रविपण्यप्रतिस्पर्धा, केषुचित् क्षेत्रेषु दुर्बलमागधा च।

अखिल-चीन-विलय-अधिग्रहण-सङ्घस्य ऋण-प्रबन्धन-समितेः विशेषज्ञः एकः गुआङ्गयोङ्गः चाइना-टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् केन्द्रीय-निर्माण-उद्यमानां अनुबन्ध-आदेशानां वृद्धिः राष्ट्रिय-नीतीनां दृढ-समर्थनस्य, बृहत्-परिमाणस्य आधारभूत-संरचना-निवेशस्य च उपरि निर्भरं भवति परन्तु एतेषां दत्तांशस्य प्रामाणिकतायां, तेषां पृष्ठतः गुप्तजोखिमेषु च ध्यानं दातव्यम् । वर्तमान आर्थिकवातावरणे आदेशानां वृद्धेः अभावेऽपि उद्योगे परिवर्तनं भवति तथा च समग्ररूपेण विपण्यविश्वासस्य किञ्चित् अभावः अस्ति

आदेशराशिषु महत्त्वपूर्णः अन्तरः अस्ति

३१ जुलैपर्यन्तं अष्टौ प्रमुखाः निर्माणकेन्द्रीय उद्यमाः सर्वेऽपि द्वितीयत्रिमासिकस्य अस्य वर्षस्य प्रथमार्धस्य च परिचालनसूचनाः प्रकाशितवन्तः। वर्षस्य प्रथमार्धे केन्द्रीयमूलसंरचना-उद्यमानां क्रमप्रदर्शने महती भिन्नता अभवत् इति आँकडानि दर्शयन्ति ।

अन्येषु निर्माणकेन्द्रीयउद्यमेषु चीनविद्युत्निर्माण (601669.SH), चीन ऊर्जा निर्माण (601868.SH), चीनसञ्चारनिर्माण (601800.SH), चीनराष्ट्रीय रसायन (601117.SH) इत्यनेन हस्ताक्षरितानां नवीनअनुबन्धानां मूल्यं 1990 तमे वर्षे वर्षस्य प्रथमार्धं क्रमशः ६४८.८८७ अरब युआन्, ७३८.६०१ अरब युआन्, ९६०.८६७ अरब युआन्, २०३.५७ अरब युआन् च आसीत्, यत् वर्षे वर्षे क्रमशः ७.५०%, १४.३५%, ८.३७%, १०.०५% च वृद्धिः अभवत् ।

ज्ञातव्यं यत् अद्यापि त्रयः केन्द्रीय-उद्यमाः सन्ति येषु नवहस्ताक्षरित-अनुबन्धानां मूल्ये न्यूनता अभवत् । वर्षस्य प्रथमार्धे चीनरेलवे-चीनरेलवे-निर्माणयोः नवहस्ताक्षरित-अनुबन्धयोः एकः खरब-युआन्-अधिकः अभवत्, परन्तु गतवर्षस्य समानकालस्य तुलने तेषु भिन्न-भिन्न-अवधिः अभवत्, चीन-रेलवे-निर्माणस्य च क्षयः १५.३% आसीत् १९.०२% आसीत् ।

चीनधातुनिगमः, अन्यः केन्द्रीयनिर्माणोद्यमः, वर्षस्य प्रथमार्धे नवहस्ताक्षरितसन्धिमूल्यं ६२३.९५ अरब युआन् आसीत्, तेषु धातुविज्ञानस्य अभियांत्रिकीयाः नवहस्ताक्षरितसन्धिमूल्ये वर्षे वर्षे ६.६% न्यूनता अभवत् तथा औद्योगिकनिर्माणस्य वृद्धिः अभवत्, यदा तु आवासनिर्माणपरियोजनानां, नगरपालिकायाः, आधारभूतसंरचनापरियोजनानां च वृद्धिः अभवत् ।

समग्रतया २०२४ तमस्य वर्षस्य प्रथमार्धे अष्टौ प्रमुखाः निर्माणकेन्द्रीय उद्यमाः नूतनादेशेषु कुलम् ७.८९ खरब युआन् इत्येव हस्ताक्षरं कृतवन्तः, यत् वर्षे वर्षे ०.५% न्यूनता अभवत्

अद्यतनकाले अनेकैः आधिकारिकसंस्थाभिः प्रकाशितैः प्रतिवेदनैः सूचितं यत् मम देशस्य अभियांत्रिकीनिर्माण-उद्योग-बाजारे वर्षस्य प्रथमार्धे स्थूल-आर्थिक-पृष्ठभूमि-अन्तर्गतं चुनौतीनां सामना अभवत् यस्मिन् अचल-सम्पत्-निवेशस्य वर्तमान-अवरोह-प्रवृत्तौ महत्त्वपूर्णः सुधारः न अभवत् तथा च स्थानीय-सरकारस्य ऋणं च | समस्यायाः शीघ्रं समाधानं करणीयम्।

राष्ट्रीयसांख्यिकीयब्यूरोद्वारा प्रकाशितस्य नवीनतमदत्तांशस्य अनुसारम् अस्मिन् वर्षे प्रथमार्धे निर्माणोद्योगेन हस्ताक्षरिताः नूतनाः आदेशाः १४.९१ खरब युआन् इत्येव आसन्, यत् वर्षे वर्षे ३.४% न्यूनता अभवत् एषः आँकडा न केवलं उद्योगस्य वर्तमानकठिनताः प्रकाशयति, अपितु इदमपि सूचयति यत् अभियांत्रिकीनिर्माणकम्पनयः भविष्ये अधिकतीव्रविपण्यप्रतिस्पर्धायाः, अधिकसञ्चालनदबावस्य च सामना कर्तुं शक्नुवन्ति।

विश्लेषकाः मन्यन्ते यत् बाजारस्य उतार-चढावस्य अभावेऽपि स्थानीयमूलसंरचनाराज्यस्वामित्वयुक्तानां उद्यमानाम् निर्माणनिजीउद्यमानां च तुलने केन्द्रीय उद्यमाः स्वस्य गहनशक्तेः ध्वनिरणनीत्याः च कारणेन कार्यप्रदर्शने स्थिरतां दर्शयन्ति एव, येन उद्योगस्य कृते एकं मानदण्डं निर्धारितम् अस्ति

चीननिर्माणं निरन्तरं अग्रे गच्छति

विश्वस्य बृहत्तमः निवेशः निर्माणसमूहः इति नाम्ना चीनराज्यनिर्माणं अन्तिमेषु वर्षेषु विकासस्य नेतृत्वं निरन्तरं कुर्वन् अस्ति ।

तथ्याङ्कानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चीननिर्माणस्य नवहस्ताक्षरितसन्धिः २.४८ खरब युआन् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य तुलने १०% वृद्धिः निर्माणव्यापारस्य दृष्ट्या नवहस्ताक्षरितसन्धिः २.२९ खरब युआन् आसीत्, वर्षे -वर्षस्य वृद्धिः १३.७% । व्यावसायिकक्षेत्रेभ्यः विशिष्टं, आवासनिर्माणार्थं नवहस्ताक्षरितानां अनुबन्धानां मूल्यं १.५३२ अरब युआन् आसीत्, यत् वर्षे वर्षे ५.७% वृद्धिः अभवत्, आधारभूतसंरचनानां कृते नवहस्ताक्षरितानां अनुबन्धानां मूल्यं वर्षे वर्षे ७४९.१ अरब युआन् आसीत्; सर्वेक्षणस्य डिजाइनस्य च नवहस्ताक्षरितानां अनुबन्धानां मूल्यं ७.२ अरब युआन् आसीत्, यत् वर्षे वर्षे ५.७% न्यूनम् अभवत् ।

अस्मिन् वर्षे प्रथमत्रिमासे प्रतिवेदनस्य प्रकटीकरणानुसारं चीननिर्माणस्य शुद्धलाभः प्रायः १५ अरब युआन् आसीत्, तस्य नवहस्ताक्षरितसन्धिः १ खरब युआन् अतिक्रान्तवान्, उभयत्र प्रथमस्थानं प्राप्तवान्

कम्युनिकेशन प्लैनेट् एपीपी इत्यस्य सहसंस्थापकः यू शी इत्यनेन चाइना टाइम्स् इत्यस्य संवाददात्रेण सह साक्षात्कारे उक्तं यत् स्केलरूपेण स्वस्य लाभस्य अतिरिक्तं कम्पनीयाः निर्माणव्यापारे दृढवृद्धिगतिः दर्शिता, वर्षे वर्षे वृद्धिः अभवत् १३.७% इत्यस्य । एतेन ज्ञायते यत् चीनराज्यनिर्माणेन व्यावसायिकविस्तारे, प्रौद्योगिकीनवाचारे, सेवागुणवत्तासुधारे च उल्लेखनीयपरिणामाः प्राप्ताः, अन्येषां निर्माणराज्यस्वामित्वयुक्तानां उद्यमानाम् अपेक्षया अद्वितीयलाभाः अपि सन्ति

एकः गुआंगयोङ्गः मन्यते यत् अनुबन्धमूल्येन प्रथमस्थाने चीनराज्यनिर्माणस्य मुख्यलाभेषु तस्य विशालपरिमाणं, सशक्तवित्तीयशक्तिः, समृद्धः परियोजनाप्रबन्धनस्य अनुभवः च अन्तर्भवति तदतिरिक्तं चीनराज्यनिर्माणस्य विविधव्यापारविन्यासे वैश्विकबाजारविकासे च उत्कृष्टप्रदर्शनम् अस्ति । परन्तु इदमपि ज्ञातव्यं यत् तनावपूर्णं भूराजनीतिकवातावरणं सीमापारव्यापारस्य कृते खतराम् उत्पद्यते, तथा च स्थानीयऋणस्य जोखिमः वर्धितः बृहत्परियोजनानां वित्तपोषणस्रोतान् परिचालनस्थिरतां च प्रभावितं कर्तुं शक्नोति।

उद्योगः आव्हानानां सम्मुखीभवति

मम देशस्य केन्द्रीयनिर्माणउद्यमानां विदेशव्यापारप्रदर्शनात् न्याय्यं चेत्, अनेकेषां केन्द्रीयनिर्माणोद्यमानां हस्ताक्षरितानां नूतनानां विदेशादेशानां कुलसंख्या वर्षे वर्षे वृद्धिं प्राप्तवती, विशेषतः चीननिर्माणस्य वृद्धिदरः, या शतप्रतिशतम् अतिक्रान्तवती अस्ति।

चीनराज्यनिर्माणं उदाहरणरूपेण गृहीत्वा क्षेत्रीयदृष्ट्या यद्यपि घरेलुव्यापारः अद्यापि मुख्यशरीरं धारयति तथापि नवहस्ताक्षरितानां अनुबन्धानां मूल्यं २.१६५१ अरब युआन् आसीत्, यत् वर्षे वर्षे १०.९% वृद्धिः अभवत् वर्षस्य प्रथमार्धे विदेशव्यापारस्य कृते हस्ताक्षरिताः अनुबन्धाः १२३.१ अरब युआन् यावत् अभवन्, यत्र १०.५४% % वृद्धिः अभवत् ।

चीनधातुनिगमस्य नवहस्ताक्षरितानां घरेलुसन्धिषु कुलमूल्यं ६३४.२५ अरब युआन् आसीत्, यत् वर्षे वर्षे -९.३९% वृद्धिः अभवत्, नवहस्ताक्षरितानां विदेशेषु अनुबन्धानां कुलमूल्यं ४३.५४ अरब युआन् आसीत्, यत् वर्षे वर्षे ९२.५% । चीन-विद्युत्-निर्माणस्य नवहस्ताक्षरित-घरेलु-अनुबन्धानां कुल-मूल्यं ५२८.३१९ अरब-युआन् आसीत्, यत् ८१.९२% आसीत्, यत्र वर्षे वर्षे ५.७४% वृद्धि-दरः आसीत् १८.७%, वर्षे वर्षे १५.९५% वृद्धिः ।

"मम देशस्य निर्माण-उद्योगः विदेशेषु विपण्येषु निरन्तरं विस्तारं कुर्वन् अस्ति, तथा च केन्द्रीयनिर्माण-उद्यमानां विदेशेषु व्यापार-प्रदर्शनं उत्कृष्टं जातम् अस्ति तथा च उद्योगस्य विकासस्य प्रवर्धने महत्त्वपूर्णं बलं जातम् अस्ति, विशेषतः आर्थिकवैश्वीकरणस्य सन्दर्भे। मम देशस्य निर्माण-उद्यमैः प्रौद्योगिकी-नवीनीकरणेन, अनुकूलित-सेवाभिः च उत्पादस्य गुणवत्तायां सुधारः कृतः, विदेशेषु विपण्येषु सफलतया प्रवेशः कृतः, उत्तम-अन्तर्राष्ट्रीय-प्रतिस्पर्धा च प्रदर्शिता |.

एकः गुआङ्गयोङ्गः मन्यते यत् नूतनानां विदेशेषु आदेशानां वृद्धिः अन्तर्राष्ट्रीयबाजारे चीनस्य केन्द्रीयनिर्माणउद्यमानां प्रतिस्पर्धायां सुधारं "एकमेखला, एकः मार्गः" इति उपक्रमस्य सकारात्मकप्रभावं च प्रतिबिम्बयति। परन्तु वैश्विक-आर्थिक-वातावरणस्य अनिश्चिततायाः भू-राजनैतिक-तनावस्य च एतेषु व्यवसायेषु प्रभावः भवितुम् अर्हति इति अस्माकं सतर्काः भवितुम् आवश्यकम् |. अर्धचालक-अन्य-अत्याधुनिक-प्रौद्योगिकी-उद्योगेषु अड़चन-घटना, सीमापार-दत्तांश-प्रवाह-प्रतिबन्धाः च केन्द्रीय-निर्माण-उद्यमानां अन्तर्राष्ट्रीय-परियोजनासु सम्भाव्य-जोखिमान् अपि आनेतुं शक्नुवन्ति

यथा यथा स्थूलवातावरणं निरन्तरं परिवर्तते तथा तथा २०२४ तमस्य वर्षस्य उत्तरार्धे निर्माणोद्योगस्य विकासस्य सम्भावनाः जटिलं परिवर्तनशीलं च प्रवृत्तिं दर्शयिष्यन्ति।

यू शी इत्यस्य दृष्ट्या यथा यथा अर्थव्यवस्था निरन्तरं पुनरुत्थानं भवति तथा च आधारभूतसंरचनानिर्माणस्य माङ्गल्यं वर्धते तथा तथा निर्माणोद्योगस्य निरन्तरं वृद्धिः भविष्यति इति अपेक्षा अस्ति तस्मिन् एव काले निर्माणकम्पनयः प्रौद्योगिकी-नवीनीकरणं वर्धयिष्यन्ति तथा च सेवा-गुणवत्तां सुदृढं करिष्यन्ति येन मार्केट-परिवर्तनानां अनुकूलतां ग्राहकानाम् आवश्यकतानां पूर्तये च भविष्यति |. परन्तु निर्माण-उद्योगः नीति-समायोजनं, पर्यावरण-संरक्षणस्य आवश्यकतां वर्धयितुं, प्रतिस्पर्धां तीव्रं कर्तुं च इत्यादीनां चुनौतीनां सामनां कुर्वन् अस्ति

एकः गुआंगयोङ्गः मन्यते यत् वर्षस्य उत्तरार्धे निर्माण-उद्योगः चुनौतीनां सामनां कर्तुं शक्नोति: एकतः नीति-समर्थनम्, आधारभूत-निवेशः च उद्योगस्य विकासं प्रवर्धयति एव, अपरतः आर्थिक-अधः दबावः, स्थानीयः ऋणजोखिमः तथा च अचलसम्पत्बाजारस्य मन्दतायाः प्रभावः उद्योगे नकारात्मकः भविष्यति प्रभावः।

"समग्रतया यद्यपि नीति-निवेश-समर्थनेन अल्पकालीनरूपेण अनुबन्ध-आदेशेषु वृद्धिः अभवत् तथापि स्थूल-आर्थिक-वातावरणस्य जटिलता अनिश्चितता च निर्माण-उद्योगस्य दीर्घकालीन-विकासाय चुनौतीं जनयति। उद्यमानाम् राजस्व-उत्पादने दुगुणं न्यूनीकरणस्य आवश्यकता वर्तते, व्ययस्य न्यूनीकरणं जोखिमप्रबन्धनं च भविष्ये सम्भाव्यविपण्यस्य उतार-चढावस्य सामना कर्तुं प्रयत्नाः करणीयाः" इति अन् गुआङ्गयोङ्ग् इत्यनेन अस्य संवाददात्रे अजोडत्।

मुख्य सम्पादक: जू युन्कियन मुख्य सम्पादक: गोंग पेइजिया