समाचारं

न च गूगलस्य स्वस्य पुत्रः शक्नोति!एतत् प्रकाशितं यत् पिक्सेल ९ श्रृङ्खला एण्ड्रॉयड् १४ इत्यनेन सह पूर्वं स्थापिता भविष्यति: प्रथमवारं एषा नवीनतमः प्रणाली नास्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य प्रथमदिनाङ्के ज्ञापितं यत् मीडिया-समाचारानुसारं पिक्सेल ९ श्रृङ्खलायाः मोबाईल-फोनाः एण्ड्रॉयड् १५-प्रणाल्याः स्थाने एण्ड्रॉयड् १४-प्रणाल्या सह निर्यातिताः भविष्यन्ति, यत् मार्केट्-द्वारा अपेक्षितम् अस्ति

गूगलपिक्सेल् मोबाईलफोनस्य विमोचनस्य इतिहासे प्रथमवारं भवति सामान्यतया पिक्सेलमोबाइलफोनेषु नवीनतमेन एण्ड्रॉयड् संस्करणेन सुसज्जिताः भवन्ति, अतः बहिः जगति सामान्यतया अपेक्षा अस्ति यत् पिक्सेल ९ श्रृङ्खला एण्ड्रॉयड् १५ इत्यनेन सह पूर्वं स्थापिता भविष्यति व्यवस्था।

पूर्वं गूगलेन विमोचितं एण्ड्रॉयड् १५ बीटा ४.१ अपडेट् लघुपरिमाणेन आसीत् तथा च मुख्यतया पिक्सेल-यन्त्रेषु आह्वानस्य समये श्रव्य-दुर्घटनायाः समस्यां निवारयति स्म अस्य अपडेटस्य लघुपरिमाणं दृष्ट्वा बहिःस्थैः अनुमानं कृतम् आसीत् यत् एण्ड्रॉयड् १५ इत्यस्य आधिकारिकं संस्करणं शीघ्रमेव प्रक्षेपणं कर्तुं शक्यते इति .

परन्तु अधुना इदं प्रतीयते यत् पिक्सेल ९ श्रृङ्खला पदार्पणं त्यक्ष्यति।

यद्यपि पिक्सेल ९ श्रृङ्खलायाः फ़ोनाः एण्ड्रॉयड् १४ इत्यनेन सह प्रारब्धाः, तथापि गूगलः ७ वर्षपर्यन्तं समर्थनं दातुं प्रतिज्ञातवान्, यत्र पिक्सेल ड्रॉप्स्, ऑपरेटिंग् सिस्टम् अपडेट्, सुरक्षापैच् च सन्ति, यस्य अर्थः अस्ति यत् एते फ़ोन्स् न्यूनातिन्यूनं अगस्त २०३१ पर्यन्तं समर्थिताः भविष्यन्ति

यद्यपि Pixel 9 श्रृङ्खला प्रणालीसंस्करणस्य दृष्ट्या अग्रतां प्राप्तुं असफलः अभवत् तथापि हार्डवेयरविन्यासस्य दृष्ट्या अद्यापि बहवः मुख्यविषयाणि सन्ति ।

इदं कथ्यते यत् पिक्सेल ९ श्रृङ्खलायां सैमसंग-सहकारेण डिजाइनं कृतं Tensor G4 चिप् युक्तं भविष्यति यद्यपि पूर्वपीढीयाः Tensor G3 इत्यस्य तुलने अस्य कार्यक्षमता सीमितम् अस्ति तथापि गूगलेन अतितापस्य समस्यां न्यूनीकर्तुं चिपस्य मूलविन्यासः समायोजितः अस्ति

तदतिरिक्तं पिक्सेल ९ श्रृङ्खलायां रूपविन्यासः, प्रदर्शनपर्दे, इमेजिंग् प्रणाली इत्यादिषु प्रमुखं उन्नयनं कृतम् अस्ति ।