समाचारं

Apple’s conference call इत्यस्य मुख्यविषयाणि : “Apple Intelligence” इत्यस्य विषये अतीव उत्साहितः अस्मि तथा च AI इत्यस्मिन् वर्षे वर्षे निवेशं वर्धयिष्यति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् इत्यनेन इतिहासे जूनमासस्य त्रैमासिकस्य सर्वोत्तमप्रदर्शनं प्राप्तम्, प्रदर्शनोत्तर-उपार्जन-आह्वानस्य मध्ये कुक् इत्यनेन उक्तं यत् सः "एप्पल् इंटेलिजेन्स" इत्यस्य विषये अतीव उत्साहितः अस्ति, ए.आइ.

रात्रौ एव एप्पल् इत्यनेन नेत्रयोः आकर्षकं वित्तीयप्रतिवेदनं प्रदत्तम्, तस्य राजस्वं, अर्जनं च षट् त्रैमासिकानां कृते अपेक्षां अतिक्रान्तवती, येन जूनमासस्य इतिहासे सर्वाधिकं कुलराजस्वं, ईपीएस च निर्धारितम्। एप्पल्-सीईओ कुक्, सीएफओ लुका मेस्ट्री च अर्जनस्य आह्वानस्य समये कम्पनीयाः कार्यप्रदर्शनस्य, सेवाव्यापारवृद्धेः, कृत्रिमबुद्धियोजनानां च विषये व्याख्याः प्रदत्तवन्तौ

एप्पल् सेवाव्यापारे, आईपैड् विक्रये च विशेषतया उत्तमं प्रदर्शनं कृतवान्, एआइ क्षेत्रे अपि सक्रियरूपेण परिनियोजनं कुर्वन् अस्ति । परन्तु एप्पल् अद्यापि आगामिषु त्रैमासिकेषु आव्हानानां सामनां करिष्यति यतः iPhone तथा Mac व्यापारस्य विकासः मन्दः भवति, तत्सहितं वर्धमानं नियामकदबावः च।

तृतीयत्रिमासिकस्य प्रतीक्षां कुर्वन् एप्पल् इत्यस्य अपेक्षा अस्ति यत् राजस्वस्य वर्षे वर्षे वृद्धिः भविष्यति, द्वितीयत्रिमासिकस्य सदृशं वृद्धिदरेण सेवाव्यापारराजस्वस्य द्विअङ्कीयवृद्धिः अपेक्षिता अस्ति, सकललाभमार्जिनं च मध्ये भविष्यति इति अपेक्षा अस्ति ४५.५%, ४६.६% च । अस्याः वित्तीयप्रतिवेदनसभायाः मुख्यविषयाणि निम्नलिखितरूपेण सन्ति-

एआइ इत्यस्मिन् निवेशं वर्धयन् एप्पल् इन्टेलिजेन्स इत्येतत् वर्षस्य अन्तः एव प्रारब्धं भविष्यति

कृत्रिमबुद्धेः विषये कम्पनीयाः प्रयत्नाः विषये कुक् आशावादी अस्ति ।

कुक् इत्यनेन उक्तं यत् सः एप्पल् इन्टेलिजेन्स् इत्यस्य विषये "अति उत्साहितः" अस्ति, यत् कम्पनीयाः आगामिनि आर्टिफिशियल इन्टेलिजेन्स् मञ्चम् अस्ति यत् iPhone उपयोक्तृभ्यः पाठसारांशं, चित्रजननं, अन्यक्षमता च प्रदाति।

कुक् उक्तवान् -

एप्पल् इंटेलिजेन्स् चरणबद्धरूपेण प्रक्षेपणं भविष्यति, तथा च केचन विशेषताः क्रमेण वर्षे पूर्णे प्रारम्भे भविष्यन्ति। अस्य वर्षस्य समाप्तेः पूर्वं Siri ChatGPT कार्यक्षमतां एकीकृत्य भविष्यति इति अपेक्षा अस्ति ।

कुक् इत्यनेन अपि उक्तं यत् एप्पल् कृत्रिमबुद्धि-यन्त्र-शिक्षणयोः निवेशं वर्धयति, अस्मिन् शरदऋतौ एप्पल्-गुप्तचर-प्रक्षेपणस्य सज्जतायै वर्षे वर्षे निवेशं वर्धयितुं योजनां करोति

कुक् इत्यनेन उक्तं यत् एप्पल् एप्पल् इन्टेलिजेन्स इत्यस्य विकासाय अधिकं धनं निवेशयति, अधिकानि संसाधनानि च पुनः आवंटयति, अस्य त्रैमासिकस्य परिणामाः एआइ-व्ययस्य वर्षे वर्षे वृद्धिं प्रतिबिम्बयन्ति:

वयं यत् कृतवन्तः तत् अस्ति यत् अन्यकार्यं कुर्वन्तः बहवः जनाः एआइ विभागे स्थापिताः, तथा च दत्तांशकेन्द्रस्य दृष्ट्या वयं संकरपद्धतिं स्वीकृतवन्तः। अतः अस्माकं स्वकीयं दत्तांशकेन्द्रं भागिनं च अस्ति । पूंजीव्ययः भागिनैः वहितः भविष्यति, तस्य मूल्यं वयं दास्यामः।

iPhone 15 श्रृङ्खला iPhone 14 इत्यस्मात् उत्तमं प्रदर्शनं करोति, iPad विक्रयः महतीं वर्धते

कुक् इत्यनेन उक्तं यत् iPhone 15 श्रृङ्खला iPhone 14 श्रृङ्खलायाः अपेक्षया उत्तमं प्रदर्शनं कृतवती । जूनमासे समाप्तस्य त्रैमासिकस्य iPhone स्थापितः आधारः अभिलेखं उच्चतमं कृतवान् ।

आगामिनि iPhone 16 इत्यस्य विषये वदन् कुक् अवदत् यत् -

एप्पल् इन्टेलिजेन्स् इत्यस्य विषये, उपयोक्तृभ्यः यत् मूल्यं च आनयति तस्य विषये च कम्पनी "अति उत्साहितः" अस्ति, तथा च उपयोक्तृभ्यः उन्नयनस्य अन्यत् प्रबलं कारणं भविष्यति इति मन्यते ।

यद्यपि Apple Intelligence-विशेषताः iOS 18 तथा macOS 15 इत्यनेन सह निःशुल्क-अद्यतनरूपेण उपलभ्यन्ते तथापि तेषां कृते नवीनतम-एप्पल्-उपकरणानाम् आवश्यकता वर्तते — यथा M1 अथवा ततः परं Pad तथा Mac अथवा iPhone 15 Pro अस्मिन् शरदऋतौ विमोचनीयानि नूतनानि iPhone 16 मॉडल् Apple Intelligence इत्यनेन सह अपि सङ्गतानि भविष्यन्ति, येन अधिकान् जनान् नूतनानि दूरभाषाणि क्रेतुं प्रोत्साहयितुं शक्नोति।

विशेषतः, iPhone राजस्वं १% न्यूनीकृत्य ३९.३ अरब डॉलरं यावत्, Mac राजस्वं २% वर्धमानं ७ अरब डॉलरं यावत्, गृहे, सहायकसामग्रीणां, धारणीययन्त्राणां च राजस्वं २% न्यूनीकृत्य ८.१ अरब डॉलरं यावत् अभवत् iPad Pro (M4) तथा iPad Air (M2) इत्येतयोः प्रक्षेपणस्य कारणात् iPad विक्रयः महतीं वर्धितः, iPad इत्यस्य राजस्वं च US$7.2 अरबं यावत् अभवत्, यत् वर्षे वर्षे 24% वृद्धिः अभवत्

सेवाव्यापारः नूतनं उच्चं प्राप्नोति

सेवाराजस्वं २४.२ अरब अमेरिकीडॉलर् इति अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, यत् वर्षे वर्षे १४.२% वृद्धिः अभवत् । सशुल्कसदस्यताप्रयोक्तृणां संख्या १ अर्बं अतिक्रान्तवती, येन उच्चतमं अभिलेखं स्थापितं, विज्ञापनं, मेघसेवाः, भुक्तिसेवाः च सर्वाणि नूतनानि अभिलेखानि स्थापितवन्तः ।

एप्पल्-संस्थायाः मुख्याधिकारी लुका मेस्ट्री इत्यनेन उक्तं यत् -

स्वस्य पारिस्थितिकीतन्त्रे ग्राहकसङ्गतिः निरन्तरं वर्धमानं दृष्ट्वा एप्पल् इत्यनेन स्वसेवायाः गुणवत्तां सुधारयितुम्, उपलब्धसामग्रीणां परिमाणं वर्धयितुं च "अति उत्तमं कार्यं" कृतम्, नूतनानि एप्पल् टीवी+ एप्पल् आर्केड् सामग्रीं च निरन्तरं योजयितुं योजना अस्ति
नियामकचुनौत्यस्य सामना

मेस्ट्री इत्यनेन उक्तं यत् एप्पल् यूरोपीयआयोगेन सह स्वस्य डिजिटल मार्केट्स् एक्ट् अनुपालनस्य विषये चर्चां निरन्तरं कुर्वन् अस्ति। एप्पल्-संस्थायाः विकासकानां मध्ये परिवर्तनस्य "अति-उत्तम-ग्राहकता" दृष्टा, समग्रतया च सेवाः एप्-स्टोर्-प्रदर्शनं च "अधुना यावत् बहु उत्तमं" अभवत् ।

मेस्ट्री पुनः पुनः अवदत् यत् एप्पल् इत्यस्य कुलराजस्वस्य ७% भागः एप् स्टोर् इत्यनेन भवति ।

कुक् उक्तवान् -

एप्पल् यूरोपीयसङ्घदेशे एप्पल् इन्टेलिजेन्स इत्यस्य प्रारम्भात् पूर्वं नियामकानाम् आवश्यकतानां अवगमनाय कार्यं कुर्वन् अस्ति । यदा iOS 18, iPadOS 18, macOS Sequoia च विमोचनं भवति तदा EU-देशे Apple Intelligence-विशेषताः न उपलभ्यन्ते ।