समाचारं

एप्पल् तथा सैमसंग 2024Q2 मध्ये वर्चस्वं निरन्तरं धारयति, Xiaomi शीर्षदश स्मार्टफोनसूचौ पुनः आगच्छति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House news इत्यस्य अनुसारं अगस्तमासस्य प्रथमदिनाङ्के मार्केट रिसर्च संस्थायाः Counterpoint Research इत्यनेन कालमेव (31 जुलाई) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यस्मिन् 2024 तमस्य वर्षस्य द्वितीयत्रिमासे वैश्विकरूपेण सर्वाधिकविक्रयितस्मार्टफोनानां क्रमाङ्कनस्य घोषणा कृता अस्ति।एप्पल् तथा सैमसंग इत्यस्य... शीर्षदशसूचीं प्रबलस्थानं प्राप्तवान्, कुलम् ९ आसनानि उत्कीर्णवान् ।रेडमी १३सी ४जी फ़ोन् इत्यनेन सह शाओमी अष्टमस्थाने अस्ति

एप्पल्, सैमसंग च प्रमुखभूमिकां निर्वहन्ति

एप्पल् कुलम् ४ आसनानि धारयति, यथा- १.

  • iPhone 15 (विक्रयः ४.१% अभवत्, प्रथमस्थानं प्राप्तवान्)

  • iPhone 15 Pro Max (3.7%, द्वितीयः)

  • iPhone 15 Pro (3.1%, तृतीयः)

  • आईफोन् १४ (१.६%, षष्ठः) ।

सैमसंग इत्यनेन कुलम् ५ आसनानि विभक्तानि सन्ति, यथा- १.

  • Galaxy A15 5G (विक्रयः २.०% अभवत्, चतुर्थस्थानं प्राप्तवान्)

  • गैलेक्सी ए१५ ४जी (१.८%, पञ्चमः) २.

  • गैलेक्सी ए५५ (१.५%, सप्तमः) २.

  • गैलेक्सी एस२४ अल्ट्रा (१.४%, नवमः) २.

  • गैलेक्सी ए०५ (१.४%, १० तमः) २.

शाओमी पुनरागमनं करोति

एप्पल्-सैमसंग-योः क्रमशः द्वयोः त्रैमासिकयोः विपण्यां वर्चस्वं प्राप्तस्य अनन्तरं शाओमी-संस्थायाः पुनरागमनं कृत्वा रेडमी १३सी ४जी-मोबाईल्-फोनेन सूचीयां ८ स्थानं प्राप्तम्

Redmi 13C 4G संस्करणं Helio G85 चिप् इत्यनेन संचालितम् अस्ति, 4GB + 128GB, 6GB + 128GB तथा 8GB + 256GB भण्डारणविन्यासाः प्रदाति, एण्ड्रॉयड् 13 इत्यस्य आधारेण MIUI 14 ऑपरेटिंग् सिस्टम् इत्यनेन सह पूर्वं संस्थापितम् अस्ति


अस्मिन् सूचौ चिरकालात् एप्पल्, सैमसंग इत्येतयोः वर्चस्वं वर्तते ।Xiaomi इति एकमात्रं ब्राण्ड् अस्ति यः सूचीयां प्रविष्टः अस्ति, Xiaomi इत्यस्य पूर्वं प्रक्षेपितः Redmi 12C मोबाईलफोनः अपि शीर्षदशसु प्रविष्टः ।

यतः एशिया, मध्यपूर्वं तथा आफ्रिका (MEA) तथा कैरिबियन तथा लैटिन अमेरिका (CALA) इत्यादिषु पारम्परिकबाजारेषु रेडमी स्मार्टफोनस्य विक्रयः निरन्तरं विस्तारं प्राप्नोति तथा रेडमी सी स्मार्टफोनस्य प्रेषणस्य उत्तमं प्रदर्शनं भविष्यति इति अपेक्षा अस्ति। IT Home इत्यनेन प्रासंगिकानि चित्राणि निम्नलिखितरूपेण संलग्नं भवति।