समाचारं

मर्सिडीज-बेन्ज्-कम्पनी विक्रयस्य न्यूनतायाः कारणात् एस-क्लास् तथा ईक्यूएस-उत्पादने कटौतीं करिष्यति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य प्रथमे दिनाङ्के ज्ञापितं यत् विलासिताकारानाम् माङ्गल्याः न्यूनतायाः कारणात् मर्सिडीज-बेन्ज्-कम्पनी एस-क्लास्, ईक्यूएस-माडलयोः उत्पादनं न्यूनीकरिष्यति, ययोः द्वयोः अपि मर्सिडीजस्य शीर्ष-सेडान्-वाहनानि सन्ति


आईटी हाउस् इत्यनेन अवलोकितं यत् एषा वार्ता आरम्भे केवलं अफवाः एव आसीत्, परन्तु पश्चात् मर्सिडीज इत्यनेन आधिकारिकतया पुष्टिः कृता । एस-क्लास् तथा ईक्यूएस इत्येतयोः द्वयोः अपि उत्पादनं सिण्डेलफिन्गेन्-नगरे कम्पनीयाः "फैक्टरी ५६" इत्यत्र भवति, यत् प्रायः द्वौ पाली-सञ्चालनं करोति ।अस्मिन् वर्षे अक्टोबर्-मासात् आरभ्य कारखानम् एक-शिफ्ट-प्रणाल्यां परिवर्तनं करिष्यति . कारखाने न्यूनीकृतस्य उत्पादनस्य प्रभावस्य क्षतिपूर्तिः मर्सिडीजः कथं करिष्यति इति अस्पष्टम्।


मर्सिडीजः एकस्मिन् वक्तव्ये अवदत् यत् वयं अस्माकं उत्पादनजालस्य अनुकूलनं निरन्तरं कुर्मः ।तथा प्रतिस्पर्धात्मकं भवितुं भूराजनीतिक-सूक्ष्म-स्थूल-आर्थिक-विकासैः आनयितानां उतार-चढावानां परिवर्तनशील-रूपरेखा-स्थितीनां च प्रतिक्रियायै तस्य उच्च-लचीलतायाः लाभं लभते | . अतः वयं सिण्डेलफिन्गेन् संयंत्रे केषाञ्चन मॉडल्-उत्पादनस्य समायोजनं कर्तुं योजनां कुर्मः । " " .

अस्मिन् वर्षे प्रथमार्धे एस-वर्गस्य विक्रयः २२% न्यूनः अभवत्, यत्र कुलम् २८,१०० यूनिट् विक्रीतम् । केचन सम्भाव्य एस-वर्गस्य क्रेतारः अपि २०२६ तमस्य वर्षस्य फेसलिफ्टस्य प्रतीक्षां कुर्वन्ति स्यात्, यत् आगामिवर्षे पदार्पणं करिष्यति, नूतनं स्टाइलिंग् च दर्शयिष्यति, यत्र तारा-आकारस्य एलईडी-दिवसस्य चलन-प्रकाशैः सह नूतनाः हेडलाइट्स् सन्ति