समाचारं

सम्पूर्णे श्रृङ्खले स्मार्ट पावर ऑन एण्ड ऑफ फंक्शन्स् योजिताः सन्ति तथा च BYD’s 2025 Seagull इत्यस्य मूल्यं 69,800 युआन् तः अस्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य प्रथमे दिने BYD इत्यस्य २०२५ तमस्य वर्षस्य सीगुल् इत्यस्य विक्रयणार्थं घोषितं यत् नूतनं कारं ३०५ किलोमीटर् यावत् व्याप्तियुक्तं Vibrant Edition, ४०५ किलोमीटर् यावत् व्याप्तियुक्तं Flying Edition च । मूल्यानि क्रमशः ६९,८०० युआन्, ७५,८०० युआन् च सन्ति ।


BYD Seagull इत्यस्य निर्माणं ई-प्लेटफॉर्म 3.0 प्रौद्योगिक्याः आधारेण कृतम् अस्ति तथा च शुद्धविद्युत्वाहनानां कृते अनन्यसुरक्षाशरीरसंरचना अस्ति, यत् उच्चतरप्रारम्भबिन्दुतः उपयोक्तृभ्यः सुरक्षां निर्माति of 66.1% वाहनस्य लचीलापनं सुनिश्चितं करोति तस्मिन् एव काले, एतत् ए-वर्गस्य कारस्य तुलनीयं विशालं आरामदायकं च स्थानं आनयति DiLink बुद्धिमान् संजालसंयोजनप्रणाली ध्वनिपरस्परक्रियायाः मेघसेवानां च समर्थनं करोति, तथा च क 10.1-इञ्च् अनुकूली घूर्णन-निलम्बन-पैड, यत् सर्वोत्तम-परिणामं दातुं शक्नोति चाहे नेविगेशन-दर्शनं, विडियो-दर्शनं वा क्रीडां वा .


रूपस्य दृष्ट्या उन्नयनं २०२५ तमस्य वर्षस्य सीगल-इत्यनेन हेडलाइट्, स्पीकर-वातानुकूलकयोः डिजाइनं अनुकूलितं कृतम् अस्ति अग्रमुखे LOGO नूतनपीढीयाः उपयोक्तृणां सौन्दर्यशास्त्रेण सह अधिकं सङ्गतम् अस्ति। तदतिरिक्तं मुक्तसंस्करणस्य उड्डयनसंस्करणस्य च चक्राणि अधिकचपलेषु फैशनयुक्तेषु च हिमस्फटिकस्मार्टचक्रेषु उन्नयनं कृतम् अस्ति ।

विन्यासस्य दृष्ट्या श्रृङ्खलायाः सर्वान् मॉडलान् आच्छादयन्तः १६ विन्यासाः सन्ति, यत्र नूतनः अग्रपङ्क्तिः प्रकारः ए+सी चार्जिंग पोर्ट् अपि अस्ति, यस्य प्रकार-सी चार्जिंग पोर्ट् ६०W शक्तिः अस्ति, यत् पूरयितुं शक्नोति मोबाईलफोनस्य विभिन्नमाडलस्य द्रुतचार्जिंगस्य आवश्यकताः एकस्मिन् समये, सम्पूर्णस्य श्रृङ्खलायाः नूतनं मॉडलं Intelligent power on and off function कारस्य उपयोगं अधिकं सुलभं करोति। तदतिरिक्तं Free Edition तथा Flying Edition इत्येतयोः आरामस्य सुविधाः अपि सन्ति यथा तापितानि अग्रे आसनानि, चालकस्य आसनस्य 6-मार्गीयं विद्युत् समायोजनं च


घरेलु ए००-वर्गस्य कारबाजारे सर्वोत्तमविक्रयितमाडलरूपेण BYD Seagull इत्यनेन केवलं १६ मासेषु ५००,००० तः अधिकानि यूनिट्-विक्रयणं प्राप्तम्, येन स्ववर्गे द्रुततमस्य मॉडलस्य नूतनः अभिलेखः स्थापितः अस्मिन् समये प्रक्षेपितं २०२५ तमस्य वर्षस्य सीगलः मूल्यवृद्धिं विना उन्नयनस्य निष्कपटतायाः कारणात्, तथैव वित्तीय-छूटस्य, प्रतिस्थापन-अनुदानस्य च कारणेन पूर्व-सशक्त-विक्रय-गतिम् अग्रे सारयिष्यति, "मुख्यधारा-गतिशीलता-स्कूटरस्य नूतन-पीढी" इति रूपेण स्वस्य स्थितिं अधिकं सुदृढं करिष्यति इति अपेक्षा अस्ति , निःशुल्कजालयातायातः अन्ये च कारक्रयणलाभाः निर्मातृणां विपण्यस्थित्या प्रवर्तन्ते। (सूचना)

अपस्ट्रीम समाचार वू जियान