समाचारं

OpenAI केषाञ्चन ChatGPT Plus उपयोक्तृणां कृते उन्नतस्वरविधिं प्रसारयति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

· नवीनश्रव्यविशेषताः उपयोक्तृभ्यः ChatGPT इत्यनेन सह वार्तालापं कर्तुं तथा च तत्क्षणमेव वास्तविकसमयप्रतिक्रियाः प्राप्तुं, अथवा ChatGPT इत्यस्य भाषमाणे व्यत्ययस्य अनुमतिं ददति। पश्चात् विडियो, स्क्रीनशेयरिंग् इत्यादीनि अधिकानि उन्नतानि विशेषतानि प्रवर्तयिष्यन्ते।

३१ जुलै दिनाङ्के OpenAI इत्यनेन केषाञ्चन ChatGPT Plus उपयोक्तृणां कृते उन्नतस्वरविधानस्य प्रारम्भस्य घोषणा कृता तथा च पतने सर्वेषां ChatGPT Plus उपयोक्तृणां कृते उद्घाटनस्य योजना अस्ति ।

ओपनएआइ कृत्रिमबुद्धिस्वरसहायकानां नूतनपीढीयाः विकासं चालयति । नूतनं श्रव्यविशेषता उपयोक्तृभ्यः ChatGPT इत्यनेन सह वार्तालापं कर्तुं तत्क्षणमेव वास्तविकसमयप्रतिक्रियाः प्राप्तुं च शक्नोति, तथैव ChatGPT इत्यस्य भाषमाणे बाधां कर्तुं च शक्नोति। वाक्-प्रकाराः वाक्-विभिन्न-स्वर-प्रकारैः प्रसारितानां सूचनानां भेदं कुर्वन्ति । इदं अधिकं स्वाभाविकं ध्वनितुं शक्नोति, विविधभावनानां बोधनाय च ध्वनिस्य उपयोगं करोति ।

नूतनः वाक्विधिः OpenAI इत्यस्य GPT-4o मॉडलेन चालितः अस्ति, यत् वाक्, पाठः, दृष्टिक्षमता च संयोजयति । प्रतिक्रियां संग्रहीतुं OpenAI प्रारम्भे ChatGPT Plus इत्यस्य "उपयोक्तृणां लघुसमूहं" कृते स्वरप्रीमियमविशेषताः प्रसारयति, परन्तु OpenAI इत्यस्य कथनमस्ति यत् अस्मिन् शरदऋतौ सर्वेषां ChatGPT Plus उपयोक्तृणां कृते एतत् उपलब्धं भविष्यति

OpenAI इत्यनेन जूनमासस्य अन्ते जुलैमासपर्यन्तं ध्वनि-आह्वान-अनुभवस्य प्रारम्भे विलम्बः कृतः, यत् विमोचन-मानकानां पूर्तये समयः स्यात् इति । OpenAI इत्यनेन उक्तं यत् तेन GPT-4o इत्यस्य वाक्क्षमतायाः परीक्षणं 100 तः अधिकैः बाह्य-रक्त-दलैः सह कृतम्, यत् 45 भाषासु विस्तृतम् अस्ति । कम्पनी अवदत् यत् तया अनेकाः सुरक्षातन्त्राः निर्मिताः, यथा गोपनीयतायाः रक्षणाय तथा च गभीरध्वनिनिर्माणार्थं मॉडलस्य उपयोगः न भवति इति शब्दः ।

यदा OpenAI इत्यनेन प्रथमवारं GPT-4o इति प्रक्षेपणं कृतम् तदा "Sky" इति स्वरस्य उपयोगेन प्रतिक्रियायाः सामना अभवत्, यत् अभिनेत्री Scarlett Johansson इत्यस्याः इव बहु ध्वनितम् । स्कारलेट् जोहान्सन् इत्यनेन एकं वक्तव्यं प्रकाशितं यत् ओपनएआइ इत्यनेन तया सह सम्पर्कः कृतः यत् मॉडल् स्वस्वरस्य उपयोगं कर्तुं शक्नोति, परन्तु सा अङ्गीकृतवती। ओपनएइ इत्यनेन जॉन्सन् इत्यस्य स्वरः इति अङ्गीकृतम् किन्तु स्काई इत्यस्य उपयोगः स्थगितः अस्ति ।

OpenAI इत्यनेन अपि उक्तं यत् सङ्गीतं वा अन्यं प्रतिलिपिधर्म-संरक्षितं श्रव्यं जनयितुं अनुरोधानाम् अभिज्ञानं अवरुद्ध्य च फ़िल्टर्-इत्येतत् स्वीकृतम्, तथा च पाठ-प्रतिरूपेषु प्रयुक्तानि एव सुरक्षा-तन्त्राणि GPT-4o इत्यत्र प्रयुक्तानि येन ते नियमानाम् उल्लङ्घनं न कुर्वन्ति, हानिकारक-सामग्री-जननं च न कुर्वन्ति "हिंसकस्य अथवा प्रतिलिपिधर्मयुक्तस्य सामग्रीयाः अनुरोधं अवरुद्ध्य अस्माकं कृते गार्डरेल् स्थापिताः सन्ति, तदतिरिक्तं, पश्चात् विडियो, स्क्रीनशेयरिंग् इत्यादीनि अधिकानि उन्नतानि विशेषतानि प्रसारितानि भविष्यन्ति।