समाचारं

केवलं iPhone 15 Pro श्रृङ्खलायाः फ़ोनाः एव Cook इत्यस्य उपयोगं कर्तुं शक्नुवन्ति: Apple AI उपयोक्तृभ्यः उन्नयनार्थं प्रेरयिष्यति!

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Kuai Technology News इत्यनेन अगस्तमासस्य २ दिनाङ्के एप्पल्-सङ्घस्य मुख्यकार्यकारी टिम कुक् इत्यनेन वित्तीय-रिपोर्ट्-पश्चात् सम्मेलन-कौले उक्तं यत् सः एप्पल्-इंटेलिजेन्स्-इत्यस्य विषये, उपयोक्तृभ्यः तस्य मूल्यस्य विषये च "अति उत्साहितः" अस्ति, तथा च विश्वासः अस्ति यत् एतत् उपयोक्तृभ्यः महत्त्वपूर्णं साधनं भविष्यति तेषां उपकरणानां उन्नयनं कुर्वन्तु प्रबलकारणानि।

कुक् इत्यस्य मते एप्पल् इन्टेलिजेन्स् इत्यस्य केचन विशेषताः वर्षे क्रमेण प्रक्षेपिताः भविष्यन्ति, परन्तु ध्यानं कुर्वन्तु यत् एतानि विशेषतानि M1 अथवा ततः परं iPads तथा Macs, तथा iPhone 15 Pro series अथवा ततः उपरि सीमिताः भविष्यन्ति।

अस्मिन् शरदऋतौ प्रदर्शितं नूतनं iPhone 16 इत्येतत् Apple Intelligence इत्यनेन सह अपि सङ्गतं भविष्यति, यत् उपभोक्तृणां क्रयणस्य उत्साहं प्रेरयिष्यति इति अपेक्षा अस्ति।

यद्यपि Apple Intelligence इति विशेषता iOS 18 तथा macOS 15 इत्यनेन सह निःशुल्क-अद्यतनरूपेण उपलभ्यते तथापि उपकरण-हार्डवेयर-आवश्यकता तस्य व्याप्तिम् सीमितं करोति ।

एप्पल् एप्पल् इन्टेलिजेन्स् इत्यस्य विकासाय, प्रक्षेपणाय च समर्थनार्थं वर्षे वर्षे कृत्रिमबुद्धि-यन्त्र-शिक्षणयोः निवेशं वर्धयति इति कुक्-महोदयः बोधयति स्म

कुक् इत्यनेन एतदपि उक्तं यत् एप्पल् इत्यनेन एआइ-व्ययस्य वर्षे वर्षे वृद्धिः प्राप्ता, एआइ-विभागाय अधिकानि संसाधनानि पुनः आवंटयति च ।

सः दर्शितवान् यत् एप्पल् दत्तांशकेन्द्राणां प्रबन्धनार्थं संकरपद्धतिं प्रयुङ्क्ते, यत्र स्वकीयानि दत्तांशकेन्द्राणि भागिनानि च सन्ति, पूंजीव्ययः च भागिनैः वहितः भविष्यति