समाचारं

इरान्-देशस्य सर्वोच्चनेता : इराणस्य दायित्वं अस्ति यत् सः हनीयेहस्य मृत्योः "प्रतिशोधं" कर्तुं शक्नोति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ्य/पर्यवेक्षकजालम् लियू चेन्घुई] हमास-पोलिट्ब्यूरो-नेता हनीयेहः तेहरान-नगरे आक्रमणे मृतः अभवत्, इराणस्य सर्वोच्चनेता आयातल्लाह-खामेनी-इत्यनेन स्थानीयसमये ३१ दिनाङ्के प्रतिज्ञा कृता यत् हनीयेहस्य मेजबानत्वेन इराणस्य दायित्वं वर्तते "प्रतिशोधः" अस्ति तथा च "जायोनिस्टशासनस्य घोरः दण्डः दातव्यः" इति । इरान्-देशस्य नूतनः राष्ट्रपतिः पेझिचियान्, ईरानी-क्रान्तिकारी-दलः अपि अस्याः घटनायाः विषये कठोरं वक्तव्यं दत्तवन्तौ ।

यद्यपि हमास-इरान्-सहिताः बहवः दलाः इजरायल्-देशः आक्रमणस्य पृष्ठतः अस्ति इति आरोपं कृतवन्तः तथापि इजरायल्-देशेन अद्यापि औपचारिकप्रतिक्रिया न दत्ता ।

ब्लूमबर्ग्-पत्रिकायाः ​​अनुसारं खामेनी इत्यनेन ईरानी-राज्य-दूरदर्शने पठिते वक्तव्ये उक्तं यत्, "हत्याराः आतङ्कवादीः च ज़ायोनिस्ट-शासनः अस्माकं गृहे अस्माकं प्रिय-अतिथिं मारितवान्, अस्मान् शोकग्रस्तान् च त्यक्तवान्" तथा च "तीव्रदण्डः" इति दण्डः दातव्यः, इरान्-देशस्य उत्तरदायित्वं अस्ति यत् प्रतिशोधः" हनीयेहस्य मृत्युः ।

संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीमिशनेन X मञ्चे उक्तं यत् इराणस्य प्रतिकारः "विशेषकार्यक्रमस्य" रूपेण भविष्यति। प्रतिवेदने मन्यते यत् एतेन इराणः केवलं सीमितरूपेण एव प्रतिक्रियां दास्यति इति पूर्वप्रतिकारात्मकक्रियासु इरान् इजरायल् अथवा अमेरिकीसैन्यकेन्द्रेषु क्षेपणास्त्राक्रमणं कर्तुं प्रवृत्तः अस्ति।

नवनियुक्तः ईरानीराष्ट्रपतिः पेजेशिज्यान् अपि हनिया-नगरस्य आक्रमणस्य निन्दां कृतवान्, इस्लामिकगणराज्यस्य प्रादेशिक-अखण्डतायाः, सम्मानस्य, गौरवस्य च रक्षणं कृत्वा "आतङ्कवादीनां कब्जाधारिणः स्वस्य कायर-कर्मणां पश्चात्तापं कर्तुं" प्रतिज्ञां कृतवान्

इरान्-देशस्य क्रान्तिरक्षकदलेन इजरायल्-देशाय “कठोर-कष्टप्रद-प्रतिक्रिया” इति धमकी दत्ता । सङ्गठनेन एकस्मिन् वक्तव्ये उक्तं यत् हनीयेहस्य हत्यायाः कारणात् ज्ञातं यत् "जायोनिस्ट-अपराधिनः, हत्याराः, आतङ्कवादीनां च समूहाः अन्तर्राष्ट्रीय-नियमानाम् अवहेलनां कुर्वन्ति, गाजा-देशे नवमासानां युद्धस्य परिणामान् च्छादयितुं किमपि आपराधिक-कार्याणि कर्तुं न लज्जन्ते" इति ” इति ।

स्थानीयसमये ३१ जुलै दिनाङ्के इराणस्य नूतनराष्ट्रपतिस्य उद्घाटनसमारोहे भागं गृहीत्वा तेहराननगरे इजरायल्-आक्रमणे हनियेहः मारितः । हमासः एकस्मिन् वक्तव्ये उक्तवान् यत् "इराणस्य नूतनराष्ट्रपतिस्य उद्घाटनसमारोहे भागं गृहीत्वा तेहराननगरे स्वनिवासस्थाने ज़ायोनिस्ट्-वायुप्रहारेन हनिया मृतः" इति ।

हमास-राजब्यूरो-सदस्यः मार्जौक् इत्यनेन उक्तं यत् एतत् "कायर-चरणम्" अस्ति, "कदापि अप्रत्यक्षं न भविष्यति" इति । हमासस्य अन्यः वरिष्ठः अधिकारी जुह्री रायटर् इत्यस्मै अवदत् यत्, “इजरायलस्य हनीयेहस्य हत्या हमासस्य अस्माकं जनानां च मिथ्यालक्ष्यं प्राप्तुं संकल्पं क्षीणं कर्तुं प्रमुखः वृद्धिः अस्ति।

इजरायल्-देशः अद्यापि प्रतिक्रियां न दत्तवान्, वक्तव्यं वा न निर्गतवान् । आक्रमणस्य उत्तरदायित्वं कोऽपि समूहः न स्वीकृतवान् ।

रूसस्य विदेशमन्त्रालयेन चनिया-देशस्य उपरि आक्रमणं “पूर्णतया अस्वीकार्यराजनैतिकहत्या” इति उक्तम् । रूसस्य उपविदेशमन्त्री बोग्दानोवः अवदत् यत् हमास-नेतुः मृत्योः कारणात् "तनावः अधिकं वर्धते" इति ।

परन्तु अमेरिकी रक्षासचिवः ऑस्टिनः अवदत् यत् मध्यपूर्वे व्यापकः संघर्षः अपरिहार्यः नास्ति इति सः मन्यते। सः फिलिपिन्स्-देशस्य यात्रायाः अन्तिमे दिने मीडिया-सञ्चारमाध्यमेभ्यः अवदत् यत् - "अहं न मन्ये यत् युद्धं अपरिहार्यम् अस्ति । अहं तस्य आग्रहं करोमि । अहं मन्ये कूटनीतिक-प्रयत्नानां कृते सदैव स्थानं अवसरः च भवति सः अपि अवदत् यत् यदि इजरायल्-देशः अस्ति आक्रमणं कृतवान्, अमेरिका इजरायलस्य रक्षणाय सहायतां करिष्यति।

हनियायाः मृत्योः समाचारेषु ऑस्टिनः टिप्पणीं न कृतवान् यत् तस्य विषये "अतिरिक्तसूचना" नास्ति इति ।

अमेरिकादेशस्य जॉर्जटाउनविश्वविद्यालये मध्यपूर्वस्य अध्ययनस्य प्राध्यापकः नादेर् हाशेमी ब्रिटिशप्रसारणनिगमं (बीबीसी) इत्यस्मै अवदत् यत् हमासस्य मुख्यनेतुः हनीयेहस्य वधेन अयं क्षेत्रः पूर्णपरिमाणस्य युद्धस्य पूर्वस्मात् अपि अधिकं समीपं गतः।

"एतत् प्रमुखं वृद्धिः अस्ति" इति सः अवदत् "मम विचारेण लेबनानदेशस्य घटनाः अपि प्रभाविताः भविष्यन्ति यतोहि केवलं कतिपयानि घण्टानि पूर्वं इजरायल्-देशेन दक्षिणबेरुत-देशे हिजबुल-सङ्घस्य वरिष्ठस्य नेतारस्य हत्यायाः प्रयासः कृतः । अधुना विश्वासः अस्ति यत् इरान्-हिजबुल-सङ्घस्य रुचिः नास्ति स्थितिं वर्धयितुं” इति ।

हाशेमी इत्यनेन अपि उक्तं यत् हनीयेहस्य हत्यायाः कारणात् ताः भविष्यवाणयः स्थगिताः अभवन् तथा च "अधुना इरान्-देशे अस्य संघर्षस्य वर्धनार्थं प्रयत्नस्य सर्वं प्रोत्साहनं वर्तते" इति ।

बीबीसी मध्यपूर्वस्य संवाददाता ह्युगो बचेगा इत्यस्य अपि मतं यत् इराणस्य नूतनराष्ट्रपतिस्य उद्घाटनसमारोहे भागं गृह्णन् तेहराननगरे हनीयेहस्य हत्या अन्यः प्रमुखः खतरनाकः च विकासः अस्ति यः पुनः सम्पूर्णस्य मध्यपूर्वस्य विषये चिन्ताम् उत्थापयिष्यति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।