समाचारं

एलएनजी प्रत्येकं २४ दिवसेषु बीओ५ क्रीडति, एलपीएल-ग्रीष्मकालीन-कार्यक्रमः विवादं जनयति;

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य प्रवेशेन एलपीएल-ग्रीष्मकालीन-विभाजनस्य प्रतियोगिता-तीव्रता नूतन-स्तरं प्राप्तवती, तथा च हार-गन्तु-बीओ५-स्वरूपं अधिकं रोमाञ्चकं भवितुम् नियतम् अस्ति परन्तु आधिकारिककार्यक्रमयोजनायाः विषये केचन क्रीडकाः अद्यैव प्रश्नान् उत्थापितवन्तः, समग्रकार्यक्रमः अतीव विलम्बितः इति मन्यन्ते;

अपरपक्षे विभिन्नेषु दलेषु कार्मिकपरिवर्तनं अपि निरन्तरं प्रचलति । TES, यः अधुना एव Zoom इत्यस्य समर्थनं करिष्यति इति घोषितवान् आसीत्, तस्य प्रशंसकानां प्रतिरोधः अप्रत्याशितरूपेण अभवत्...



भवन्तः यथा यथा उत्तमं क्रीडन्ति तथा तथा दीर्घकालं यावत् विश्रामं कुर्वन्ति।

एलपीएल-ग्रीष्मकालीन-विभाजनं प्लेअफ्-क्रीडायाः आरम्भं कर्तुं प्रवृत्तः अस्ति, आगामिमासस्य परिणामैः निर्धारितं भविष्यति यत् के दलाः एस-पञ्चं प्रति गन्तुं शक्नुवन्ति । अस्मिन् वर्षे नूतनस्पर्धाव्यवस्थायां परिवर्तनस्य कारणात् ग्रीष्मकालीननियमितऋतुः बहुविधपदेषु विभक्तः अस्ति । परन्तु अद्यैव केचन नेटिजनाः प्लेअफ्-कार्यक्रमस्य विषये आक्षेपान् उत्थापितवन्तः ।



एलपीएल-प्लेअफ्-कार्यक्रमः किञ्चित् अतिदीर्घः अस्ति । १० दिनाङ्के आरभ्य ३० दिनाङ्के यावत् गच्छति । द्विगुणनिष्कासनस्वरूपस्य कारणात् शीर्षस्थाने स्थापिताः बीएलजी, एलएनजी च द्वौ न्यूनौ दौरौ क्रीडितुं लाभं प्राप्तुं शक्नुवन्ति । इदं केवलं क्रीडां विना समयः किञ्चित् अतिदीर्घः आसीत् ।



नियमितसीजनस्य अन्तिमदिनात् आरभ्य एलएनजी-संस्थायाः २३ दिवसानां विरामः भविष्यति, बीएलजी-संस्थायाः १९ दिवसानां विरामः भविष्यति । एतेन क्रीडकानां स्थितिं निर्वाहयितुं सर्वेषां दर्शन-अनुभवे च महत् प्रभावः भविष्यति । विशेषतः विजेतायाः कोष्ठक-अन्तिम-क्रीडायाः अनन्तरं ग्रीष्मकालीन-अन्तिम-क्रीडायाः आरम्भात् पूर्वं एकसप्ताहस्य विरामः भविष्यति ।



अपरपक्षे एलसीके विभागे पूर्वं अनेकेषु क्रमशः क्रीडासु निम्नकोष्ठकस्य दलाः सर्वदा एव निम्नकोष्ठकात् बहिः आगच्छन्ति स्म, उपरितनकोष्ठकदलानां पृष्ठतः पृष्ठतः क्रीडने विलम्बः नास्ति तत्सह, एतत् विजयीदलस्य कृते अपि लाभः अस्ति । प्रतियोगिताव्यवस्थायां समायोजनस्य विषये एलपीएल-प्रेक्षकाः सर्वदा अतीव मुखराः एव आसन् ।



अहं केवलं आशासे यत् अग्रिमे ऋतौ अधिकारिणः एतत् अवगत्य परिवर्तनं करिष्यन्ति।

TES प्रशंसकाः सम्मिलितुं Zoom इत्यस्य बहिष्कारं कुर्वन्ति

लीग् आफ् लेजेण्ड्स् ई-क्रीडावृत्तं महत् नास्ति, दलानाम् मध्ये कार्मिकपरिवर्तनं च अत्यन्तं सामान्यम् अस्ति । अधुना एव ज्ञातं यत् WE इत्यस्य सहायकप्रशिक्षकः Zoom 369 इत्यस्मै एकैकं मार्गदर्शनं दातुं TES इत्यत्र सम्मिलितः भविष्यति। दलस्य अन्तः तस्य स्थितिः अधिकतया तथैव भविष्यति यथा क्षिये यः अन्तर्ऋतौ सम्मिलितवान्, सः च दिग्गजानां अधिकं अनुभवं प्रदास्यति।



परन्तु टीईएस-प्रशंसकाः त्यक्त्वा चाओहुआ-नगरे अस्य विषये कलहं कर्तुं आरब्धवन्तः । ते सर्वे ज़ूम इत्यस्य दलस्य निर्गमनस्य अनन्तरं TES इत्यस्य विरुद्धं कृतानि कानिचन टिप्पण्यानि उद्धृतवन्तः।







जूमः पूर्वं संक्षेपेण टीईएस-क्लबस्य कृते क्रीडितः आसीत्, परन्तु व्यक्तिगतप्रतियोगितायाः स्थितिः क्षीणः अभवत्, तस्मिन् ऋतौ परिणामः नासीत् इति कारणतः सः क्रमेण व्यावसायिकक्षेत्रात् बहिः क्षीणः अभवत् परन्तु पश्चात् टेस्-क्रीडाणां व्याख्यानं कुर्वन् अथवा टेस्-सम्बद्धानां घटनानां उल्लेखं कुर्वन् जूमः किमपि सकारात्मकं टिप्पणीं न दत्तवान्, येन टेस्-प्रशंसकानां मध्ये असन्तुष्टिः उत्पन्ना



अस्मिन् ऋतौ Zoom WE इत्यस्य प्रशिक्षणं ददाति, परन्तु WE इत्यस्य परिणामाः वसन्तविभाजनस्य अपेक्षया दुष्टाः सन्ति। दलस्य प्रदर्शनसमस्यानां विषये भवान् तत् विशिष्टव्यक्तिभ्यः आरोपयितुं न शक्नोति, परन्तु TES-प्रशंसकानां कृते अपि संशयः अस्ति यत् Zoom इत्यस्य योजनेन दलस्य उन्नतिः भवितुम् अर्हति वा इति यदि भविष्ये TES परिणामं प्राप्तुं शक्नोति तर्हि सर्वं सुष्ठु भविष्यति, अन्यथा Zoom इत्यस्य बूमरैङ्गः भवितुम् अर्हति ।

सेन्नायाः यान्त्रिकाः परिष्कृताः

सेन्ना लीग् आफ् लेजेण्ड्स्-क्रीडायां विशेषतया नायिकासु अन्यतमः अस्ति यदा सा प्रथमवारं मुक्तवती तदा सा स्पष्टतया एडीसी-रूपेण स्थापिता आसीत्, परन्तु बहुविधपरिवर्तनानां कारणेन सा समर्थिका भवितुम् बाध्यतां प्राप्तवती यद्यपि तस्याः असीमितवृद्धिगुणाः सन्ति तथापि सेन्ना इत्यस्य वर्तमानसंस्करणं मूलतः केवलं कठिनसमर्थनेन एव क्रीडितुं शक्यते, सा च CS न गृह्णाति ।



अमेरिकीपरीक्षणसर्वरस्य अद्यतन-अद्यतन-कार्यक्रमे डिजाइनरः सेन्ना-तन्त्रे अधिकं समायोजनं कृतवन्तः:

वृद्धि आक्रमणवेगः ४%/स्तरः - २%/स्तरः

[निष्क्रिय कौशल] क्षमा

कृष्णधुन्धस्य प्रत्येकं २० स्तराः महत्त्वपूर्णं हिट् दरं प्रदाति: १०%-८% ।

[Q Skill] डार्क होल विनाश

चिकित्साप्रभावः ४०/५०/६०/७०/८० (+४०% वर्तनीशक्तिः) (+३०% बोनस आक्रमणशक्तिः) (+१६०% कवचप्रवेशः) - ४०/६०/८०/१००/१२० (+८०% वर्तनीशक्तिः) बलम्) (+४०% अतिरिक्त आक्रमणशक्तिः) २.

मन्दीकरणप्रभावः १५ (प्रति १०० वर्तनीशक्तिः+६%) (प्रति १०० +१०% बोनस आक्रमणशक्तिः) → १५ (प्रति १०० वर्तनीशक्तिः+१०%) (प्रति १०० +१५% बोनस आक्रमणशक्तिः)

[W Skill] अनन्त वास

कारावास अवधिः १/१.२५/१.५/१.७५/२ सेकण्ड - १.२५/१.५/१.७५/२/२.२५ सेकण्ड

【R कौशल】छाया जलन प्रैरी

कवचमूल्यम् : १००/१५०/२०० (+४०% वर्तनीशक्तिः) (+१५०% काली धुन्धराशिः) - १२०/१६०/२०० (+७०% वर्तनीशक्तिः) (+१५०% काली धुन्धराशिः)



सेन्ना इत्यस्य नूतने संस्करणे कवच-भेदन-कवचस्य लाभः पूर्णतया निष्कासितः, तस्य स्थाने एडी, एपी बोनस-वृद्धिः अभवत् । परन्तु यथा यथा वृद्धि-आक्रमण-वेगः अधिकं दुर्बलः भवति तथा तथा एडी-क्रीडायाः लाभः अधिकं न्यूनीकरोति । अतः अग्रिमे संस्करणे सर्वे एपी-परिधानेन सेन्नां द्रक्ष्यन्ति इति अधिकतया। तावत्पर्यन्तं तस्याः स्थितिः अपि आचार्यप्रकारस्य सहायिका भवितुं अधिकं प्रवृत्ता भविष्यति ।



परन्तु अस्मिन् सन्दर्भे सेन्नायाः निष्क्रियः आत्माचयनं व्यर्थं भविष्यति। क्रीडाशैल्यां विशिष्टपरिवर्तनानां मूल्याङ्कनार्थं यावत् आधिकारिकरूपेण प्रक्षेपणं न भवति तावत् प्रतीक्षितव्यं भविष्यति।

अतः किं भवन्तः मन्यन्ते यत् एषः परिवर्तनः सेन्नां वर्धयिष्यति वा दुर्बलं करिष्यति वा?