समाचारं

रोलाण्ड् डिजिटल म्यूजिक एजुकेशन इत्यस्य प्रत्यक्षसञ्चालिताः भण्डाराः अनेकेषु स्थानेषु अचानकं बन्दाः अभवन्, नगरस्य पर्यवेक्षकविभागेन च हस्तक्षेपः कृतः ।

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रोलाण्ड् डिजिटल म्यूजिक एजुकेशन ग्रुप् इत्यनेन प्रकाशितेन "कम्पनी परिचालन समायोजनघोषणा" दर्शयति यत् २८ जुलै दिनाङ्के रोलाण्ड् एजुकेशन इत्यनेन शङ्घाईनगरस्य ताङ्गकियाओ, हुआङ्गपु, बाओशान् एएसई, चाङ्गनिङ्ग, सैन्लिन्, याङ्गपु रुइहोङ्ग परिसरेषु ६ प्रत्यक्षसञ्चालितभण्डाराः बन्दाः कृताः बीजिंग-नगरस्य दवाङ्ग-मार्गः, क्षिझाओ-मन्दिरः, वाङ्गजिङ्ग्, टोङ्गझौ, लिज्, चाङ्गयिंग्-परिसरः च प्रत्यक्षतया संचालिताः भण्डाराः अपि तस्मिन् एव दिने बन्दाः अभवन्, तेषां परिचालनस्य निलम्बनस्य घोषणा कृता रेड स्टार न्यूजस्य संवाददातारः बीजिंग-शङ्घाई-नगरयोः अनेके रोलाण्ड्-एजुकेशन-मताधिकार-भण्डारयोः कर्मचारिभ्यः ज्ञातवन्तः यत् वर्तमान-वार्ता तेषां प्राप्ता अस्ति यत् अफलाइन-प्रत्यक्ष-विक्रय-भण्डाराः अस्थायीरूपेण बन्दाः सन्ति, यदा तु मताधिकार-भण्डाराः अद्यापि सामान्यतया कार्यं कुर्वन्ति

३० जुलै दिनाङ्के शङ्घाई प्रशासनस्य मार्केट् रेगुलेशनस्य कर्मचारिणः रेड स्टार न्यूज इत्यस्मै अवदन् यत् तेषां कृते मातापितृभ्यः शिक्षकेभ्यः च रोलाण्ड् एजुकेशनस्य विषये बहवः शिकायतां प्राप्ताः, सम्प्रति ताः सम्पादयन्ति च।

संवाददाता रोलाण्ड् डिजिटल म्यूजिक एजुकेशन (अतः परं "रोलाण्ड् एजुकेशन" इति उच्यते) वेबसाइट् तः दृष्टवान् यत् संस्था मुख्यतया ४ तः १२ वर्षाणि यावत् आयुषः बालकानां कृते संगीतयन्त्रप्रशिक्षणं प्रदाति अस्य देशे सर्वत्र प्रायः ५०० परिसराः सन्ति तथा च अस्य पाठ्यक्रमेषु ढोलः अपि अन्तर्भवति सेट्, विद्युत् पियानो, स्वरसङ्गीतप्रशिक्षणं च । (रेड स्टार न्यूज) २.