समाचारं

ओलम्पिकक्रीडायां द्वयोः तैरकयोः कोविड्-१९ इति निदानं जातम्।

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ओलम्पिकक्रीडायां जलक्रीडायाः द्वौ क्रीडकौ कोविड्-19 इति निदानं कृत्वा स्पर्धां त्यक्तवन्तः इव भासते यत् आन्तरिककोविड-१९ संक्रमणस्य दरं वर्धमानं वर्तते, विदेशेषु च न स्थगितम् अस्ति ओलम्पिकस्थलेषु जनानां भीडः अस्ति तथा च जोखिमः अस्ति of infection is high. अतः तैरकाः प्रथमतया किमर्थं निदानं कृतवन्तः? नूतनं कोरोनाविषाणुप्रसारं तरणं सुलभं वा ? अन्यरोगान् संक्रमयिष्यति वा ? किञ्चित् लोकप्रियविज्ञानं कुर्मः ।

नूतनस्य कोरोनावायरसस्य मुख्यसंक्रमणमार्गाः सन्ति बिन्दुसञ्चारः, सम्पर्कसंचरणं, एरोसोलसंक्रमणं च तैरणस्थलस्य तापमानं न्यूनं भवति तथा च विषाणुः दीर्घकालं यावत् जीवति यदि जले कोऽपि विषाणुः अस्ति तर्हि तस्य आगमनस्य सम्भावना अधिका भवति मुखस्य, नासिका, नेत्रस्य इत्यादीनां भागानां श्लेष्मझिल्लीनां सम्पर्कं कृत्वा संक्रमणं जनयति, तरणस्थले जलवाष्पः च प्रचुरं, विषाणुः एरोसोल् मार्गेण सहजतया प्रवाहितुं शक्नोति, अतः न्यूनतापमानयुक्तेषु स्थानेषु, उच्चार्द्रतायुक्तेषु स्थानेषु, यथा तरणकुण्डानि समुद्रीभोजनविपणयः च, सहजतया नूतनं कोरोनावायरसं संक्रमितुं शक्नुवन्ति।

नवकोरोनाविषाणुः अतिरिक्तं अन्ये केचन सामान्याः श्वसनरोगाः अपि तरणकुण्डेषु सहजतया संक्रमिताः भवन्ति, यथा विषाणुजन्यः माइकोप्लाज्मा निमोनिया, पिङ्की च अतः संक्रमणस्य जोखिमं न्यूनीकर्तुं तरणानन्तरं नेत्रबिन्दून् उपयुज्यते ।