समाचारं

सेनादिवसः|राष्ट्रस्य स्थायित्वस्य रक्षणम्

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अद्य चीनीजनमुक्तिसेनायाः स्थापनायाः ९७ वर्षाणि पूर्णानि सन्ति । वीरजनसेना सप्तनवतिवर्षेभ्यः कष्टानि सहते, लोहरक्तवैभवेन, पीढीतः पीढीं प्रति निरन्तरं रक्षणं, पीढीतः पीढीं च मिशनानाम् उत्तराधिकारं च, केवलं पर्वतनदीनां सुरक्षां रक्षितुं, स्वास्थ्यस्य रक्षणार्थं च चीनीजनाः।

युद्धवर्षेषु चीनीयजनमुक्तिसेना युद्धे आक्रमणं कृत्वा स्वरक्तेन प्राणेन च इस्पातस्य महाप्राचीरं निर्मितवती, वीरगीतानि लिखितवती, चीनीराष्ट्रस्य स्वातन्त्र्याय, कायाकल्पाय च कार्यं कृतवती

शान्तिकाले ते अद्यापि मातृभूमिस्य जनानां च दृढपृष्ठपोषणं कुर्वन्ति। सीमायाः रक्षणं, देशस्य रक्षणं, जलप्रलयस्य युद्धं, भूकम्प-उपशमनं च, यत्र यत्र संकटः भवति तत्र तत्र जनानां सैनिकाः सन्ति, सैन्यध्वजः उड्डीयते; ते स्वपदेषु लप्यन्ते, कठिनं प्रशिक्षणं कुर्वन्ति, सर्वदा सज्जाः च भवन्ति।

चीनीजनमुक्तिसेनायाः विकासस्य विकासस्य च इतिहासः जनानां कृते मुक्तिसङ्घर्षस्य, सुखस्य च इतिहासः अस्ति । अस्माकं वर्षाणि शान्ताः शान्तिपूर्णाः च सन्ति यतः ते गुरुभारैः सह अग्रे गच्छन्ति।

आवाम् अत्यन्तं प्रियं व्यक्तिं श्रद्धांजलिम् अर्पयामः!