समाचारं

नूतनपदे प्रवेशः सम्बन्धः ?माइक्रोसॉफ्ट् आधिकारिकतया OpenAI इत्यस्य प्रतियोगिरूपेण सूचीकृतवान्

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Microsoft इत्यस्य OpenAI इत्यनेन सह सम्बन्धः आधिकारिकतया सूक्ष्मः जटिलः च अभवत् ।

मंगलवासरे माइक्रोसॉफ्ट् इत्यनेन स्वस्य नवीनतमवार्षिकप्रतिवेदने कृत्रिमबुद्धिस्टार्टअपं प्रतियोगिनां सूचीयां योजितम्। अस्मिन् सूचौ वर्षेषु माइक्रोसॉफ्ट-संस्थायाः बृहत्तराः समवयस्काः सन्ति, यथा अमेजन, एप्पल्, गूगल, मेटा च ।

Microsoft इत्यस्य OpenAI इत्यनेन सह दीर्घकालीनः सम्बन्धः अस्ति, सः स्वस्य अनन्यमेघप्रदातृरूपेण कार्यं करोति तथा च व्यावसायिकग्राहकानाम् उपभोक्तृणां च कृते उत्पादेषु स्वस्य AI मॉडल् इत्यस्य उपयोगं करोति माइक्रोसॉफ्ट् ओपनएआइ इत्यस्य बृहत्तमः निवेशकः अस्ति, यतः सः कम्पनीयां १३ अरब डॉलरं निवेशितवान् ।

परन्तु नूतनाः विकासाः सूचयन्ति यत् ते परस्परं तृणभूमौ गच्छन्ति।

दाखिले माइक्रोसॉफ्ट् इत्यनेन ChatGPT chatbot इत्यस्य निर्माता OpenAI इत्यस्य कृत्रिमबुद्धि-उत्पादानाम् अपि च अन्वेषणस्य, वार्ता-विज्ञापनस्य च प्रतियोगी इति परिचयः कृतःगतसप्ताहे OpenAI इत्यनेन Search GPT इति अन्वेषणयन्त्रस्य आदर्शरूपस्य घोषणा कृता ।

केचन कम्पनयः तस्य मॉडल्-प्रवेशार्थं OpenAI इत्यस्य भुक्तिं कर्तुं चयनं कुर्वन्ति, अन्ये Microsoft इत्यस्य Azure OpenAI सेवायाः माध्यमेन तत् प्राप्नुवन्ति । ये ChatGPT विकल्पं अन्विषन्ति तेषां कृते Microsoft इत्यस्य Copilot chatbot Bing search engine तथा Windows operating system इत्येतयोः माध्यमेन अपि उपलभ्यते ।

ओपनएआइ-प्रवक्ता अवदत् यत् द्वयोः कम्पनीयोः सम्बन्धे किमपि परिवर्तनं न जातम्, तेषां साझेदारी च द्वयोः पक्षयोः स्पर्धा भविष्यति इति तथ्यस्य आधारेण अस्ति। "माइक्रोसॉफ्ट ओपनएआइ कृते उत्तमः भागीदारः एव अस्ति।"

तथापि नाटकीयं वर्षं जातम्।

नवम्बरमासे ओपनएआइ बोर्डेन सीईओ सैम आल्ट्मैन् इत्यस्य निष्कासनात् पूर्वं माइक्रोसॉफ्ट-सङ्घस्य मुख्यकार्यकारी सत्या नाडेल्ला इत्यस्मै सूचना न दत्ता इति कथ्यते । आल्ट्मैन् इत्यस्य शीघ्रं पुनः नियुक्तेः अनन्तरं ओपनएआइ इत्यनेन माइक्रोसॉफ्ट् इत्यस्मै मतदानरहितं बोर्डस्य आसनं दत्तम् । माइक्रोसॉफ्ट् इत्यनेन अस्मिन् मासे प्रारम्भे एव एतत् पदं त्यक्तम् ।

अस्मिन् वर्षे मार्चमासे नाडेला ओपनएआइ इत्यस्मात् पूर्वं स्थापितायाः कृत्रिमबुद्धिसंशोधनकम्पनीयाः DeepMind इत्यस्य सहसंस्थापकं मुस्तफा सुलेमानं आमन्त्रितवान्, यस्याः अधिग्रहणं २०१४ तमे वर्षे गूगलेन कृतम् स्टार्टअप इन्फ्लेक्शन् एआइ इत्यस्य सहसंस्थापकः नेतृत्वं च कृतवान् सुलेमानः नूतनविभागस्य माइक्रोसॉफ्ट एआइ इत्यस्य मुख्यकार्यकारीरूपेण नामाङ्कितः अस्ति, तस्य सह अनेकाः इन्फ्लेक्शन् कर्मचारिणः सम्मिलिताः सन्ति

नाडेला, आल्टमैन् च निकटसम्पर्कं कुर्वतः सन्ति ।

नडेला अद्यतनकाले मीडियासहितसाक्षात्कारे अवदत् यत् -

सैम इत्यस्य विषये मम यत् प्रेम्णः विषयः अस्ति यत् सः प्रतिदिनं मां आहूय वदति, मम अधिकं आवश्यकं, मम अधिकं आवश्यकं, मम अधिकं आवश्यकम्।