समाचारं

फू शान् इत्यस्य सुलेखः : कलमस्य मसिस्य च मध्ये वर्णः

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



फू शान् (१६०७-१६८४), किङ्ग्झू इति उपनाम, झेनशान् इति उपनाम च, स्वस्य अद्वितीयसुलेखशैल्या, गहनसांस्कृतिकविरासतया च मिंगस्य उत्तरार्धे तथा किङ्ग् राजवंशस्य आरम्भे सुलेखजगति एकः चमकदारः मोती अभवत् फू शान् न केवलं उत्कृष्टः चिकित्सावैज्ञानिकः विचारकः च अस्ति, अपितु तस्य सुलेखस्य कार्येषु न केवलं उत्तमं कौशलं दृश्यते, अपितु गहनविचाराः, भावनाः, व्यक्तित्वस्य आकर्षणं च सन्ति .



कलमस्य मसिस्य च चरित्रं फू शानस्य सुलेखः विशेषतया वक्ररूपेण चालयितुं उत्तमः अस्ति तस्य ब्रशस्ट्रोक् प्रबलाः शक्तिशाली च सन्ति, रेखाः च सुस्पष्टाः तथापि सरलाः सन्ति, येन धैर्यं परलोकी चरित्रं च प्रकाश्यते। तस्य सुलेखः इक्लेक्टिकः अस्ति, यत्र ताङ्ग-सोङ्ग-वंशयोः कठोरताम् न त्यक्त्वा वी-जिन-वंशस्य लालित्यं मूर्तरूपं ददाति फू शान् इत्यस्य लेखने प्रत्येकं शब्दः जीवः इव दृश्यते, यः कागदपत्रे सजीवरूपेण दृश्यते, इतिहासस्य, व्यक्तिगतभावनानां च विपर्ययान् कथयति













चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।