समाचारं

विदेशीयप्रतिवेदनानि : अमेरिकादेशः चीनदेशं प्रति चिप्-उपकरणानाम् निर्यातस्य प्रतिबन्धान् वर्धयितुं योजनां करोति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य प्रथमदिनाङ्के सूचना दत्ता रायटर्स्-पत्रिकायाः ​​३१ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं बाइडेन् प्रशासनं अगस्तमासे नूतननियमस्य घोषणां कर्तुं योजनां करोति यत् केचन देशाः क्षेत्राणि च चीनीयचिपनिर्मातृभ्यः अर्धचालकनिर्माणसाधनानाम् निर्यातं कर्तुं न शक्नुवन्ति इति अमेरिकादेशस्य शक्तिं विस्तारयिष्यति इति परिचितयोः सूत्रयोः अनुसारम् प्रकरणम् ।

जापान, नेदरलैण्ड्, दक्षिणकोरिया च सहितं महत्त्वपूर्णचिपनिर्माणसाधनं निर्यातयन्तः अमेरिकीसहयोगिनः नूतननियमात् बहिष्कृताः भविष्यन्ति, येन तस्य प्रभावः सीमितः भविष्यति इति स्रोताः अवदन्, ये मीडियाभिः सह वक्तुं अधिकृताः न आसन्, तेषां पहिचानं कर्तुं न अस्वीकृतवन्तः।

अतः नेदरलैण्ड्देशस्य एएसएमएल, जापानदेशस्य टोक्यो इलेक्ट्रॉनिक्स इत्यादयः प्रमुखाः चिप् निर्माणसाधननिर्मातारः प्रभाविताः न भविष्यन्ति ।

एकः स्रोतः अवदत् यत् एतत् नियमनं अमेरिकी "विदेशीयप्रत्यक्षोत्पादनियमानाम्" विस्तारः अस्ति तथा च प्रायः षट् चीनीयचिपकम्पनयः बहुदेशेभ्यः क्षेत्रेभ्यः च निर्यातितानि उत्पादनानि प्राप्तुं निषिद्धाः भविष्यन्ति। चिप् निर्माणप्रयासानां हृदये ।

येषु देशेषु क्षेत्रेषु च निर्यातः प्रभावितः भविष्यति तेषु इजरायल्, सिङ्गापुर, मलेशिया, ताइवान च सन्ति ।

निर्यातनियन्त्रणसम्बद्धविषयान् सम्पादयति अमेरिकीवाणिज्यविभागस्य प्रवक्ता तस्य विषये किमपि वक्तुं अनागतवान् ।

अद्यापि मसौदे स्थिताः नूतनाः नियमाः दर्शयन्ति यत् कथं वाशिङ्गटनं चीनस्य प्रफुल्लितस्य अर्धचालक-उद्योगस्य उपरि मित्रराष्ट्रान् क्रुद्धं विना दबावं स्थापयितुं प्रयतते।

सूत्रेषु उक्तं यत् योजनाकृताः नूतनाः नियमाः केवलं मसौदा एव सन्ति, परिवर्तनस्य विषयाः च सन्ति, परन्तु अगस्तमासे केनचित् रूपेण तेषां घोषणां कर्तुं उद्देश्यम् अस्ति।

जापान, नेदरलैण्ड्, दक्षिणकोरिया इत्यादीनां अतिरिक्तं अस्मिन् मसौदे अन्ये ३० तः अधिकाः देशाः, एकस्मिन् एव समूहे अन्तर्गताः प्रदेशाः च मुक्ताः सन्ति ।

अमेरिकी वाणिज्यविभागेन स्वस्य जालपुटे उक्तं यत् सः देशानाम् समूहीकरणं करोति “विदेशसम्बन्धानां सुरक्षाचिन्तानां च इत्यादीनां कारकानाम् आधारेण” “एते समूहीकरणाः अनुज्ञापत्रस्य आवश्यकतां निर्धारयितुं, निर्यातनियन्त्रणविनियमानाम् सरलीकरणे, वैधानिकं सुरक्षितं च अन्तर्राष्ट्रीयव्यापारं सुनिश्चित्य च साहाय्यं कुर्वन्ति” इति (संकलित/हु Xue)