समाचारं

"चीन-भारत-सम्बन्धः पुनः मार्गे अस्ति"?विद्वान् : चीनदेशे मोदीसर्वकारस्य सामरिकसमायोजनम्

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के विदेशमन्त्रालयस्य सीमासमुद्रीकार्यविभागस्य महानिदेशकः हाङ्ग् लिआङ्गः, भारतस्य विदेशमन्त्रालयस्य पूर्व एशियाविभागस्य संयुक्तसचिवः दाई गुओलान् च ३० तमे दिनाङ्के सहअध्यक्षतां कृतवन्तः नवीदिल्लीनगरे चीन-भारत-परामर्श-समन्वय-कार्य-तन्त्रस्य बैठकः विभागप्रतिनिधिनां उपस्थितेः प्रतीक्षां कुर्वन्तु। रायटर्-पत्रिकायाः ​​अगस्तमासस्य प्रथमे दिने टिप्पणी कृता यत् चीन-भारतयोः सम्बन्धाः "किञ्चित्कालं यावत् क्षीणाः" परन्तु पक्षद्वयस्य मध्ये अद्यतनसमागमानाम्, चर्चानां च अनन्तरं "पुनः मार्गे" अभवन्

अस्मिन् विषये फुडानविश्वविद्यालयस्य दक्षिण एशिया अनुसन्धानकेन्द्रस्य शोधकर्त्ता लिन् मिनवाङ्गः Observer.com इत्यस्मै अवदत् यत् जुलैमासे अल्पकालं यावत् विदेशमन्त्रिद्वयस्य समागमः, तथैव टोक्योनगरे जयशंकरस्य टिप्पण्याः च भारतं दर्शयति स्वस्य वृत्तिः नीतयः च समायोजयति। चीनेन भारतेन कृतं एतत् समायोजनं सकारात्मकदृष्ट्या द्रष्टव्यं, परन्तु तत्सह, एतत् भारतेन सामरिकसमायोजनम् अस्ति, भविष्ये च बहवः चराः भवितुम् अर्हन्ति।

"सीमास्थितौ शीघ्रमेव परिवर्तनं प्राप्तुं"।

चीनस्य विदेशमन्त्रालयस्य जालपुटस्य अनुसारं चीन-भारतयोः मध्ये हाले द्विपक्षीयसमागमेषु विदेशमन्त्रिद्वयेन प्राप्तं महत्त्वपूर्णं सहमतिः सक्रियरूपेण कार्यान्वितुं, चीन-भारतसीमायाः सम्बद्धेषु विशिष्टेषु विषयेषु ध्यानं दत्तुं, परस्परं यथोचितचिन्तानां समायोजनं कर्तुं च सहमतिः अभवत् , शीघ्रमेव उभयपक्षेभ्यः स्वीकार्यं समाधानं प्राप्नुवन्तु।

कूटनीतिकसैन्यमार्गेण संचारं निर्वाहयितुम्, वार्तातन्त्राणां निर्माणं सुदृढं कर्तुं, वार्ताप्रक्रियायाः त्वरिततां कर्तुं, सीमास्थितौ शीघ्रमेव परिवर्तनं प्राप्तुं, चीन-भारतसम्बन्धानां स्वस्थं स्थिरं च विकासं प्रवर्धयितुं पक्षद्वयं सहमतिः अभवत् .

उभयपक्षः कृतसम्झौतानां कठोररूपेण पालनं कर्तुं, सीमाक्षेत्रेषु शान्तिं शान्तिं च निरन्तरं स्थापयितुं सहमतौ।

भारतीय विदेशमन्त्री : नचीन-भारत-विषयेषु हस्तक्षेपं कर्तुं अन्यदेशानां गणना

ज्ञातव्यं यत् जुलै-मासस्य २९ दिनाङ्के अमेरिका-जापान-भारत-ऑस्ट्रेलिया-देशयोः चतुर्पक्षीयसुरक्षासंवादस्य विदेशमन्त्रिसमागमः टोक्योनगरे अभवत् तस्मिन् एव दिने जयशङ्करः पत्रकारसम्मेलने उक्तवान् यत् भारतस्य चीनस्य च सम्बन्धः उत्तमः नास्ति, यत् असामान्यम् अस्ति, भारतेन चीनेन सह सम्बन्धः सुदृढः भविष्यति इति आशास्ति। चीन-भारतयोः समस्यानां समाधानं देशद्वयेन एव करणीयम्, अन्यदेशाः हस्तक्षेपं न करिष्यन्ति इति अपि सः बोधयति स्म ।

"अस्माकं अनुभवस्य आधारेण चीनविषये अस्माकं स्वकीयाः विचाराः सन्ति। चीनदेशेन सह अस्माकं सम्बन्धः बहु सम्यक् न निबद्धः।" परिणामाः निरन्तरं भविष्यन्ति।

"अहं मन्ये अस्माभिः द्वयोः अपि एतस्य विषये चर्चा करणीयम्, समाधानं च अन्वेष्टव्यम् इति सः अवदत् यत्, "स्पष्टतया विश्वस्य अन्ये देशाः अपि अस्मिन् विषये ध्यानं दास्यन्ति यतोहि वयं द्वौ बृहत् देशौ स्मः, अस्माकं सम्बन्धस्य स्थितिः च तस्य परिणामः भविष्यति शेषः विश्वः ।

पूर्वं जुलै-मासस्य २५ दिनाङ्के चीन-भारतयोः विदेशमन्त्रिणां वियन्टियान्-नगरे सभा अभवत् ।

चीनस्य ब्रीफिंग्-अनुसारं जयशङ्करः अवदत् यत् भारतं चीनं च सर्वाधिकजनसंख्यायुक्तौ देशौ, उदयमानौ अर्थव्यवस्थाद्वयं प्राचीनसभ्यताश्च दीर्घ-इतिहासयुक्तौ द्विपक्षीयसम्बन्धानां स्थिरं पूर्वानुमानीयं च विकासं निर्वाहयितुम् उभयपक्षयोः हिताय पूर्णतया अनुकूलम् अस्ति क्षेत्रीयशान्तिं बहुपक्षीयतां च प्रवर्धयितुं विशेषं महत्त्वम् अस्ति। भारतं चीनं च व्यापकरूपेण परस्परं सम्बद्धौ स्तः, सीमाघटनानां छायायाः अपि सम्मुखीभवति तथापि भारतं मतभेदानाम् समाधानं अन्वेष्टुं द्विपक्षीयसम्बन्धान् पुनः सकारात्मकं रचनात्मकं च मार्गं प्रति धकेलितुं ऐतिहासिकदृष्टिकोणस्य, रणनीतिकचिन्तनस्य, मुक्तदृष्टिकोणस्य च उपयोगं कर्तुं इच्छुकः अस्ति .

सीमाक्षेत्रेषु शान्तिं शान्तिं च स्थापयितुं सीमाकार्यपरामर्शेषु नूतनप्रगतेः प्रवर्धनार्थं च द्वयोः पक्षयोः सहमतिः अभवत् ।

चीन-भारतसम्बन्धस्य दिशायाः विषये एशिया-टाइम्स्-पत्रिकायाः ​​अमेरिकन-अर्थशास्त्रज्ञः उपसम्पादकः च डेविड् पी "" ।

लेखेन दर्शितं यत् यद्यपि अमेरिका भारतं चीनस्य निरीक्षणाय सन्तुलनार्थं च तथाकथितं "लोकतान्त्रिकशक्तिम्" मन्यते तथापि एशियायाः प्रमुखौ देशौ चीनं भारतं च आर्थिकसहकार्यं सुदृढं कर्तुं सामरिकसङ्घर्षान् न्यूनीकर्तुं च दिशि गच्छतः। लेखः चीन-भारतयोः मध्ये आधारभूतसंरचनायाः, वित्तीयबलस्य, मानवसंसाधनस्य च विशालस्य अन्तरस्य उल्लेखं कृतवान्, तथा च मन्यते यत् चीन-भारतयोः आर्थिकसम्बन्धाः अधिकाधिकं समीपस्थाः अभवन्, भारतं च चीनीयनिवेशस्य प्रौद्योगिक्याः च आवश्यकता वर्तते, येन तस्य सहजीकरणे योगदानं जातम् चीन-भारतीय सम्बन्ध।

विद्वान् : १.मोदीसर्वकारेण दुर्बलं प्रदर्शनं कृत्वा चीननीते सामरिकसमायोजनं कृतम्

चीन-भारत-सम्बन्धाः "समीचीनमार्गे प्रत्यागताः वा" इति विषये फुडान-विश्वविद्यालयस्य दक्षिण-एशिया-संशोधनकेन्द्रस्य शोधकर्त्ता लिन् मिनवाङ्ग् इत्यनेन Observer.com इत्यस्मै उक्तं यत् एतत् निर्णयं कर्तुं अतीव प्राक् अस्ति यतोहि अद्यापि तयोः मध्ये अन्तरं वर्तते केषाञ्चन व्यावहारिकसमस्यानां समाधानं कर्तुं पक्षद्वयम्।

लिन् मिनवाङ्गस्य मतं यत् चीनेन भारतस्य पक्षतः एतत् समायोजनं सकारात्मकदृष्ट्या द्रष्टव्यं, परन्तु तत्सहकालं अत्यधिकं अपेक्षा न कर्तव्या तथा च त्वरया निष्कर्षं कर्तुं न शक्नोति यत् द्वयोः देशयोः सम्बन्धः "समीचीनमार्गे" अस्ति यतोहि सन्ति अद्यापि भविष्ये बहवः चराः।

लिन् मिनवाङ्गः अवदत् यत् जुलैमासे अल्पकालान्तरे द्वयोः देशयोः विदेशमन्त्रीद्वयं मिलितवन्तौ, तथैव टोक्योनगरे जयशङ्करस्य वक्तव्यं च यत् भारतस्य स्थितिः क्रमेण समायोजयति इति दर्शयति। अन्येषु शब्देषु भारतं चीनदेशस्य प्रति स्वस्य वृत्तौ नीतिषु च समायोजनं परिवर्तनं च कुर्वन् अस्ति ।

रूस-चीन-देशयोः प्रति भारतस्य नीतिसमायोजनं यस्मात् कारणात् वयं पश्यामः तस्य कारणं प्रथमं भारतस्य अद्यतनसामान्यनिर्वाचनस्य परिणामैः सह सम्बद्धं कर्तुं शक्यते ।

लिन् मिनवाङ्ग इत्यनेन दर्शितं यत् अस्मिन् निर्वाचने मोदी इत्यस्य तस्य भारतीयपक्षस्य च दुर्बलप्रदर्शनस्य मुख्यकारणं तस्य पारम्परिकक्षेत्रेषु समर्थनस्य तीव्रक्षयस्य कारणम् अस्ति। मोदीसर्वकारेण चीनीयकम्पनीनां उन्मत्तदमनेन अर्थव्यवस्थायां "वृद्धिः किन्तु कार्याणि नास्ति" इति स्थितिः सृजति, येन युवानः मोदीसर्वकारस्य आर्थिकनीतिषु असन्तुष्टाः अभवन् अतः मोदी इत्यस्य चीननीतेः समायोजनं चीनस्य आर्थिकनीतेः समायोजनस्य अपि भागः अस्ति ।

"वर्तमानं अन्तर्राष्ट्रीयस्थितिः अद्यापि अतीव अनिश्चिता अस्ति, यत्र रूस-युक्रेन-युद्धस्य युद्धक्षेत्रे परिवर्तनं, ट्रम्पः सत्तां प्राप्स्यति वा इति च, येन महती अनिश्चितता आनयिष्यति इति लिन् मिनवाङ्गः अपि अवदत् यत्, "अतः मोदी-सर्वकारः सः इदानीं न शक्नोति पूर्ववत् अन्धरूपेण अमेरिकनपक्षधरः भवतु, यतः परिस्थितौ सम्भाव्यपरिवर्तनानि तस्य उपरि महत् आन्तरिकं बाह्यं च दबावं जनयिष्यन्ति, अतः अहं मन्ये यत् सः यत् आंशिकं समायोजनं करोति तत् सामरिकसमायोजनम् अस्ति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।