समाचारं

प्रथमेषु ७ मासेषु ५०% तः अधिकाः सार्वजनिकनिधिः सकारात्मकं प्रतिफलं प्राप्तवान्

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलैमासस्य अन्तिमव्यापारदिने त्रयः प्रमुखाः ए-शेयर-स्टॉक-सूचकाङ्काः सम्पूर्णे बोर्ड्-मध्ये वर्धिताः । शङ्घाई समग्रसूचकाङ्कः, शेन्झेन् समग्रघटकसूचकाङ्कः, चिनेक्स्ट् सूचकाङ्कः च क्रमशः २.०६%, ३.३७%, ३.५१% च बन्दाः अभवन् । जुलैमासस्य अन्ते प्रथमसप्तमासेषु सार्वजनिकनिधिप्रदर्शनम् अपि आधिकारिकतया प्रकाशितम् अस्ति । सार्वजनिकदत्तांशैः ज्ञायते यत् जुलाईमासस्य अन्ते यावत्, बाजारे १९,०८५ निधिषु (शेयरस्य गणना पृथक् पृथक् क्रियते, QDII विहाय, अधः समानम्), वर्षस्य कालखण्डे आर्धाधिकानां उत्पादानाम् सकारात्मकं प्रतिफलं प्राप्तम् अस्ति परन्तु उत्पादस्य प्रथमस्य अन्तिमस्य च प्रदर्शनस्य अन्तरं अपि जूनमासस्य अन्ते ६८.८६ प्रतिशताङ्कात् ७१.६७ प्रतिशताङ्कपर्यन्तं विस्तारितः यदा विपण्यस्य उतार-चढावः निरन्तरं भवति स्म, तदा वर्षे मासे मासे निधिनिर्गमनस्य लाभांशस्य च राशिः किञ्चित्पर्यन्तं वर्धते स्म । विपण्यदृष्टिकोणं प्रतीक्षमाणाः केचन अन्तःस्थजनाः मन्यन्ते यत् यथा यथा जोखिमस्य भूखः वर्धते तथा तथा विपण्यं शैल्याः पुनः सन्तुलनं प्रवर्तयितुं शक्नोति, भविष्ये च विकासस्य स्टॉकस्य मूल्याङ्कनं अधिकं वर्धयिष्यति इति अपेक्षा अस्ति।


शिरःपुच्छयोः अन्तरं ७१.६७ प्रतिशताङ्कं यावत् विस्तारितम्

सार्वजनिकप्रस्तावात् पूर्वं सप्तमासानां परिणामाः प्रकाशिताः भवन्ति। ओरिएंटल फॉर्च्यून चॉयस् इत्यस्य आँकडानुसारं ३१ जुलैपर्यन्तं विपण्यां १९,०८५ निधिषु १०,४४३ उत्पादैः वर्षे सकारात्मकं प्रतिफलं प्राप्तम्, यत् ५४.७२% भवति

सक्रिय-इक्विटी-निधिभ्यः विशिष्टं, अधुना यावत्, वर्षे कुलम् १,९१६ निधिभिः सकारात्मकं प्रतिफलं प्राप्तम्, यत् ७,५५१ उत्पादानाम् २५.३७% भागः अस्ति तेषु मोर्गन स्टैन्ले डिजिटल इकोनॉमी हाइब्रिड् ए/सी इत्यस्य वार्षिकं प्रतिफलनदरः क्रमशः ३०%, ३१.९१%, ३१.४८% च अतिक्रान्तवान्, शेषेषु उत्पादेषु अग्रणीः अभवत्

तदतिरिक्तं प्रथमसप्तमासेषु प्रदर्शनयुक्तेषु शीर्षदशसक्रियइक्विटीनिधिषु प्राच्यचक्रप्राथमिकलचीलविनियोगः मिश्रितः ए, योंगयिंगलाभांशः प्राधान्यमिश्रितः ए, तिब्बत डोंगकै डिजिटल अर्थव्यवस्था मिश्रितदीक्षा ए, योंगयिंगलाभांशः प्राधान्यमिश्रितः सी, तिब्बत डोंगकै डिजिटल अर्थव्यवस्था संकरः च सन्ति दीक्षा सी, मनुलाइफ समृद्धि लीडर २ वर्षीयः होल्डिंग् मिक्सः, मनुलाइफ स्मार्ट चयनः १८ मासस्य होल्डिंग् मिक्सः ए, तथा हुइशेङ्ग् लीडिंग् सिलेक्ट् मिक्स ए। जुलाईमासस्य अन्ते उपर्युक्ताष्टनिधिनां वार्षिकप्रतिफलं क्रमशः २६.७२%, २६.५५%, २६.४४%, २६.४१%, २५.८६%, २५.७%, २४.३६%, २४.१७% च आसीत्

तस्मिन् एव काले केषुचित् उत्पादेषु वर्षे प्रायः ४०% हानिः अभवत् । आँकडा दर्शयति यत् जुलाईमासस्य अन्ते यावत् जिन्युआन् शुन'आन् औद्योगिक झेनक्सुआन् हाइब्रिड् ए/सी शेयर्स् इत्यस्य वार्षिकं प्रतिफलं क्रमशः -३९.६७% तथा -३९.७६% आसीत्, अन्तिमस्थाने आसीत् फलतः सार्वजनिकप्रस्तावस्य प्रदर्शने शिरःपुच्छपर्यन्तं अन्तरं ७१.६७ प्रतिशताङ्कं प्राप्तवान् अस्ति यत् अस्मिन् वर्षे जूनमासस्य अन्ते पश्चात् पश्यन् मूल्यं ६८.८६ प्रतिशताङ्कः आसीत्

ज्ञातव्यं यत् जिन्युआन् शुन'आन् औद्योगिक झेनक्सुआन् हाइब्रिड् सी इत्यस्य वार्षिकं प्रतिफलनदरः अनेकान् मासान् यावत् क्रमशः तलस्थाने अस्ति। नवीनतमं प्रकटितं द्वितीयत्रिमासिकप्रतिवेदनदत्तांशं दर्शयति यत् द्वितीयत्रिमासिकस्य अन्ते यावत् जिन्युआनशुन'आन् औद्योगिकझेन्क्सुआन् इत्यस्य शीर्षदशभारधारकाः गोएर्टेकः, चीनराज्यस्य जहाजनिर्माणं, सीआरआरसी, गुओडियान् नारी, फुयाओ ग्लासः, एवीआईसी शेन्याङ्गः, डिंगलॉन्ग कम्पनी च सन्ति ., Ltd., Shanghai Hanxun, ZTE Corporation, and China General Nuclear Power Group इत्येतयोः सर्वेषां प्रथमत्रिमासे अन्ते शीर्षदशधारकाणां “महत्त्वपूर्णः परिवर्तनः” अभवत्

वृद्धि-स्टॉक-मूल्यांकनेषु अधिकं वृद्धिः भविष्यति इति अपेक्षा अस्ति

यद्यपि वर्षे विपण्यस्य उतार-चढावः निरन्तरं भवति स्म तथापि निधिनिर्गमनस्य परिमाणं वर्षे वर्षे वर्धते स्म । ओरिएंटल फॉर्च्यून चॉयस् इत्यस्य आँकडानुसारं जुलाईमासस्य अन्ते कोषस्थापनस्य तिथ्याः आरभ्य वर्षे कुलस्य नूतननिर्गमनपरिमाणं ७०३.६०२ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य ५६३.६०८ अरब युआन् इत्यस्मात् २४.८४% वृद्धिः अभवत्

तेषु बन्धकनिधिनां नूतननिर्गमनपरिमाणं ५८३.८०३ अरबयुआन् आसीत्, यत् कुलनवीननिर्गमनपरिमाणस्य ८२.९७% भागं भवति वर्षे प्रक्षेपितानां शीर्षस्थाने स्थापितानां उत्पादानाम् आधारेण ते सर्वे बन्धकनिधिः एव । तेषु एन्क्सिन् चाङ्गक्सिन् एन्हान्सड् बाण्ड्स्, ताइकाङ्ग स्टेडी डबल बेनिफिट् बाण्ड्स् इत्यादीनां उत्पादानाम् निर्गमनपरिमाणं प्रत्येकं ८ अरब युआन् यावत् अभवत्, शेषेषु उत्पादेषु अग्रणी अभवत्

तदतिरिक्तं वर्षे लाभांशस्य राशिः अपि वर्षे वर्षे किञ्चित् वर्धिता । तथ्याङ्कानि दर्शयन्ति यत् जुलैमासस्य अन्ते यावत् वर्षे सार्वजनिकप्रस्तावलाभांशस्य कुलराशिः ९९.९७ अरब युआन् आसीत्, यत् २०२३ तमे वर्षे समानकालस्य ९९.४२४ अरब युआन् इत्यस्मात् ०.५५% वृद्धिः अभवत् तेषु १५ निधयः आसन् येषां कुललाभांशः वर्षे ५० कोटियुआन् अधिकः आसीत् ।

विशेषतः, Huatai-Berry CSI 300 ETF वर्षस्य कालखण्डे 2.494 अरब युआन् लाभांशराशिं कृत्वा अन्येषां उत्पादानाम् अग्रणी अस्ति, तथा च वर्षस्य कालखण्डे 2 अरब युआन् अधिकं लाभांशराशिं विद्यमानः एकमात्रः कोषः अपि अस्ति तदतिरिक्तं दक्षिणचीन सिक्योरिटीज ५०० ईटीएफ, बीओसी सिक्योरिटीज एम्जेन् बाण्ड् ए, गोल्डन् ईगल तियानिंग् प्योर बाण्ड् सी इत्येतयोः लाभांशराशिः वर्षे १ अरब युआन् अतिक्रान्तवती, यत् क्रमशः १.२०६ अरब युआन्, १.२०१ अरब युआन्, १.१४९ अरब युआन् च आसीत्

बाजारस्य दृष्टिकोणं पश्यन् चीनसम्पत्त्याः प्रबन्धनस्य मतं यत् यथा यथा जोखिमस्य भूखः वर्धते तथा तथा विपण्यं शैल्याः पुनर्सन्तुलनस्य आरम्भं कर्तुं शक्नोति, भविष्ये च वृद्धि-सञ्चयस्य मूल्याङ्कनं अधिकं वर्धयिष्यति इति अपेक्षा अस्ति विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृताः कम्पनयः मुख्यतया सूचना-प्रौद्योगिकी-उद्योगानाम् नवीन-पीढीयां केन्द्रीकृताः सन्ति, यथा कृत्रिम-बुद्धिः, अर्धचालकाः, उच्चस्तरीय-उपकरणाः इत्यादयः क्षेत्राणि सम्प्रति, ते सशक्त-नीति-समर्थनस्य + पुनर्प्राप्तेः त्रिगुण-प्रतिध्वनिं अनुभवन्ति of the technology industry's own prosperity + expectations of loose monetary conditions at home and abroad इति अनुशंसितं यत् विज्ञानं प्रौद्योगिकी नवीनतामण्डले निवेशस्य अवसरेषु दीर्घकालं यावत् ध्यानं दातव्यम्।

गोल्डन् ईगल फण्ड् इत्यनेन अपि उक्तं यत् निवेशकाः धैर्यं धारयितुं सल्लाहं ददति। अल्पकालीन घरेलुनीतयः कार्यान्विताः भवन्ति, सूक्ष्मतया परिष्कृताः भवन्ति, ततः परं भविष्ये पुनः अचलसम्पत्क्रयणं भण्डारणं च सम्बद्धानि नीतितीव्रता, विशिष्टानि उपायानि च स्पष्टीकर्तुं आवश्यकाः सन्ति व्याजदरेषु कटौतीं कार्यान्वितं कृत्वा अपि विपण्यस्य आन्तरिकनीतीनां सकारात्मका अपेक्षाः सन्ति ।

किआनहाई कैयुआन् कोषस्य मुख्य अर्थशास्त्री याङ्ग डेलोङ्ग इत्यनेन अपि उल्लेखः कृतः यत् विगतकालस्य निरन्तरसमायोजनस्य अनन्तरं मार्केट् इत्यनेन जोखिमाः पूर्णतया मुक्ताः अभवन्, अनेके उच्चगुणवत्तायुक्ताः स्टॉकाः अतिविक्रयिताः अभवन्, अवसराः अपि पतिताः। यदा विपण्यं समायोजनं निरन्तरं भवति तदा अस्माभिः मूल्यनिवेशस्य अवधारणायाः अनुसरणं करणीयम्, डुबकीषु स्वस्थानं स्थापयितुं साहसं कर्तव्यं, विपरीतनिवेशः च कर्तव्यः अनुशंसितं यत् निवेशकाः स्वविश्वासं सुदृढं कुर्वन्तु, धैर्यं धारयन्तु, उच्चगुणवत्तायुक्तानां स्टॉकानां वा उच्चगुणवत्तायुक्तानां निधिनां व्यवस्थापनं कृत्वा अवसरान् गृह्णन्ति इति मम विश्वासः अस्ति यत् ए-शेयर-विपण्ये "मन्द-वृषभ-दीर्घकालीन-वृषभ"-विपण्यं केवलं भविष्यति | विलम्बेन अनुपस्थितं न भविष्यति।

बीजिंग बिजनेस डेली रिपोर्टर ली हैयुआन्