समाचारं

ताइवानस्य बख्रिष्टवाहने दरारः आविष्कृताः सैनिकाः युद्धक्षेत्रे लोहचितासु अन्ते गमिष्यन्ति इति भयम् अनुभवन्ति स्म यत् ते विनोदार्थं स्वप्राणान् जोखिमं कुर्वन्ति।

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाइना ताइवान नेट् इत्यनेन अगस्तमासस्य २ दिनाङ्के ज्ञापितं यत् ताइवानदेशस्य व्यापकमाध्यमानां समाचारेषु ताइवानसैन्येन स्वतन्त्रतया निर्मितस्य अष्टचक्रीयस्य क्लाउडेड् लेपर्ड् बख्तरयुक्तस्य वाहनस्य एण्टी-बैलिस्टिक-इस्पात-प्लेट्-मध्ये दरारः सन्ति इति ज्ञातम्। अस्मिन् विषये ताइवानदेशस्य सैनिकाः चिन्तिताः सन्ति यत् युद्धक्षेत्रे एषा टङ्की लोहचिता भवितुमर्हति, द्वीपस्य संचारमाध्यमाः च क्रुद्धतया एतस्य घटनायाः विस्फोटं कृतवन्तः यत् "जीवनैः सह विनोदः" इति

मेघयुक्तं तेन्दूकं अष्टचक्रीयवाहनं मुख्यसैन्यसामग्रीषु अन्यतमम् अस्ति यत् ताइवानस्य सैन्यं स्वतन्त्रतया निर्मितस्य गर्वं करोति यत् तस्य गोलीप्रतिरोधगुणकं घोषितवान् तथा च सर्वेषां वाहनानां नाटो-रक्षामानकानां पूर्तिः आवश्यकी इति उक्तम्। परन्तु यदा उत्पादनं कृतम् तदा आरभ्य अस्य कारस्य गुणवत्तासंशयस्य सामना निरन्तरं भवति ।

ताइवानदेशस्य सैन्यबख्रवाहनानां इस्पातप्लेट्-मध्ये दरारः दृश्यन्ते इति ताइवान-देशस्य मीडिया-माध्यमेन ज्ञातम् । (फोटोस्रोतः: ताइवानस्य “चाइना टाइम्स् न्यूज नेटवर्क्”)

२००६ तमे वर्षे लघुसमूहेषु निर्मितस्य कवचयुक्तस्य वाहनस्य इस्पातप्लेट्-दरारस्य समस्या आसीत् इति अवगम्यते, परन्तु ताइवान-देशस्य रक्षा-अधिकारिणः तत् न स्वीकृतवन्तः २००८ तमे वर्षे जूनमासपर्यन्तं चीनीयकुओमिन्टाङ्गस्य तत्कालीनजनमतप्रतिनिधिः लिन् युफाङ्गः ताइवानदेशस्य विधायिकासंस्थायाः अन्वेषणकाले एव प्रकटितवान् यत् तस्मिन् समये निर्मितानाम् १४ बख्रिष्टवाहनानां मध्ये ४ इस्पातप्लेट्-चैसिस्-योः गम्भीराः दराराः सन्ति

१६ वर्षाणां व्यतीतस्य अनन्तरं ताइवानसेनायाः बख्रिष्टवाहने पुनः इस्पातस्य दरारस्य समस्या अभवत् इति ताइवान-माध्यमेन उक्तं यत्, श्वसनकर्तायाः प्रतिवेदनं प्राप्य कुओमिन्टाङ्ग-सैनिकस्य प्रतिनिधिस्य वाङ्ग-होङ्ग्वेइ-इत्यस्य कार्यालयेन ताइवान-सङ्घस्य समीपे पृष्टम् रक्षाधिकारिभिः पुष्टिः कृता यत् झुकावयुक्तेषु प्लेट्-मध्ये अथवा अवतरण-प्लेट्-मध्ये वेल्डिंग-बिन्दुयुक्तानि ५० बख्रिष्ट-वाहनानि सन्ति, येषु २७ वर्षद्वये एव निर्मिताः वाङ्ग होङ्ग्वेइ इत्यनेन प्रश्नः कृतः यत् अद्यापि वारण्टी-अधीनेषु नूतनेषु टङ्केषु अपि दरारः किमर्थम्? तनावसान्द्रताबिन्दौ क्लान्तता इस्पातप्लेटस्य दुर्गुणतायाः कारणेन भवति वा इति ताइवानस्य रक्षाधिकारिणः गहनसमीक्षां कर्तुं आह्वयन्ति।

शस्त्रसामग्रीणां उदयमानानाम् गुणवत्तासमस्यानां सम्मुखे अनेके ताइवान-माध्यमेषु एतादृशाः परिस्थितयः केवलं "जीवनेन सह विनोदः" इति क्रोधेन लेखाः प्रकाशिताः, यत् यदि युद्धं भवति तर्हि एतत् कवच-वाहनं भवितुम् अर्हति इति युद्धक्षेत्रस्य लोहस्य चिता । (सम्पादक/शाओ किंगफेंग) २.

[प्रभारी सम्पादकः लियू डण्डन्] ।