समाचारं

एप्पल् टाटा ग्रुप् इत्यस्य विवो इत्यस्य इण्डियाव्यापारस्य अधिग्रहणस्य विरोधं करोति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के टाइम्स् आफ् इण्डिया-पत्रिकायाः ​​अनुसारं विषये परिचिताः जनाः अवदन् यत् चीनीयस्मार्टफोन-विशालकायस्य विवो-इत्यस्य भारतीयव्यापारे बहुमतं प्राप्तुं टाटा-समूहस्य योजना एप्पल्-विरोधेन अवरुद्धा भवितुम् अर्हति इति

अस्मिन् वर्षे जूनमासस्य मध्यभागे मनीकंट्रोल् इत्यनेन भारते विवो इत्यस्य शाखा अधिग्रहणं कर्तुं प्रवृत्ता इति ज्ञापितम् । भारतीयकम्पनी टाटा ग्रुप् विवो इत्यस्य भारतीयशाखायाः ५१% भागं अधिग्रहणं कर्तुम् इच्छति तथा च अधिग्रहणानन्तरं कम्पनी भारतस्य वर्चस्वं भवेत् इति अपेक्षते। चर्चाः उन्नतपदं प्राप्तवन्तः, मूल्याङ्कनस्य परितः वार्ता आरब्धा अस्ति । विवो अधिकं मूल्याङ्कनं याचते स्म तथा च टाटा समूहः अस्मिन् सौदायां रुचिं लभते, परन्तु अद्यापि तत् अन्तिमरूपेण न निर्धारितम्।

अस्मिन् विषये परिचितः एकः व्यक्तिः अवदत् यत्, “भारतसर्वकारस्य दबावेन स्वव्यापारस्य भारतीयीकरणार्थं विवो इत्यस्य प्रयत्नस्य एषः भागः अस्ति” इति ।

टाटा-समूहः इलेक्ट्रॉनिक्स-क्षेत्रे आक्रामकरूपेण विस्तारं कुर्वन् अस्ति । गतवर्षस्य अक्टोबर्-मासस्य अन्ते टाटा-समूहेन ताइवान-देशे एप्पल्-संस्थायाः निर्माण-साझेदारस्य विस्ट्रोन्-इत्यस्य कारखानम् अधिग्रहीतम्, यत् अमेरिकी-इलेक्ट्रॉनिक्स-विशालकायस्य एप्पल्-संस्थायाः प्रमुख-आपूर्तिकर्ता-पारिस्थितिकीतन्त्रे प्रवेशं प्राप्तवान् इति कारणेन तस्य कृते महती विजयः आसीत् एप्पल्-सहकार्यं कृत्वा टाटा-समूहस्य न केवलं भारते विक्रीयमाणानां आईफोन्-उत्पादनस्य अवसरः अस्ति, अपितु वैश्विक-विपण्यं लक्ष्यं कर्तुं अवसरः अपि अस्ति ।

विश्वस्य सर्वाधिकलाभप्रदस्मार्टफोनविक्रेतृषु अन्यतमः एप्पल् इत्यनेन टाटासमूहस्य साझेदारीद्वारा स्केलप्राप्त्यर्थं ताइवानस्य फॉक्सकोन्, पेगाट्रॉन्, विस्ट्रोन् इत्यादीनां वर्चस्वयुक्तानां इलेक्ट्रॉनिक्सनिर्मातृणां वैश्विकपारिस्थितिकीतन्त्रे प्रवेशः कृतः

परन्तु एप्पल् विवो इत्यस्य भागस्य अधिग्रहणसम्बद्धेन सौदात् सन्तुष्टः नास्ति इति प्रतिवेदने उक्तं यतोहि तस्य उपकरणानि बेङ्गलूरुनगरे टाटा समूहेन निर्मिताः सन्ति। "एतत् योजनायाः असफलतायाः मुख्यकारणेषु अन्यतमम् अस्ति" इति एकः स्रोतः अवदत् "एप्पल्-संस्थायाः कृते तस्य प्रमुख-निर्माण-सहयोगिनः टाटा-समूहस्य विवो-समूहस्य च मध्ये यः कोऽपि सौदाः भवति, तस्य अर्थः प्रतिद्वन्द्विना सह सम्बन्धः भविष्यति, यत् टावर-योः मध्ये वार्तायां भवितुं शक्नोति समूहः विवो च भग्नाः भवन्ति” इति ।

ज्ञातव्यं यत् अन्तिमेषु वर्षेषु भारतेन चीनीयकम्पनीनां विरुद्धं कर-वसूली-माङ्गस्य अतिरिक्तं विवो-संस्थायाः बहवः कर्मचारिणः अपि गृहीताः

टाइम्स् आफ् इण्डिया इति वृत्तपत्रेण दावितं यत् चीनीयकम्पनयः इक्विटी-भागं विक्रीय अधिकान् स्थानीयसाझेदारान् आनेतुं प्रयतन्ते, येन कम्पनीभ्यः शीघ्रं धनं प्राप्तुं साहाय्यं भवति - भारतेन चीनीयकम्पनीनां जाँचः वर्धितः ततः परं धनस्य उपलब्धिः अधिकाधिकं कठिनं भवति। तदतिरिक्तं, व्यवसाये विश्वसनीयः स्थानीयः भागीदारः भवति चेत्, व्यापारस्य नियामकक्रियाकलापात् रक्षणाय सहायकं भवति ।

टाटा-समूहेन अधिग्रहणं त्यक्तम् इति वार्तायां टाइम्स् आफ् इण्डिया-पत्रिकायाः ​​कथनमस्ति यत् एप्पल्-विवो-इत्येतयोः कृते प्रेषितानां प्रश्नावलीनां प्रतिक्रियाः न प्राप्ताः इति टाटा-समूहस्य प्रवक्ता अवदत् यत् - "एतत् एतत् विकासं अङ्गीकुर्वति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।