समाचारं

अमेरिका-रूसयोः मध्ये बृहत्-प्रमाणेन कैदीनां आदान-प्रदानम्

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः चीन न्यूज नेटवर्क

एसोसिएटेड् प्रेस्, रूसी सैटेलाइट् न्यूज एजेन्सी इत्यादीनां विदेशीयमाध्यमानां समाचारानुसारं अगस्तमासस्य प्रथमे दिनाङ्के स्थानीयसमये अमेरिका-रूस-देशयोः तुर्कीराजधानी-अङ्कारा-नगरे बृहत्-प्रमाणेन कैदी-विनिमय-कार्यक्रमः अभवत्


चित्रस्रोतः : एपी प्रतिवेदनस्य स्क्रीनशॉट्

एसोसिएटेड् प्रेस-पत्रिकायाः ​​समाचारः अस्ति यत् रूसदेशेन अमेरिका-देशेन अनुरोधिताः १६ जनाः मुक्ताः, येषु पूर्व-अमेरिका-समुद्री-सैनिकः पौल्-व्हेलन् अपि अस्ति, अमेरिका-देशः अपि जर्मनी-पोलैण्ड्-आदि-देशैः सह समन्वयं कृत्वा अष्टौ रूसी-नागरिकान् निग्रहे मुक्तवान्

सोवियतसङ्घस्य पतनस्य अनन्तरं अमेरिका-रूसयोः मध्ये अयं बृहत्तमः कैदीविनिमयकार्यक्रमः इति कथ्यते । अमेरिकीराष्ट्रपतिः जो बाइडेन् कैदीनां आदानप्रदानं "कूटनीतिकं पराक्रमम्" इति उक्तवान्, "एवं सौदानां कृते कठिननिर्णयानां आवश्यकता वर्तते" इति च अवदत् ।


चित्रस्य स्रोतः : रूसी उपग्रहसंजालस्य प्रतिवेदनस्य स्क्रीनशॉट्

रूसी उपग्रहसमाचारसंस्थायाः प्रतिवेदनानुसारं रूसीसङ्घीयसुरक्षासेवायाः जनसम्पर्ककेन्द्रे उक्तं यत् अनेकेषु नाटोदेशेषु निरुद्धाः कारागारेषु च स्थापिताः अष्टाः रूसीनागरिकाः रूसदेशं प्रत्यागताः। वार्तायां सूचितं यत् एते रूसीनागरिकाः राष्ट्रियसक्षमप्रधिकारिणां विदेशीयसाझेदारानाञ्च क्रमबद्धकार्यस्य कारणेन देशं प्रति प्रत्यागन्तुं समर्थाः अभवन्।

अगस्तमासस्य प्रथमदिनस्य सायंकाले स्थानीयसमये रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् "व्नुकोवो-२" विमानस्थानके विमानस्य रैम्पे कैदीविनिमयकार्यक्रमस्य समये मुक्ताः भूत्वा रूसदेशं प्रति प्रत्यागतानां रूसीनागरिकाणां अभिवादनं कृतवान्

“प्रथमं सर्वेभ्यः मातृभूमिं प्रति प्रत्यागमने अभिनन्दनं कर्तुम् इच्छामि” इति पुटिन् विमानस्थानके मुक्तानाम् उपरि उक्तवान् भवन्तं सर्वदा स्मरिष्यति, प्रासंगिककर्मचारिणः राज्यपदकानि पुरस्कृताः भविष्यन्ति इति च अवदत्।