समाचारं

मध्ययात्रा V6.1 पुनः विकसितः भवति!चित्राणि सजीवानि विवरणानि च सन्ति, छायाचित्रगुणवत्तायुक्तानि चित्राणि सेकेण्ड्-मात्रेषु उत्पद्यन्ते ।

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


नवीन बुद्धि प्रतिवेदन

सम्पादक: एर किआओ यांग

[नव प्रज्ञायाः परिचयः] ।Midjourney सर्वाधिकं शक्तिशाली संस्करणं v6.1 स्वागतं करोति, आगच्छन्तु शीघ्रमेव तस्य अनुभवं कुर्वन्तु!

कतिपयेभ्यः मासेभ्यः पूर्वं मिडजर्नी इत्यनेन यत् पाई आकर्षितं तत् अन्ततः परोक्ष्यते! ते अद्य एव नवीनतमं संस्करणं v6.1 प्रकाशितवन्तः!

एतत् अद्यतनं चतुर्णां शब्दानां सारांशं दातुं शक्यते : विवरणं उन्मत्तम् अस्ति।


नेटिजन्स् Midjourney इत्यस्य नवीनतमसंस्करणस्य परीक्षणस्य विषये ट्वीट् कुर्वन्ति, येन तेभ्यः फोटोग्राफी-गुणवत्तायुक्तानां चित्राणां स्नीक पीक् प्राप्यते!

अस्य चित्रस्य नाम "स्काईलाइट्" इति अस्ति


एकं दृश्यं निरन्तरं पश्यन् प्रदोषः मेघान् विभजति स्म, दूरतः पर्वताः हिमेन आच्छादिताः आसन्, चीरवृक्षाणां स्वरूपं सजीवम् आसीत्, शान्तं च शान्तं च आसीत्


तदनन्तरं स्थिरजीवनस्य, वाणिज्यिकचित्रस्य समुच्चयं पश्यामः येषां शूटिंग् कर्तुं मूलतः बहुजनशक्तिः, भौतिकसम्पदां, वित्तीयसम्पदां, ऊर्जा च आवश्यकी आसीत्, परन्तु मिडजर्नी इत्यनेन कतिपयेषु दर्जनसेकेण्ड्षु सहजतया समाप्ताः

न केवलं प्रत्येकं चित्रं स्पष्टं भवति, अपितु वर्णयोजनां, विषयं, शैलीं च परितः परिभ्रमति ।


चित्राणि स्वाभाविकरूपेण दृश्यन्ते, त्रिविममुखविशेषताभिः, उत्तममेकअपेन च, पत्रिकायाः ​​छायाचित्रैः सह तुलनीयम् ।


उत्पन्नाः आकृतयः, वीथिदृश्यानि च रेट्रो सीसीडी-प्रभावेन सह आगच्छन्ति, अस्तं गच्छन् सूर्यस्य पश्चात्प्रकाशः जनानां मुखं स्पष्टतया यथार्थतया च प्रहरति, अत्यधिकं सुन्दरं मुखौटा-सदृशं भावं विना।


सहस्राब्दीशैल्याः विंटेज-सङ्गणकस्य अधः इव इष्टशैल्याः चित्राणि अपि जनयितुं शक्नोति ।


यदा नेटिजनाः नूतनसंस्करणस्य प्रयोगं कुर्वन्ति तदा केचन मिडजर्नी इत्यस्य द्रुतविकासस्य विषये अपि शोचन्ति ।

कश्चन Midjourney V2 तथा Midjourney V6.1 इत्येतयोः मध्ये तुलनां स्थापितवान् यत् चित्रं धुन्धलतः स्पष्टं यावत् गन्तुं, मोटरसाइकिलस्य व्यक्तिस्य च रूपरेखा विचित्रतः शीतलं यावत् गन्तुं केवलं वर्षद्वयं यावत् समयः अभवत्


विवरणेषु उन्मत्तः

Midjourney इत्यस्य अस्य संस्करणस्य मुख्यविषयः "विस्तार-उन्मादः" इति उच्यते इति कारणं अस्ति यतोहि V6.1 निम्नलिखित-नवीन-विशेषतासु बलं ददाति ।


- अधिकसुसंगतबिम्बानि (बाहू, पादौ, हस्तौ, शरीरौ, वनस्पतयः, पशवः इत्यादयः)

- उत्तमं चित्रगुणवत्ता (पिक्सेल कलाकृतयः न्यूनीकृताः, बनावटाः, त्वचाः, ८-बिट् रेट्रो प्रभावाः इत्यादयः वर्धिताः)

- अधिकसटीकानि, विस्तृतानि, सम्यक् च विस्तृतानि विशेषतानि (नेत्राणि, लघुमुखाः, दूरस्थहस्ताः इत्यादयः)

- उत्तमप्रतिबिम्ब/बनावटगुणवत्तायुक्तः नूतनः चित्रविवर्धकः

- मानकप्रतिबिम्बसंसाधनवेगः प्रायः २५% वर्धितः ।

- पाठस्य सटीकतायां सुधारं कुर्वन्तु (प्रोम्प्ट् मध्ये "उद्धरणैः" सह शब्दान् आकर्षयन्तु)

- आश्चर्यजनकसूक्ष्मताभिः सटीकताभिः च सह नवीनव्यक्तिकरणप्रतिमानाः

- व्यक्तिगतसङ्केतसंस्करणीकरणं (व्यक्तिगतमाडलस्य कृते प्राचीनकार्यस्य कोडस्य उपयोगः वर्तमानकार्यस्य कृते च आँकडानां उपयोगः)

एकस्मिन् वाक्ये समग्रं चित्रं अधिकं सामञ्जस्यपूर्णं परिष्कृतं च दृश्यते इति ।

विशेषतः चित्रसंसाधनस्य दृष्ट्या प्रायः निर्दोषः एव ।

यथा चित्रेण प्रमाणितं, वामे V6 द्वारा उत्पन्नं पर्याप्तं यथार्थं V6 पात्रस्य भ्रूरूपं अधिकं परिष्कृतं भवति, रक्तरक्तनेत्राणि च स्पष्टतया दृश्यन्ते

एआइ-जनितानि चित्राणि छायाचित्र-स्वामिनः कार्यैः सह सर्वथा हानिम् अकुर्वन् स्पर्धां कुर्वन्ति इति वक्तुं शक्यते ।


V6.1 vs V6

उत्पादस्य परिचयः कियत् अपि ग्लैमरसः भवतु, उपयोक्तारः यत् अधिकं चिन्तयन्ति तत् अस्ति यत् यदा ते तस्य उपयोगं आरभन्ते तदा कार्यक्षमता यथार्थतया उन्नता भवति वा इति।

तदनन्तरं वयं प्रत्यक्षतया पूर्वजन्मना सह क्षैतिजरूपेण तुलनां कुर्मः यत् पूर्वोक्तेषु अद्यतनेषु उन्नयनेषु च बहुप्रतीक्षितः V6.1 कथं कार्यं करोति इति द्रष्टुं शक्नुमः ।

शीघ्रशब्दः - शिशिरे अग्निकुण्डस्य पुरतः सोफे सुवर्णकन्दुकेन सह क्रीडति, क्षैतिजदृष्ट्या मुख्यप्रतिबिम्बं प्रत्यक्षतया कॅमेराम् अवलोकयति, यत् यथार्थं जीवनसदृशं च अस्ति।


चित्रद्वयस्य तुलनां कृत्वा द्रष्टुं शक्यते यत् दक्षिणभागे स्थितः बिल्लीपुत्रः अधिकं रोमाञ्चकं दृश्यते, तथा च ऊनगोलकस्य बनावटः अधिकं यथार्थः न्यूनः कठोरः च अस्ति अस्य पृष्ठतः कारणं यत् V6.1 संस्करणं अधिकं यथार्थं, प्रसंस्करणे च सुक्ष्मं च अस्ति विवरणं बनावटं च।

टिप् शब्दः : धूपदिने तटस्य समीपे मार्गे चालयन्ती क्लासिक फोर्ड मस्टैङ्ग इत्यस्य उच्चकोणशॉट्, कारस्य चेसिसं प्रकाशयति उष्णसूर्यप्रकाशः, यथार्थवादी, उच्चसंकल्पः।



V6.1 संस्करणस्य स्पष्टता नेत्रयोः आकर्षकं भवति, चित्रस्य रचना अधिका सामञ्जस्यपूर्णा, दूरस्थपर्वतानां बनावटः च अधिकं यथार्थः अस्ति

टिप् शब्दाः : जेसी लेयेण्डेकरशैल्याः क्रियायां युवानां एथलीट्-शैल्याः चित्रणं, रेट्रो-फुटबॉल-वर्दीः, महाविद्यालय-फुटबॉल-क्षेत्रे प्रारम्भिक-पतनस्य अपराह्णः, मांसपेशी-रूपं प्रकाशयन् गतिशील-प्रकाशः, प्रकाशस्य छायायाः च विपरीतता, निम्नकोणः, संतृप्त-रङ्गाः, शैलीकरणं च चिकनी-ब्रशस्ट्रोक् च।



जे.सी.लेयेण्डेकरः गतशताब्द्याः प्रसिद्धः अमेरिकनचित्रकारः अस्ति, तस्य शैली अधिका यथार्थवादी अस्ति, रेखानां सुचारुतायां प्रकाशस्य बनावटं च केन्द्रीकृत्य सः चरित्रप्रभावं निर्मातुं नायकं प्रकाशयितुं च प्रकाशस्य उपयोगं कर्तुं कुशलः अस्ति

जेसी वस्त्रस्य, त्वचायाः, केशानां च बनावटं निर्मातुं ब्रश-स्ट्रोक्-इत्यस्य उपयोगे महत् ध्यानं ददाति तस्य चित्रकला-रेखाः चिकनानि सन्ति ।


द्रष्टुं शक्यते यत् V6.1 संस्करणं JC Leyendecker इत्यस्य चित्रशैल्या सह अधिकं सङ्गतम् अस्ति, बेसबॉलक्रीडकानां वस्त्रेषु त्वचा च किञ्चित् प्रकाशस्य भावः भवति

अधोलिखितं उदाहरणं पश्यन्तु, यत् चित्रसंसाधनभागं दर्शयति यस्मिन् V6.1 सर्वाधिकं गर्वितः अस्ति प्रथमं चित्रं अधिकं सामञ्जस्यपूर्णं दृश्यते, प्रथमदृष्ट्या च सिनेमागुणः अस्ति ।



शीघ्रशब्दाः : चलचित्रस्य शूटिंग् दृश्यानि, शङ्किताः जनाः, मन्दप्रकाशयुक्ताः वीथीः। रात्रौ पात्राणि घबराहटतया परितः पश्यन्ति। कृत्रिममार्गप्रकाशः, अग्रे कोणाः, द्विस्वरः, फीरोजा तथा रक्तवर्णः, तनावपूर्णं वातावरणं निर्माय, सिनेस्टिल् ५०डी।

V6 संस्करणम् अद्यापि शिकन-आकारस्य हस्तविवरणस्य च संसाधने तुल्यकालिकरूपेण कठोरम् अस्ति ।

चित्रस्य विवरणं निकटतया दृष्ट्वा ज्ञायते यत् V6 संस्करणे मुखं अस्पष्टं अस्पष्टं च अस्ति सर्वे अत्यन्तं यथार्थाः सन्ति।

पशूनां, स्थानानां, पात्राणां, सशक्तचित्रशैल्याः च तुलनात्मकोदाहरणानां उपर्युक्तचतुर्णां समूहानां न्याय्य, Midjourney V6.1 सर्वं पूर्वपीढीयाः अपेक्षया उच्चगुणवत्तायुक्तानि चित्राणि समृद्धविवरणानि च प्रस्तुतं करोति, तथा च कलाकारशैल्याः कार्याणि जनयितुं अपि अनुकूलितं कर्तुं शक्यते

स्वाभाविकतया Midjourney अद्यापि V6.1 इत्यस्य प्रगतेः विषये सन्तुष्टः न भविष्यति यदा नूतनं संस्करणं विमोचयति तदा अग्रिमपदं अपि प्रकाशितम् - V6.2 आगामिमासे प्रक्षेपणं भविष्यति।


सन्दर्भाः : १.

https://x.com/midjourney/status/1818342703618482265