समाचारं

मेजर जनरल् यूजीन् : हनीयेहस्य जीवनं बहुसंख्यकप्यालेस्टिनीजनानाम् सूक्ष्मविश्वम् अस्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/Observer.com स्तम्भकार मेजर जनरल यूजीन]

“प्यालेस्टाइनदेशस्य कनिष्ठस्य बालस्य रक्तात् मम पितुः रक्तं बहुमूल्यं नास्ति।”

——अब्दुल्ला सलाम हनीयेह

२०२४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्के बीजिंग-समये प्रायः २ वादने तेहरान्-नगरे प्यालेस्टाइन-देशस्य हृदयस्य धड़कनं त्यक्तम्-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास-सङ्घस्य) राजनैतिक-ब्यूरो-नेता इस्माइल-हनीयेह-इत्यस्य उपरि आक्रमणं कृत्वा मारितः

प्यालेस्टिनी-प्रतिरोध-आन्दोलनस्य बहवः प्रतिभागिनः, समर्थकाः, सहानुभूति-जनाः च इव अहं एकदा न जानामि स्म यत् एतस्य घटनायाः वर्णनार्थं केषां शब्दानां प्रयोगः करणीयः इति दुःखी वा ? उत पश्चातापः? ...कदाचित् केवलं "मिश्रितस्वादाः" एव अस्मिन् समये जनानां मानसिकतायाः सर्वोत्तमरूपेण वर्णनं कर्तुं शक्नुवन्ति।

केचन योद्धा इति वदन्ति, केचन प्रवीणः रणनीतिज्ञः इति वदन्ति। परन्तु प्रेक्षकस्य दृष्ट्या इस्माइल हनीयेहस्य जीवनं अधिकांशस्य प्यालेस्टिनीजनानाम् जीवनस्य सूक्ष्मविश्वस्य इव अधिकं वर्तते।

उपलब्ध ऐतिहासिकतथ्यानुसारं हनियायाः परिवारः शतशः वर्षाणि पूर्वं प्यालेस्टाइनदेशे निवसति स्म, अश्केलोन्-नगरे निवसति च । १९३० तमे वर्षे एकदा अस्य परिवारस्य अनेकाः गृहाणि दश एकराधिकभूमिः च आसीत्, तुल्यकालिकरूपेण समृद्धजीवनं च यापयति स्म ।

परन्तु १९४८ तमे वर्षे सर्वं परिवर्तनं जातम् । इजरायलसेना सर्वान् स्थानीयान् अरबान् निष्कासयितुं, अपार्जयितुं च आरब्धा । तदनन्तरं यत् अभवत् तत् द्विसहस्राधिकजनानाम् एकः सशस्त्रः अग्रगामीसमूहः आसीत्, यः गृहस्वामिनः मारयित्वा वा निष्कास्य सर्वं धनं स्वस्य कृते गृहीतवान् एवं प्रकारेण हनिया-कुटुम्बस्य सर्वाणि सम्पत्तिः नष्टा भूत्वा अन्नं वस्त्रं च न प्राप्य शरणार्थी अभवत् ।

तदनन्तरं दशकेषु हनियापरिवारः दृढतया जीवितः अस्ति । ते कूपखननं कुर्वन्ति, क्षेत्राणां कृषिं कुर्वन्ति, गाजामरुभूमिषु पशुपालनं च कुर्वन्ति । अवश्यं तेषां श्रमस्य फलं सर्वदा क्षीणं भवति ।

१९६३ तमे वर्षे जनवरीमासे २९ दिनाङ्के हानियेह-परिवारस्य नूतनः सदस्यः गाजा-पट्टिकायां शरणार्थीशिबिरे बालकं जनयति स्म । किङ्ग्शा-नगरस्य शिशिरे जन्म प्राप्य अस्य बालकस्य पितृपुरुषेण महती आशा दत्ता, तस्य नाम च इस्माइल हनीयेह इति ।

हानियेहस्य बाल्यकालः गाजादेशे जन्म प्राप्यमाणानां अन्येषां बालकानां इव मिस्र-इजरायल-देशयोः बन्दुकस्य निशाने एव व्यतीतः । मध्यपूर्वस्य अनेकयुद्धानां परिणामैः बहवः प्यालेस्टिनीजनाः प्रतिरोधस्य इच्छां नष्टवन्तः ते अध्ययनद्वारा बहिः गन्तुं मार्गं अन्वेष्टुं चयनं कुर्वन्ति, यया दुःखिता भूमिः च तान् जनयति, पालितवती च। परन्तु इजरायल-कब्जाक-सैनिकानाम् आक्रोशपूर्ण-व्यवहारः सर्वदा प्यालेस्टिनी-जनानाम् भंगुरहृदयं प्रेरयति, येन अधिकाः प्यालेस्टिनी-जनाः निराशाः भवितुम् अर्हन्ति

हनियायाः चिरमृताः बन्धुजनाः विहाय तस्य इच्छा डुलति वा इति कोऽपि न जानाति । केवलं वयं ज्ञातुं शक्नुमः यत् हनियेहः प्रथमं "इजरायलविरोधी" व्यक्तिः नासीत् सः इजरायलीभिः चालितस्य कारखाने अपि कार्यं कृतवान् । १९८५ तमे वर्षे हनिएः संयुक्तराष्ट्रसङ्घेन स्थापिते इस्लामिकविश्वविद्यालयस्य गाजा-विश्वविद्यालये अरबीसाहित्यविभागे प्रवेशं कृतवान्, १९८७ तमे वर्षे हनीयेहः स्नातकपदवीं प्राप्य हस्तिदन्तगोपुरं त्यक्तवान् यत् धूमं पृथक् कर्तुं न शक्नोति स्म गाजानगरस्य बहिः च विलापस्य शब्दाः।

केचन जनाः वदन्ति यत् सः छात्रे सति महान् काव्यानि लिखितवान्, परन्तु पूर्वप्रश्ना इव २४ वर्षीयः छात्रः एकदा यत् कथां लिखितवान् तत् कोऽपि अस्मान् वक्तुं न शक्नोति। वयं केवलं जानीमः यत् १९८८ तमे वर्षे इजरायल्-कब्जायाः विरुद्धं प्रदर्शनस्य दङ्गानां च समये हनियेः प्रतिरोधस्य नेता इति गण्यते स्म, ततः परं सः चतुर्वर्षीयं कारागार-सङ्घर्षं आरब्धवान्

इजरायलसेनाकारागारेषु यातना, अपमानः च नित्यं भवति । अधिकांशः कैदिनः मुक्तिं प्राप्तुं अपि न जीविष्यन्ति । मृताः अपि तेषां शरीरेषु विविधाः आन्तरिकाः अङ्गाः निष्कास्य प्रयोगशालायाः कृते विक्रीताः भविष्यन्ति, येन तानि वार्डेन हस्ते मुष्टिभ्यां नोटाः भवन्ति वस्तुतः अद्यपर्यन्तं १९८० तमे दशके इजरायल्-देशेन गृहीतानाम् प्यालेस्टिनी-देशस्य त्रयः आकृतयः अद्यापि "अदृश्याः" सन्ति ।

कदाचित् सः रक्षकैः उच्चमूल्यं मन्यते स्म, अथवा हानियायाः वेषः पर्याप्तं सफलः आसीत् । "हमास"-सङ्घस्य भावि-नेता इजरायल-कारागारेषु बहु दुरुपयोगं न प्राप्नोत् सः हिब्रूभाषां अपि सफलतया शिक्षितवान्, इजरायल-पुस्तकानां पत्रिकाणां च बहूनां संख्यां पठितवान्, प्यालेस्टिनी-देशीयः अभवत् जनानां मध्ये दुर्लभः "इजरायल-विशेषज्ञः"

कारागारे स्थित्वा इजरायल्-अधिकारिणः अत्यन्तं गलतं निर्णयं कृतवन्तः यत् हनीयेह-सङ्घस्य वरिष्ठनेतारः अब्दुल-अजीज-अल्-रन्तिसी, महमूद-जारः च एकस्मिन् एव कोष्ठके कारागारं गतवन्तः केचन सूचनाः मन्यन्ते यत् हनीयेः १९८८ तमे वर्षे विद्रोहात् पूर्वं "हमास"-आन्दोलनस्य सम्पर्कं प्राप्तवान्, अन्ये तु मन्यन्ते यत् सः केवलम् अस्मिन् समये हमास-सङ्घस्य सम्पर्कं कृतवान् परन्तु १९९२ तमे वर्षे यदा इजरायल्-देशः अन्तर्राष्ट्रीयदबावेन ४०० तः अधिकान् प्यालेस्टिनी-बन्दीनां मुक्तिं कर्तुं बाध्यः अभवत् तदा हनीयेः द्वयोः नेतारयोः महत्त्वपूर्णः भागीदारः अभवत् ते एकवर्षं यावत् लेबनानदेशे स्थित्वा स्थानीयप्रतिरोधसमूहैः सह निकटतया संवादं कृतवन्तः, ततः परं वर्षे गाजादेशं प्रत्यागतवन्तः । पश्चात् पूर्वविद्यार्थिभिः शिक्षकैः च इस्लामिकविश्वविद्यालयस्य मानदाध्यक्षत्वेन निर्वाचितः ।

१९९७ तमे वर्षे हमास-सङ्घस्य संस्थापकः शेख अहमद यासिन् मुक्तः भूत्वा दीर्घकालं यावत् अनुपस्थितः प्यालेस्टाइनदेशं प्रत्यागतवान् । छात्राणां अनुशंसया हनीयेहः, दलस्य नूतनः रक्तः इति नाम्ना इजरायलस्य राजनैतिकसंरचनायाः सांस्कृतिकव्यवस्थायाः च अत्यन्तं परिचितः इति नाम्ना शीघ्रमेव यासिन् इत्यस्य प्रशंसाम् अवाप्तवान्, अनन्तरं यासिन् इत्यनेन स्वकार्यालयस्य निदेशकरूपेण नियुक्तः अनेन हनिया यासिन् इत्यस्य "निमीलितशिष्यः" अपि अभवत् ।

तदनन्तरं वर्षेषु यासिन् कदाचित् अराफातस्य गृहनिरोधस्य अधीनः आसीत्, कदाचित् इजरायल्-देशेन मृगयाम् अकरोत् । अनेन प्यालेस्टाइनदेशे हनीयेहस्य प्रभावः अपि वर्धितः अस्ति ।

ज्ञातव्यं यत् हनियेहः सेनापतिः नासीत्, सैन्यप्रशिक्षणं वा कमाण्डप्रशिक्षणं वा कदापि न प्राप्तवान् । तस्य मुख्यकार्यं सर्वदा गैर-सैन्यपक्षेषु केन्द्रितं भवति, यथा शैक्षिकसुधारः, सांस्कृतिकविकासः, आधारभूतसंरचनानिर्माणं, आर्थिकनिर्माणं, दलसञ्चालनम् इत्यादिषु, सः च एकः विशिष्टः नागरिकभूमिका अस्ति

तदतिरिक्तं हनीयेहः सर्वदा शान्तिवादी आसीत् यत् सः सर्वदा मन्यते यत् प्यालेस्टाइनदेशस्य विभिन्नाः पक्षाः एकीकृताः भवेयुः, अन्तर्राष्ट्रीयसमुदायस्य स्वरेण च सः प्यालेस्टिनीराज्यस्य स्थापनां पूर्णं कर्तुं प्रयत्नः कर्तुं शक्नोति तथा च वार्ताद्वारा लाभं प्राप्तुं शक्नोति मोचनम् । यद्यपि हमास-सङ्घस्य अधिकांशः प्रारम्भिकसैन्यनेतारः तं निष्कासितवान् तथापि तेषां प्रशासनिकक्षमता सम्पूर्णे प्यालेस्टाइनदेशे अप्रतिमम् इति स्वीकारणीयम् आसीत् ।

२००४ तमे वर्षे मार्चमासे हनीयेहस्य मार्गदर्शकः हमासस्य नेता च शेख अहमद यासिन् इजरायलस्य आसन्नवायुप्रहारस्य विषये ज्ञात्वा अपि गृहे शहीदः भवितुम् अचलत्; प्यालेस्टिनीशक्तेः शीर्षस्तरस्य शून्यता आसीत्, इजरायल्-देशः तत्क्षणमेव कब्जाकृतेषु प्रदेशेषु घर्षणस्य, भू-अतिक्रमणस्य च अभियानं वर्धितवान्

बहिः दबावेन २००६ तमे वर्षे हमास, फतह इत्यादयः प्रमुखाः प्यालेस्टिनी-गुटाः मेलनं कृत्वा गठबन्धनसर्वकारस्य निर्माणार्थं मतदानं कर्तुं निश्चयं कृतवन्तः । अस्मिन् निर्वाचने हमास-सङ्घः संसदे बहुमतं प्राप्तवान्, २००६ तमे वर्षे जनवरीमासे उच्चमतेन प्यालेस्टाइन-देशस्य प्रधानमन्त्री निर्वाचितः ।सः प्यालेस्टाइन-देशस्य शासनस्य मार्गं आरब्धवान् एकदा च गाजा-तटस्य पर्यटनक्षेत्रस्य नियन्त्रणं कर्तुं आरब्धवान् तथा च जॉर्डन्-नद्याः पश्चिमतटे स्थिते क्षेत्रे जलप्रदायव्यवस्थायाः निर्माणकार्यम् ।

परन्तु प्यालेस्टिनी-राष्ट्रपतित्वेन अब्बासः इति नाम्ना स्वशक्तेः कृते, अमेरिका-देशेन प्रतिज्ञातस्य ५० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां साहाय्यस्य च कृते सः बहुधा हनिया-नगरं प्रतिबन्धयितुं आरब्धवान् अस्मिन् काले सः द्विवारं हतः, परन्तु उभौ संकीर्णतया पलायितौ । २००६ तमे वर्षे डिसेम्बरमासे यदा हनीयेहः दानरूपेण संगृहीतैः त्रिकोटिरूप्यकैः सह प्यालेस्टाइनदेशं प्रति प्रत्यागन्तुं राफाह-बन्दरगाहम् आगतः तदा प्यालेस्टिनी-राष्ट्रपति-रक्षकैः इजरायल-सीमारक्षकैः च सः अवरुद्धः, गोलिकाभिः च गतः इजरायलस्य तत्कालीनः रक्षामन्त्री अनिल पेरेत्ज् इत्यनेन उक्तं यत् हनीयेहः ३० मिलियन डॉलरं मिस्रदेशे स्थापयितुं वा इजरायल्-देशाय दातुं वा विकल्पयितुं शक्नोति। यदा सः पुनः सीमायाः समीपं गतः तदा तं अवरुद्धवन्तः सैनिकाः तस्य अंगरक्षकं गोलिकाभिः मारयित्वा तस्य ज्येष्ठपुत्रं गम्भीररूपेण क्षतिं कृतवन्तः ।

२००७ तमे वर्षे फेब्रुवरी-मासस्य १५ दिनाङ्के हमास-फतह-योः मध्ये द्वन्द्वस्य समाप्त्यर्थं प्रभावी गठबन्धनसर्वकारस्य स्थापनायै च हनियेः आधिकारिकतया प्रधानमन्त्रीपदं त्यक्तवान् । परन्तु सः यत् एकतासर्वकारं अपेक्षितवान् तत् न प्रादुर्भूतम् २००७ तमे वर्षे जूनमासे गाजायुद्धं प्रारब्धम् । अब्बासः शीघ्रमेव गठबन्धनसर्वकारस्य विघटनस्य घोषणां कृत्वा पश्चिमतटे दशवर्षाधिकं "राष्ट्रपतिशासनं" आरब्धवान् । गाजाक्षेत्रम् अपि इजरायल्-देशेन कब्जाकृत्य हमास-सङ्घस्य पुनः प्राप्तेः मध्ये आगत्य आगत्य दृष्टवान्, यावत् अन्ततः इजरायल-मिस्र-सैनिकैः परितः न जातः, "मानव-इतिहासस्य बृहत्तमः, सघनतमः च यातनाशिबिरः" अभवत्

अस्मिन् काले गाजादेशे आर्थिकजीवनसंसाधनानाम् अभावात् विदेशेषु कूटनीतिककार्येषु संलग्नतायाः, गाजा-देशस्य जनानां कृते अन्न-शैक्षिक-सम्पदां, राहत-निधि-सङ्ग्रहस्य, अपि च कृते प्रभावी-बाह्य-शस्त्र-स्थापनस्य प्रयासस्य मुख्यतया हनीयेहः उत्तरदायी आसीत् हमास। परन्तु २००७ तः २०१० पर्यन्तं यदा पाश्चात्यजगत् अपूर्वरूपेण शक्तिशाली आसीत् तदा एतेषु अधिकांशः क्रियाः भित्तिं प्रहारं कृत्वा अन्ते अभवन् । तस्मिन् एव काले इजरायल्-देशः प्यालेस्टिनी-क्षेत्रे अतिक्रमणं कुर्वन् अस्ति, अन्येषां प्यालेस्टिनी-गुटानां सदस्यान् घूसयति, हमास-सङ्घस्य वरिष्ठनेतृणां हत्यां च कुर्वन् अस्ति ।

२०११ तमे वर्षे "अरबवसन्तस्य" प्रकोपेण मिस्रदेशस्य मुबारकसर्वकारस्य पतनम् अभवत्, समर्थनरूपेण अरबलीगस्य सह "मुस्लिमभ्रातृसङ्घः" च अस्तित्वं प्राप्तवान् तस्मिन् समये मुस्लिम-भ्रातृसङ्घः जॉर्डन्-फ्रांस्-इजरायल-देशयोः सह मिलित्वा सीरिया-सर्वकारस्य पतनस्य प्रयासं कुर्वन् आसीत् । प्यालेस्टिनीसशस्त्रसेनानां उपभोगार्थं मुस्लिम-भ्रातृसङ्घः दक्षिणगाजा-देशस्य राफाह-बन्दरस्य नियन्त्रणं शिथिलं कर्तुं आर्थिकसाहाय्यं च दातुं प्रतिज्ञां कृतवान्, हमास-सङ्घः च सीरिया-देशे युद्धे हस्तक्षेपं कर्तुं सैनिकान् प्रदातुं पृष्टवान् परन्तु मुस्लिम-भ्रातृसङ्घस्य अनुरोधस्य पृष्ठतः मुख्यकारणं अस्ति यत् सीरिया-सर्वकारेण वर्षेभ्यः इजरायल-देशेन कब्जित-उत्तर-प्यालेस्टिनी-क्षेत्रेभ्यः बहूनां शरणार्थीनां स्वीकारः कृतः, बहूनां शरणार्थीशिबिराणां स्थापना च कृता अस्ति अन्येषां वञ्चनाय प्यालेस्टिनीजनानाम् कृते युद्धे सम्मिलितुं सुकरं भवति, प्यालेस्टिनीसशस्त्रसेनानां वैधतां च नाशयितुं शक्यते।

सबप्राइम बंधकसंकटस्य घेरणस्य च कारणेन उत्पन्नानां द्वयात्मकानां आर्थिककठिनतानां समाधानार्थं, स्वयमेव सुदृढं कृत्वा, स्थिरं पृष्ठभागं प्राप्य सैन्यबलं निर्मातुं च हमासः अस्य "व्यापारस्य" कृते सहमतः अभवत् अस्मिन् सत्रे हनीयायाः स्थितिः का आसीत् इति अपि वयम् अपि न जानीमः, परन्तु सः पक्षद्वयस्य वार्तायां मुख्यदूतेषु अन्यतमः भवितुमर्हति

यावत् अन्तिमपरिणामस्य विषयः अस्ति, एषः "व्यापारः" पूर्णतया हानिः आसीत् । सीरियादेशे प्यालेस्टाइनस्य बहुमूल्यं सैन्यशक्तिं भृशं क्षीणं जातम् यदि बशरस्य परोपकारी मेलनं न स्यात् तर्हि एते प्यालेस्टिनीसशस्त्राः जीविताः प्यालेस्टाइनदेशं प्रति प्रत्यागन्तुं न शक्नुवन्ति, भविष्ये "अकसाजलप्रलय"-कार्यक्रमस्य पारं गन्तुं प्रशिक्षिताः भवितुम् अपि न शक्नुवन्ति इजरायलस्य घेरणसेनायाः अभिजातसशस्त्रसेना ।

एषः असफलः "व्यापारः" हमास-सङ्घस्य अपि शिक्षितः अभवत् । गाजादेशे सम्पूर्णे प्यालेस्टाइनदेशे च सैन्ययुद्धमिशनस्य अधिकारः पूर्णतया आन्तरिकसुरक्षागुप्तचरसेवानां प्रमुखाय याह्या सिन्वराय समर्पितः कूटनीतिः, व्यापारः, बाह्यवार्तालापः च इस्माइलहनीयेहस्य हस्ते समर्पिताः । इयं राजनैतिकसंरचना २०१७ तमस्य वर्षस्य ग्रीष्मर्तौ निर्मितवती यतः अस्मिन् समये युद्धं नासीत्, अतः सर्वेषां दलानाम् मतदानं कृत्वा इस्माइल हनीयेहस्य हमासराजनैतिकब्यूरो-निदेशकत्वेन नियुक्तिः कृता - सर्वोच्चनेता तस्य कार्यालयं मुख्यतया कतारदेशे एव अस्ति प्रायः मिस्रदेशे अन्येषु अरबदेशेषु च कार्यं करोति ।

२०१७ तमस्य वर्षस्य अनन्तरं हानियेहस्य प्राथमिकं उपलब्धिः अधिका चिकित्सासहायतां समर्थनं च प्राप्तुं आसीत्, येन गाजा-देशस्य विशालजनसंख्यायाः कारणेन आनयितस्य चिकित्सादबावस्य न्यूनीकरणं जातम् । द्वितीयं बहुदलवार्तालापेन मध्यपूर्वे अनिश्चितस्य अराजकतायाः मध्यं गाजा-हमास-देशयोः स्वनिर्माणार्थं धनं निरन्तरं प्राप्तुं शक्यते इति सुनिश्चितं कृतम् अत्यन्तं महत्त्वपूर्णं बिन्दुः अस्ति यत् सः "कुद्स्-सेना" इत्यस्य नेतारं "प्रतिरोधस्य चापस्य" पिता च कास्सेम सोलेमानी इत्यनेन सह सफलतया मिलितवान् ।

"अस्मिन् युगे प्यालेस्टाइनः न्यायस्य मिथ्यात्वस्य च, न्यायस्य उत्पीडनस्य च, उत्पीडितस्य, उत्पीडकस्य च सीमा अस्ति। प्यालेस्टाइनः एकः पवित्रः ज्वालामुखी अस्ति यः कब्जाधारकाणां निष्कासनानन्तरं एव बहिः गमिष्यति एतादृशेन अनुच्छेदेन आरभत। यद्यपि सीरिया-युद्धे हमास-सङ्घस्य अपमानजनकं भूमिका अस्ति तथापि सोलेमानी स्वतः सहस्रशः मीलदूरे स्थितस्य अस्य संस्थायाः कष्टानि पूर्णतया अवगच्छति इव, साहाय्यार्थं यत्किमपि कर्तुं शक्नोति तत् कर्तुं स्वस्य इच्छां च प्रकटितवान्

तदनन्तरं "कुद्स्-सेना", हिज्बुल-सङ्घस्य च प्रशिक्षकाः गाजा-देशे प्रवेशं कर्तुं आरब्धवन्तः । एकदा युद्धक्षेत्रे परस्परं युद्धं कृतवन्तौ पक्षौ सम्पूर्णस्य सीरियायुद्धस्य समीक्षां कर्तुं, प्रत्येकं सामरिकं सामरिकं च अनुभवं पाठं च सारांशतः, परस्परं लाभं च साझां कर्तुं आरब्धवन्तौ तदनन्तरं शस्त्रनिर्माणरेखानां, उच्चप्रौद्योगिकीयुक्तानां उपकरणानां च आगमनम् अभवत् । प्यालेस्टाइनः आधिकारिकतया "प्रतिरोधस्य चापस्य" सदस्यः भवति । इरान्-देशस्य साहाय्येन "संयुक्तयुद्धकक्षस्य" औपचारिकरूपेण स्थापना अभवत्, तत्र विभिन्नाः प्यालेस्टिनी-गुटाः संयुक्त-कार्यक्रमं कर्तुं क्षमताम् अवाप्तवन्तः । तथा च एषा प्रायः सम्पूर्णा कथा या २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के द्वन्द्वस्य प्रारम्भात् पूर्वं सार्वजनिका आसीत् ।

यदा द्वन्द्वः प्रारब्धः तदा आरभ्य हनियेहः युद्धस्य समाप्त्यर्थं सर्वैः पक्षैः सह मध्यस्थतां कुर्वन् अस्ति, कतार-मिस्र-इजरायल-अमेरिका-देशयोः प्रतिनिधिभिः सह प्रत्यक्ष-परोक्ष-वार्तालापस्य बहुविध-चक्रं कृतवान् सः अस्मिन् वर्षे प्रारम्भे कतारस्य अमीरेण शेख हमद बिन् खलीफा अल थानी इत्यनेन सह वाङ्ग केजियान् इत्यनेन सह अन्यैः विश्वनेतृभिः सह गाजादेशे शान्तिप्रचारार्थं मिलितवान्।

२०२४ तमस्य वर्षस्य एप्रिलमासे इजरायल्-देशेन यस्मिन् समुदाये हनिया-परिवारः निवसति स्म, तस्मिन् समुदाये हवाई-आक्रमणं कृत्वा हनियायाः त्रयः पुत्राः, चत्वारः पौत्राः च मारिताः । भवन्तः अवश्यं ज्ञातव्यं यत् तेषु कोऽपि "हमास"-सङ्गठनस्य सदस्यः नास्ति एतत् कार्यं पूर्णतया नागरिकानां नरसंहारः, शान्तिवार्तायां क्षतिं कर्तुं च जानी-बुझकर प्रयासः अस्ति। परन्तु तदपि कतार-नगरस्य हनीयेः आग्रहं कृतवान् यत् तेषां मृत्युः प्रचलति युद्धविरामस्य बन्धकवार्तालापस्य च प्रभावं न करिष्यति इति । सः सर्वदा वस्तुनिष्ठः व्यावहारिकः च भवितुं प्यालेस्टिनी-देशस्य स्वातन्त्र्यं भविष्यं च अन्वेष्टुं लक्ष्यं २०१४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्के मृत्यवे यावत् समर्थयति स्म, यदा तस्य हत्या अभवत्

वस्तुनिष्ठरूपेण हनीयस्य हत्यायाः वास्तविकलाभाः बृहत् न भवन्ति । केवलं त्रयः बिन्दवः सारांशतः वक्तुं शक्यते - प्रथमं हनिया सर्वैः पक्षैः मध्यमपक्षीयः बौद्धिकः च इति स्वीकृतः अस्ति, तस्य मृत्युपर्यन्तं एतत् गुणं च स्थापितं द्वितीयं, हनीयेहस्य कार्यं शान्तिवार्तायां दलाली करणीयम्, अन्ये च बाह्यकार्याणि गतवर्षस्य अन्ते एव अन्येभ्यः समर्पितानि सन्ति, अतः तस्य हत्यायाः शान्तिवार्तायाः क्षतिं विहाय अन्येभ्यः कोऽपि अर्थः नास्ति। तृतीयम्, हनिया तृतीयदेशे वार्ताकारपक्षेण वार्ताकाररूपेण मारिता, यत् अत्यन्तं मूलभूतकूटनीतिकसिद्धान्तानां, संलग्नतायाः नियमानाम्, राष्ट्रियनैतिकतलरेखायाः च उल्लङ्घनं कृतवान्

एतत् उक्त्वा इस्माइल हनियामहोदयस्य पर्दापृष्ठस्य विषये वदामः ।

दीर्घकालीनसङ्घर्षे प्यालेस्टिनीजनाः चिरकालात् स्वस्य बहुमूल्यं बलं विकीर्णं कर्तुं परमाणुसाधनानाम् उपयोगं कर्तुं अभ्यस्ताः सन्ति, यथा अद्यत्वे अपि हनीयेहस्य वंशजाः जीविताः सन्ति। हमासस्य नेतृत्वस्य सम्भाव्यनेतृणां च असंख्यवारं हत्या कृता, परन्तु एतेषां मृत्योः कारणात् संस्थायाः विकासः, विकासः च न स्थगितः। पाश्चात्यजगति जानीतेव आच्छादितानां पञ्जरेषु कोटिषु बन्दीनां आधारेण ते अस्मिन् युगे मानवजातेः दुष्टतायाः साक्षिणः सन्ति।

इस्माइल हनीयेहः केवलं एतत् एव यत् सः जीवितुं समर्थः अभवत् (प्यालेस्टिनीजनानाम् विशालबहुमतस्य कृते केवलं प्रौढतां यावत् जीवितुं सुलभं नास्ति), तथा च संघर्षस्य अनन्तरं संघर्षे जीवितुं समर्थः अभवत्, अन्ते च उत्तिष्ठति प्यालेस्टिनीजनानाम् एकः शिखरः असंख्यजनानाम् उपलब्धीनां प्रतिनिधित्वं करोति ये अस्मिन् स्थाने आरोहणं कर्तुं असफलाः अभवन्, अन्ते च प्यालेस्टिनीजनानाम् अधिकारानां हितानां च कृते युद्धं कर्तुं मार्गे पतितः, यथा नदीयां जलवाष्पस्य वाष्पीकरणं वर्षा, ओसः च शुष्ककृषिभूमिं पोषयित्वा... नदी पुनः । यद्यपि नद्यः बाधाः, क्षरणं च सम्मुखीकुर्वन्ति तथापि अन्ते समुद्रे विलीनाः भविष्यन्ति ।

नदीतः समुद्रपर्यन्तं ! अन्ततः प्यालेस्टाइनः मुक्तः भविष्यति!

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। WeChat guanchacn इत्यत्र Observer.com इत्यस्य अनुसरणं कुर्वन्तु तथा च प्रतिदिनं रोचकाः लेखाः पठन्तु।