समाचारं

अमेरिकी-प्रौद्योगिक्याः बृहत्-समूहाः "कटु-ग्रीष्मकालस्य" आरम्भं कुर्वन्ति: "प्रौद्योगिकी-सप्त"-इत्यस्य विपण्यमूल्यं विगत-त्रय-सप्ताहेषु १.५२ खरब-अमेरिकीय-डॉलर्-पर्यन्तं वाष्पितम् अभवत्, यत् अभिलेखात्मकं न्यूनता अस्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[Global Times Comprehensive Report] अयं ग्रीष्मकालः अमेरिकी-प्रौद्योगिक्याः बृहत्-भण्डारस्य कृते कठिनः अभवत् । वालस्ट्रीट् जर्नल् इत्यस्य ३० जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं विगतत्रिसप्ताहेषु अमेरिकी-शेयर-बाजारे (अमेजन, एनवीडिया, माइक्रोसॉफ्ट, एप्पल्, मेटा, अल्फाबेट्, टेस्ला च समाविष्टाः) "सेवेन् दिग्गज्स् आफ् टेक्नोलॉजी" इत्यस्य विपण्यमूल्यं ) कुलम् १.५२ खरब अमेरिकी-डॉलर्-रूप्यकाणां वाष्पीकरणं जातम्, यत् अभिलेखानां आरम्भात् अधुना यावत् अभिलेखः उच्चतमः अस्ति । पूर्वं टेस्ला तथा गूगलस्य मूलकम्पनी अल्फाबेट् इत्यनेन प्रकाशितानां वित्तीयप्रतिवेदनानां कारणेन अमेरिकी-शेयर-विपण्ये बृहत्-परिमाणेन विक्रयः अभवत्, बहिः जगति अपि कृत्रिम-बुद्धेः विषये प्रश्नाः उत्थापिताः येन शेयर-बजारः अभिलेख-उच्च-स्तरं प्राप्तवान्


आँकडा-नक्शा : अमेरिकादेशस्य वाशिङ्गटन-राज्ये स्थितस्य माइक्रोसॉफ्ट-मुख्यालयस्य लोगो । (दृश्य चीन) २.

वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​कथनमस्ति यत्, न्यूनातिन्यूनम् एतावता निवेशकाः प्रौद्योगिकीकम्पनीनां प्रथमसमूहस्य वित्तीयप्रतिवेदनैः निराशाः अभवन् । अल्फाबेट् इत्यनेन २३ जुलै दिनाङ्के उक्तं यत् कम्पनीयाः द्वितीयवित्तत्रिमासे विक्रयवृद्धिः मन्दतां प्राप्तवती यतः सा जननात्मककृत्रिमबुद्धेः स्तरं सुधारयितुम् अरबौ डॉलरस्य निवेशं निरन्तरं कुर्वती अस्ति। परदिने कम्पनीयाः शेयरमूल्यं ५% न्यूनीकृतम् । तदतिरिक्तं, कम्पनीयाः राजस्वं त्रैमासिकस्य कालखण्डे न्यूनीकृतम्, उपभोक्तृभिः टेस्ला-संस्थायाः मूल-माडल-मध्ये न्यून-व्ययः कृतः इति कारणतः तस्याः लाभप्रदतायाः महती आघातः अभवत् ।

केचन विश्लेषकाः चिन्तयन्ति यत् प्रौद्योगिकीकम्पनीनां उच्छ्रितं मूल्याङ्कनं दृष्ट्वा वर्षस्य उत्तरार्धे निवेशकान् प्रभावितं कर्तुं कठिनतरः समयः भविष्यति। तदतिरिक्तं लाभं वर्धयन्तः कम्पनीनां संख्या वर्धमाना इति पूर्वमेव संकेताः सन्ति, यत् केचन निवेशकाः सकारात्मकरूपेण पश्यन्ति । केली-संस्थायाः अर्थशास्त्रस्य, विपण्य-रणनीत्याः च प्रमुखः जेफ्री शुल्ट्ज् अवदत् यत् - "अमेरिका-देशस्य शेयर-बजारे 'प्रौद्योगिकी-सप्त'-इत्येतत् इदानीं केवलं कतिपयानि कम्पनयः न भवेयुः ये भविष्ये लाभवृद्धिं प्राप्तुं शक्नुवन्ति

अस्मिन् सप्ताहे यथा यथा मेटा, अमेजन, एप्पल् च क्रमेण स्वस्य वित्तीयप्रतिवेदनानि प्रकाशयन्ति तथा अमेरिकी-शेयर-बजारे "सप्त-प्रौद्योगिक्याः दिग्गजाः" अग्रिमपरीक्षायाः सामना करिष्यन्ति |. समाचारानुसारं मेटा ३१ जुलै दिनाङ्के स्थानीयसमये स्वस्य वित्तीयप्रतिवेदनं घोषयिष्यति, अमेजन एप्पल् च अगस्तमासस्य १ दिनाङ्के स्वस्य वित्तीयप्रतिवेदनं घोषयिष्यति। अस्मिन् वर्षे एस एण्ड पी ५०० सूचकाङ्कं वर्धितवती चिप्निर्माता एन्विडिया अगस्तमासे अनन्तरं अर्जनं प्रकाशयितुं योजनां करोति। (वाङ्ग यी) ९.