समाचारं

अमेरिकी मीडिया पेलोसी तस्य पत्नी च गतसप्ताहे एनवीडिया इत्यस्य अधिकान् भागान् क्रेतुं केन्द्रीकृतवन्तः, यदा तु नेटिजन्स् इत्यस्य उपहासं कृतवन्तः

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क रिपोर्ट्] बिजनेस इन्साइडर वेबसाइट् इत्यादिभ्यः अमेरिकीमाध्यमेभ्यः ३१ जुलै दिनाङ्के प्राप्तानां समाचारानाम् अनुसारं अमेरिकी सदनस्य पूर्वसभापतिना पेलोसी इत्यनेन सदनविभागाय प्रदत्तस्य वित्तीयप्रकटीकरणप्रपत्रस्य अनुसारं तस्याः पतिः पौलः गतसप्ताहे अधिकान् एन्विडिया-शेयरान् क्रीतवान्, न्यूनीकृतवान् च तस्मिन् एव काले तस्य धारणानि। अस्य वार्ताप्रकटीकरणस्य अवसरे मीडिया-रिपोर्ट्-अनुसारं न्यूयॉर्क-शेयर-बजारस्य त्रयः प्रमुखाः स्टॉक-सूचकाङ्काः ३१ तमे दिनाङ्के अधिकतया उद्घाटिताः, समाप्तेः समये त्रयः अपि प्रमुखाः स्टॉक-सूचकाङ्काः तस्मिन् दिने वर्धिताः , NVIDIA इत्यस्य शेयरमूल्यं १२% अधिकं तीव्ररूपेण वर्धितम्, यदा तु Microsoft इत्यस्य ३१ Bucking the market trend, तस्मिन् दिने १% अधिकं पतितम् ।

बिजनेस इन्साइडर इति जालपुटे उक्तं यत् पेलोसी इत्यस्य उपरि उल्लिखितं वित्तीयप्रकाशनप्रपत्रं ३० जुलै दिनाङ्के प्रदत्तम्, यस्मिन् पौलस्य लेनदेनस्य अभिलेखाः २६ जुलै दिनाङ्के दर्शिताः सन्ति तस्मिन् दिने सः एनवीडिया-समूहस्य १०,००० भागाः क्रीतवन्, यस्य लेनदेनमूल्यं १० लक्षं तः ५ मिलियन अमेरिकी-डॉलर् यावत् आसीत्;


पेलोसी (वामभागे) तस्याः पतिः पौलः च सञ्चिकायाः ​​फोटोस्रोतः: अमेरिकीमाध्यमेन चित्रैः सह समाचाराः

प्रतिवेदने अपि उक्तं यत् केवलं कतिपयानि सप्ताहाणि पूर्वं पेलोसी-दम्पत्योः अन्यस्य सौदास्य सूचना दत्ता । अस्मिन् प्रकटीकरणे पौलः जूनमासस्य अन्ते १०,००० एन्विडिया-भागाः क्रीतवन्तः ।

बिजनेस इन्साइडर इति जालपुटे उक्तं यत् अमेरिकी-काङ्ग्रेस-सदस्यानां तेषां जीवनसाथीनां च व्यापार-क्रियाकलापाः अन्तिमेषु वर्षेषु आतङ्किताः सन्ति, केचन काङ्ग्रेस-सदस्यानां व्यक्तिगत-स्टॉक-व्यापारे प्रतिबन्धस्य आह्वानं कुर्वन्ति यतोहि ते संवेदनशील-अथवा गैर-सार्वजनिक-सूचनाः जानन्ति स्यात् परन्तु पेलोसी इत्यनेन एतादृशविधानस्य आह्वानं दीर्घकालं यावत् अङ्गीकृतम् इति प्रतिवेदनानि सूचयन्ति । तस्मिन् एव काले अमेरिकीप्रतिनिधिसदनस्य पूर्वसभापतिः पेलोसी इत्यस्य आन्तरिकसूचनायाः लाभं प्राप्य "कैपिटलहिल् स्टॉक देवः" इति उपहासः कृतः

पेलोसी-दम्पत्योः नवीनतमाः कार्याणि नेटिजन-जनानाम् अपि ध्यानं आकर्षितवन्तः । सामाजिकमञ्चसम्बद्धवार्तानां अन्तर्गतम्



केचन नेटिजनाः "(एतत्) अस्माकं लोकतन्त्रं "एतत् न अनुमतव्यम्" इति निष्कपटतया शोचन्ति स्म ।↓


पूर्वमाध्यमानां समाचारानुसारं एन्विडिया इत्यस्य स्टॉक् लेनदेनं पेलोसी-परिवारस्य एकमात्रं बृहत्-परिमाणं व्यवहारं न भवति । वित्तीयप्रतिवेदने ज्ञायते यत् पेलोसी इत्यस्य पतिः पौलः पूर्वं प्रायः ५० लक्षं डॉलरमूल्यं वीजा-स्टोक्, एप्पल्-स्टोक्-विकल्पं च २५०,००० डॉलरं विक्रीतवान् । एषा व्यवहारश्रृङ्खला अमेरिकी-काङ्ग्रेस-पक्षे प्रश्नान् उत्पन्नवती अस्ति, रिपब्लिकन-काङ्ग्रेस-सदस्यः राल्फ्-नॉर्मन्-महोदयः नवीनतमं कदमम् "अति-हानिकारकम्" इति उक्तवान् । सः अवदत् यत् - "पेलोसी चिप्-विधेयकस्य प्रगतिम् अवश्यं जानाति। मतदानं समीपं गच्छति, तस्याः परितः कोऽपि सम्बन्धित-कम्पनीषु बृहत्-मात्रायां स्टॉक्-क्रयणं करिष्यति इति संदिग्धम्।