समाचारं

चीनस्य कार्यप्रदर्शनस्य न्यूनता अपेक्षां अतिक्रान्तवती, एप्पल् मुख्यकार्यकारी : दीर्घकालीनसंभावनासु अतीव आत्मविश्वासः

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य प्रथमे दिने पूर्वसमये एप्पल्-कम्पनी २०२४ तमस्य वर्षस्य वित्तवर्षस्य तृतीयत्रिमासिकस्य वित्तीयप्रतिवेदनस्य घोषणां कृतवती यत् २०२४ तमस्य वर्षस्य जूनमासस्य २९ दिनाङ्के समाप्तं भवति । वित्तीयप्रतिवेदने दर्शयति यत् कम्पनीयाः त्रैमासिकं कुलराजस्वं ८५.८ अरब अमेरिकीडॉलर् आसीत्, यत् पूर्वविश्लेषकाणां अपेक्षायाः अपेक्षया वर्षे वर्षे ५% वृद्धिः अभवत्; ११% शुद्धलाभः वर्षे वर्षे ७.९% वर्धितः, २१.४५ अरब डॉलरं यावत् अभवत् ।

तेषु एप्पल्-संस्थायाः विक्रयः ग्रेटर-चीन-देशे ६.५% न्यूनीकृत्य १४.७२ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि यावत् अभवत् ।


एप्पल् इत्यस्य २०२४ तृतीयत्रिमासिकस्य राजस्वं क्षेत्रानुसारं वर्षे वर्षे स्थितिः एप्पल् आधिकारिकजालस्थलदस्तावेजः

"अद्य एप्पल् जूनमासस्य त्रैमासिकस्य नूतनं अभिलेखं ८५.८ अरब डॉलरस्य राजस्वं ज्ञापितवान्, यत् गतवर्षस्य समानकालस्य अपेक्षया ५% अधिकम् अस्ति" इति एप्पल्-सीईओ कुक् अवदत् बुद्धिः, एकः सफलतापूर्वकं व्यक्तिगतगुप्तचरप्रणाली यत् iPhone, iPad, Mac इत्येतयोः हृदये शक्तिशालिनः, निजीरूपेण निर्मिताः AI मॉडल् स्थापयति वयं एतानि साधनानि उपयोक्तृभिः सह साझां कर्तुं अतीव उत्साहिताः स्मः, तथा च वयं समृद्धिं कुर्वन्तः नवीनतायां निवेशं करिष्यामः अस्माकं कार्यं चालयन्ति मूल्यैः नेतृत्वं कुर्वन्तः अस्माकं ग्राहकानाम् जीवनम्” इति ।

व्यावसायिकक्षेत्राणाम् अनुसारं ipad व्यवसायः सर्वोत्तमः प्रदर्शनं कृतवान्, राजस्वं वर्षे वर्षे २४% वर्धमानं ७.१६ अरब अमेरिकीडॉलर् यावत् अभवत्; वर्षे वर्षे वृद्धिः) क्रमशः २.५%; , दृढवृद्ध्या सह, अपेक्षितापेक्षया अपि अधिकम्।

बैंक् आफ् अमेरिका तथा एवरकोर् आईएसआई इत्येतयोः द्वयोः मतं यत् सितम्बरमासस्य त्रैमासिके नूतनानां आईफोन-प्रक्षेपणस्य पूर्णसप्ताहं समावेशितं भविष्यति, यत् माङ्गल्याः प्रबल-प्रारम्भिक-संकेतानां कारणात् आईफोन-राजस्वं वर्षे वर्षे वृद्धिं प्रति प्रत्यागमिष्यति

परन्तु ग्रेटर चीनदेशे एप्पल्-कम्पन्योः राजस्वं क्रमशः कतिपयान् त्रैमासिकान् यावत् न्यूनीकृतम् अस्ति । २०२४ तमस्य वर्षस्य प्रथमे द्वितीये च वित्तत्रिमासे ग्रेटरचीनदेशे क्रमशः १३%, ८% च वर्षे वर्षे राजस्वस्य न्यूनता अभवत् ।

२५ जुलै दिनाङ्के कैनालिस् इत्यनेन प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् अस्मिन् वर्षे द्वितीयत्रिमासे मुख्यभूमिचीनदेशे स्मार्टफोनविपण्यं पूर्वत्रिमासे विभक्तिबिन्दुम् अनुभवित्वा अधिकं पुनः स्वस्थतां प्राप्तवान् विवो, ओप्पो, ऑनर्, हुवावे, शाओमी च इति अनेकाः प्रमुखाः घरेलुब्राण्ड्-संस्थाः मार्केट्-भागस्य अग्रणीः सन्ति । यद्यपि एप्पल्-कम्पनी अस्मिन् वर्षे जून-मासस्य १८ दिनाङ्के इतिहासे सर्वाधिकं मूल्य-कटाहं कृतवान् तथापि अद्यापि प्रेषणस्य मात्रा षष्ठस्थानं यावत् न्यूनीभूतवती, तस्य विपण्यभागः च वर्षे वर्षे ६% न्यूनः अभवत्

विजिबल आल्फा इत्यस्य आँकडानुसारं यद्यपि चीनस्य विपण्यप्रदर्शने अस्मिन् त्रैमासिके पूर्वत्रिमासे ८% इत्यस्य तुलने सुधारः अभवत् तथापि अद्यापि २.४% न्यूनतायाः विश्लेषकाणां अपेक्षां अतिक्रान्तवान्

एप्पल् चीनदेशे विक्रयक्षयस्य कारणं यथा भवति तथा सशक्ततरस्य अमेरिकी-डॉलरस्य दोषं दत्तवान्, यत् अन्तर्निहितव्यापारः वस्तुतः पूर्वापेक्षया स्वस्थः अस्ति इति। लुका मेस्ट्री इत्यनेन उक्तं यत् यदि विनिमयदराणां प्रभावः बहिष्कृतः भवति तर्हि चीनीयविपण्ये विक्रयः केवलं ३% तः न्यूनः एव न्यूनः भविष्यति।

चीनस्य दीर्घकालीनसंभावनासु वयं बहु विश्वसिमः इति कुक् विश्लेषकैः सह सम्मेलनकाले अवदत्।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।