समाचारं

गूगल पिक्सेल ९ श्रृङ्खलायाः सॉफ्टवेयर, भण्डारणस्य, चार्जिंग् च विवरणं लीक् अभवत्

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गूगलस्य आगामिनि Pixel मॉडल् अविरामं सूचनां लीकं कुर्वन्ति स्म, अद्य अपि अपवादः नास्ति । अद्य प्रथमे लीक् मध्ये वयं Pixel 9 श्रृङ्खलायाः सॉफ्टवेयरसंस्करणानाम्, भण्डारणविकल्पानां, बैटरी, चार्जिंग् च विषये केचन विवरणानि प्राप्नुमः । अस्तु, सम्यक् विषयं प्रति गच्छामः ।

पिक्सेल ९ श्रृङ्खला एण्ड्रॉयड् १५ इत्यस्य स्थाने एण्ड्रॉयड् १४ चालयति इति चर्चा अस्ति, पिक्सेल परम्परां तथैव भङ्गं कृत्वा अगस्तमासे विमोचिताः नूतनाः उच्चस्तरीयाः पिक्सेल्स् अक्टोबर् मासे विमोचनपरम्परायाः सह भङ्गं कृतवन्तः


अगस्तमासस्य अन्ते यावत् एण्ड्रॉयड् १५ सज्जं न भवति इति कारणेन एतत् सम्भवति, यत् स्वयं किमपि नवीनं नास्ति -- गतवर्षे एण्ड्रॉयड् १४ अपि विलम्बितम् आसीत् ।

Pixel 9, Pixel 9 Pro, Pixel 9 Pro XL च सर्वाणि 128GB भण्डारणेन आरभ्यन्ते । Pixel 9 12GB RAM सह आगमिष्यति, Pro 16GB सह आगमिष्यति । पिक्सेल ९ २५६जीबी इत्यत्र अपि उपलभ्यते, प्रो २५६जीबी/५१२जीबी/१टीबी इत्यत्र अपि उपलभ्यते ।


आगामिस्य दूरभाषस्य चार्जिंग्-वेगः पूर्ववर्ती-फोनस्य तुलने सुदृढः इति दृश्यते । प्रचारस्य अनुसारं पिक्सेल ९, पिक्सेल ९ प्रो च ३० निमेषेषु ५५% यावत् चार्जं करिष्यन्ति, पिक्सेल ९ प्रो एक्सएल इत्येतयोः चार्जं तस्मिन् एव समये ७०% यावत् भविष्यति


एतत् सर्वं गूगलस्य ४५W USB-C चार्जरेण सक्षमं भविष्यति, यत् यदा उपलब्धं भविष्यति तदा उपलब्धं भविष्यति । सम्प्रति गूगल केवलं 30W USB-C चार्जर् विक्रयति । Pixel 9 Pro XL इत्यस्मिन् 5,060 mAh बैटरी भविष्यति, यत् Pixel 8 Pro इत्यस्य स्थाने 10 mAh बृहत् अस्ति । सन्दर्भार्थं Pixel 8 Pro 30W USB-C चार्जरस्य उपयोगं कुर्वन् 30 निमेषेषु 50% शक्तिं प्राप्तुं शक्नोति ।

गूगलः सर्वेषु मॉडल्-मध्ये "२४ घण्टाः" बैटरी-जीवनम् अपि प्रतिज्ञायते, "Extreme Power Saving" मोड् मध्ये १०० घण्टाः यावत् ।