समाचारं

न्यू ओरिएंटल स्पष्टयति यत् "डोङ्ग युहुई इत्यस्य निष्कासनं नास्ति", ओरिएंटल चयनस्य शेयरमूल्यं कूर्दति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिङ्गापुर-जिंग्वेइ-इत्यनेन अगस्त-मासस्य २ दिनाङ्के ज्ञापितं यत् डोङ्ग-युहुइ-इत्यस्य निष्कासनं कृत्वा एकवारं विच्छेदस्य क्षतिपूर्तिः दत्ता? न्यू ओरिएंटल इत्यनेन तत् अङ्गीकृतम् ।

द्वितीयदिनाङ्के WeChat खातेः "न्यू ओरिएंटल" समाचारानुसारं न्यू ओरिएंटल इत्यनेन एकं वक्तव्यं जारीकृतं यत् वित्तवर्षस्य २०२४ तमस्य वर्षस्य न्यू ओरिएंटलसमूहस्य चतुर्थत्रिमासिकवित्तीयप्रतिवेदने एकः विश्लेषकः सम्बन्धितविषये पृच्छन् "एकवारं क्षतिपूर्तिः" इति पदस्य उपयोगं कृतवान् कम्पनीद्वारा डोङ्ग युहुई शब्दाय दत्तं व्ययः शुल्कं च। एतत् अभिव्यक्तिं केभ्यः जनाभ्यः दुर्बोधं यत् न्यू ओरिएंटल ग्रुप् इत्यनेन डोङ्ग युहुई इत्यस्य निष्कासनार्थं दत्तं एकवारं विच्छेदक्षतिपूर्तिः इति

वक्तव्ये उक्तं यत् हेहुई पीयरस्य प्राच्यचयनात् पृथक्त्वं पक्षद्वयस्य मैत्रीपूर्णपरामर्शस्य सहमतिस्य च परिणामः अस्ति, तथा च निष्कासनस्य चर्चा नासीत् कम्पनी डोङ्ग युहुई इत्यस्य स्थापनातः आरभ्य "पोङ्ग् विथ हुई" इत्यस्य सर्वाणि आयं दातुं व्यवस्थां कृतवती, तथैव "पोङ्ग् विथ हुई" इत्यस्य इक्विटी-हस्तांतरणसम्बद्धानि सर्वाणि राशिः अपि दातुं व्यवस्थां कृतवती, यत् डोङ्ग युहुई इत्यस्य निरन्तरविकासस्य समर्थनार्थं भवति तथा च हुई सह पोङ्ग" भविष्ये, न तु विच्छेदस्य क्षतिपूर्तिः। सुवर्णम्।


२५ जुलै दिनाङ्के मार्केटस्य बन्दीकरणानन्तरं ओरिएंटल सेलेक्शन् इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे बहुविधाः घोषणाः जारीकृताः, यत्र उक्तं यत् सः स्वस्य एंकर-डोङ्ग-युहुइ-इत्यस्मात् "प्रथमं विच्छेदं करिष्यति ततः पृथक्" भविष्यति

प्राच्यचयनेन "समूहस्य सुप्रसिद्धानां लंगरानाम् मैत्रीपूर्णः राजीनामा" इति घोषणायां उक्तं यत् डोङ्ग युहुई इत्यनेन प्राच्यचयनस्य कर्मचारीरूपेण प्रबन्धनपदरूपेण च कार्यं न कर्तुं निर्णयः कृतः ओरिएंटल सेलेक्शन् इत्यनेन इदमपि प्रकटितम् यत् सः स्वस्य सहायककम्पनीं हेहुई पीयर (बीजिंग) टेक्नोलॉजी कम्पनी लिमिटेड् (अतः परं "हे हुई पीयर" इति उच्यते) डोङ्ग युहुई इत्यस्मै ७६.५८५ मिलियन युआन् इत्यस्य शुद्धसम्पत्त्याः मूल्येन विक्रीतवती

ओरिएंटल सिलेक्शनस्य निदेशकमण्डलस्य अध्यक्षः यू मिन्होङ्गः अपि स्वस्य व्यक्तिगत वीचैट् आईडी इत्यत्र एकं खुलं पत्रं प्रकाशितवान् यस्मिन् उक्तं यत् डोङ्गफाङ्ग चयनस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी हेहुई पीयर आधिकारिकतया ओरिएंटलचयनात् स्वतन्त्रा भविष्यति, यत्र डोङ्ग युहुई व्यक्तिगतरूपेण १००% भागं धारयिष्यति तस्य भागाः ।

"युहुई प्रति मम कृतज्ञतां प्रकटयितुं सर्वान् प्रतिज्ञातलाभान् दातुं अतिरिक्तं मया संचालकमण्डलं पारिश्रमिकसमित्याः च निश्छलतया अनुरोधः कृतः, हेफेई पीयरस्य सर्वाणि शुद्धलाभानि युहुई इत्यस्मै प्रदातुं तेषां सहमतिः प्राप्ता। तथैव time, Yuhui holds Hehui Peer's shares हेहुई पीयरस्य व्यवसायस्य सामान्यसञ्चालनं सुनिश्चित्य प्राच्यचयनं निदेशकमण्डलस्य अनुमोदनेन विकसितसूचनाप्रणालीं हेहुई पीर् इत्यस्मै निःशुल्कं वितरति ." Yu Minhong इत्यनेन खुले पत्रे लिखितम् .

डोङ्ग युहुई इत्यस्य "एकल करियर" इत्यनेन प्रभावितः न्यू ओरिएंटल-एस (09901.HK) इत्यस्य शेयरमूल्ये हालदिनेषु तीव्रः सुधारः अभवत् । अगस्तमासस्य प्रथमे दिने न्यू ओरिएंटल-एस इत्यस्य बृहत्तमः अन्तर्दिवसस्य न्यूनता १७% अतिक्रान्तवती, तस्मिन् दिने च ७.८५% न्यूनता अभवत् । अगस्तमासस्य २ दिनाङ्के मध्याह्नपर्यन्तं न्यू ओरिएंटल-एस ७.५३% न्यूनीकृत्य प्रतिशेयरं ४६.६५ हॉगकॉग डॉलरं यावत् अभवत्, यत् २५ जुलै दिनाङ्के समापनमूल्यात् १८.८७% न्यूनम् अभवत् । ओरिएंटल सेलेक्शन् इत्यस्य शेयर् मूल्यं न्यू ओरिएंटल इत्यस्य विरुद्धं अभवत् । (चीन-सिंगापुर जिंग्वेई एपीपी)