समाचारं

नियन्त्रकः भागधारकः भागान्तरणस्य योजनां करोति तथा च तास्ली अद्यतः व्यापारं स्थगयिष्यति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिक्योरिटीज टाइम्सस्य संवाददाता लियू कियान्

तास्ली (६००५३५) इत्यनेन ३१ जुलै दिनाङ्के सायं घोषणा जारीकृता यतः कम्पनीयाः नियन्त्रणभागधारकः तास्ली बायोफार्मास्यूटिकल इंडस्ट्री ग्रुप् कम्पनी लिमिटेड् कम्पनीयाः भागानां स्थानान्तरणस्य योजनां कुर्वती अस्ति, येन कम्पनीयाः नियन्त्रणे परिवर्तनं भवितुम् अर्हति, कम्पनीयाः shares will be suspended from August 1. अपेक्षा अस्ति यत् निलम्बनकालः व्यापारदिनद्वयाधिकः न भविष्यति।

तास्ली इत्यनेन उक्तं यत् व्यापारनिलम्बनकालस्य कालखण्डे कम्पनी प्रकरणस्य प्रगतेः आधारेण प्रासंगिकविनियमानाम् अनुसारं स्वस्य प्रकटीकरणदायित्वं निर्वहति। कम्पनी तस्याः नियन्त्रकभागधारकाः च यथाशीघ्रं उपर्युक्तप्रमुखविषयेषु प्रवर्तयितुं निर्धारयिष्यन्ति, तथा च प्रासंगिकविनियमानाम् अनुसारं प्रगतेः घोषणां कृत्वा पुनः व्यापारं आरभेत इति।

तास्ली इत्यस्य आरम्भः पारम्परिकः चीनीयः औषधकम्पनीरूपेण अभवत्, तस्य अनन्यतया विकसिताः यौगिकाः दानशेन् ड्रिपिंग् गोलियाः सर्वदा राजस्वस्य चालकाः एव सन्ति । २०२१ तमे वर्षे मधुमेह-रेटिनोपैथी-रोगस्य नूतन-सूचकत्वेन कम्पाउण्ड्-दानशेन्-ड्रॉपिङ्ग्-पिल्स्-इत्यस्य अनुमोदनं कृतम् । अद्यत्वे तास्ली इत्यस्य मुख्यव्यापारः आधुनिकपारम्परिकचीनीचिकित्सा, जैविकचिकित्सा, रासायनिकचिकित्सा इत्यादीनां उत्पादानाम् अनुसन्धानविकासः, उत्पादनविक्रयणं च केन्द्रितम् अस्ति

२६४ मिलियन युआन् हानितः १.०७१ अर्ब युआन् लाभं यावत् २०२३ तमे वर्षे तास्ली इत्यस्य प्रदर्शनं वर्षे वर्षे पञ्चगुणाधिकं वर्धितम् । वार्षिकप्रतिवेदनदत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे तास्ली प्रायः ८.६७४ अरब युआन् परिचालन-आयं प्राप्स्यति, मूलकम्पनीयाः कारणं शुद्धलाभं प्रायः १.०७१ अरब युआन्, वर्षे वर्षे वृद्धिः ५०५.३४% इत्यस्य ।

ज्ञातव्यं यत् यथा यथा घरेलु-औषध-खुदरा-उद्योगे प्रतिस्पर्धा अधिकाधिकं तीव्रा भवति तथा तथा तास्ली २०२० तमे वर्षे स्वस्य औषध-खुदरा-शृङ्खला-व्यापारं संकुचितुं आरभेत |.

गतवर्षस्य सितम्बरमासे तास्ली इत्यनेन घोषितं यत् सः लिओनिङ्ग तास्ली फार्मेसी चेन कम्पनी लिमिटेड् इत्यस्य ९०% इक्विटीं विक्रेतुं योजनां करोति तथा च जिनान पिंगजिया फार्मेसी कम्पनी लिमिटेड् इत्यस्य ६०% इक्विटी इत्यस्य ६०% भागं विक्रेतुं योजनां करोति यत् तस्य पूर्णस्वामित्वयुक्तायाः सहायकसंस्थायाः तियानजिन् इत्यस्य कृते अस्ति Tasly औषध वाणिज्यिक कं, लिमिटेड to Shuyu Pingmin फार्मेसी श्रृंखला कं, लिमिटेड, लेनदेन मूल्य 660 मिलियन युआन है। घोषणायाम् उक्तं यत् विक्रयस्य अस्य दौरस्य अनन्तरं कम्पनी खुदराशृङ्खलाव्यापारे न प्रवृत्ता भविष्यति तथा च औषधक्षेत्रे ध्यानं दास्यति, "औषधउद्योगस्य विकासे अधिकं ध्यानं दत्त्वा अभिनव औषधसंशोधनविकाससमूहस्य निर्माणं च करिष्यति" इति।

परन्तु २०२३ तमस्य वर्षस्य अन्ते उपर्युक्तः व्यवहारः अन्ततः असफलः अभवत् । तास्ली इत्यनेन उक्तं यत् लेनदेनस्य उन्नतिप्रक्रियायाः कालखण्डे पक्षाः व्यवहारयोजनायाः विषये अधिकं संवादं कृतवन्तः, परन्तु अन्ततः पूरकविषयेषु सहमतिः न प्राप्तवन्तः बाह्य-वास्तविक-व्यवहार-शर्तानाम् आधारेण, एतत् प्रमुखं प्रवर्तयितुं शर्ताः इति विश्वासः अस्ति अस्मिन् स्तरे सम्पत्तिपुनर्गठनं अद्यापि पूर्णं न भवति तथा च एतत् व्यवहारं समाप्तुं निर्णयः कृतः।

वित्तीयदत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे तास्ली इत्यस्य राजस्वस्रोताः औषध-उद्योगः औषधव्यापारः च इति विभक्ताः सन्ति तेषु औषध-उद्योगेन प्राप्तः परिचालन-आयः प्रायः ७.४२१ अरब युआन् अस्ति, यत् ८५.५६% अस्ति, यत् वर्षे वर्षे ३.२२ वृद्धिः अस्ति % औषधव्यापारेण प्राप्तं परिचालन-आयः प्रायः ७.४२१ अरब युआन् आसीत्, यत् १४.०१% भवति, यत् वर्षे वर्षे १४.२१% न्यूनता अस्ति ।

यद्यपि व्यवहारः असफलः अभवत् तथापि औषध-उद्योगे केन्द्रीकृता तास्ली इत्यस्य विकास-रणनीतिः २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने अपि प्रतिबिम्बिता आसीत् । तास्ली इत्यनेन उक्तं यत्, "हृदय-मस्तिष्क-रोगाणां, पाचन-चयापचयस्य, ट्यूमरस्य च त्रयाणां प्रमुखानां रोगानाम् अनुसरणं कुर्वन्तु, वैश्विक-अत्याधुनिक-प्रौद्योगिकीनां शीघ्रं एकीकरणं कुर्वन्तु, अग्रणी-लक्ष्याणि विन्यस्यन्तु, रोग-निवारणस्य चिकित्सायाश्च एकीकृत-समाधानं निर्मायन्तु, तथा च माध्यमेन प्रौद्योगिकी-उन्नतिं कुर्वन्तु the 'four-in-one' R&D model." स्रोतांसि अद्यतनं नवीनीकरणं च संसाधनं च एकीकृत्य, सहकार्यं, परिचयं, विलयं च अधिग्रहणं च सुदृढं करोति, नूतन-उत्पाद-प्रक्षेपणस्य गतिं त्वरयति, प्रौद्योगिकी-सञ्चालितं उच्चगुणवत्ता-विकासं च प्राप्नोति।

औषध-उद्योगे तास्ली-महोदयस्य मुख्यं ध्यानं पारम्परिक-चीनी-चिकित्साशास्त्रम् अस्ति । २०२३ तमे वर्षे पारम्परिकचीनीचिकित्साव्यापारात् तास्ली इत्यस्य राजस्वं प्रायः ५.९७१ अरब युआन् भविष्यति, यत् वर्षे वर्षे ६.६२% वृद्धिः भविष्यति । अस्मिन् वर्षे प्रथमत्रिमासे पारम्परिकचीनीचिकित्सा-उद्योगस्य अनुकूलानां राष्ट्रियनीतीनां पृष्ठभूमितः तास्ली इत्यनेन २.०४९ अरब-युआन्-रूप्यकाणां परिचालन-आयः प्राप्तः, यत्र वर्षे वर्षे १.७३% न्यूनता अभवत् २९५ मिलियन युआन्, वर्षे वर्षे ११.५८% वृद्धिः ।

२०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने ज्ञायते यत् तास्ली इत्यत्र तृतीयचरणस्य नैदानिकपरीक्षणेषु प्रवेशं कुर्वन्तः ९ नवीनाः पारम्परिकाः चीनीयाः औषधाः सन्ति । अनुसंधानविकासपाइपलाइनस्य परिमाणं दृष्ट्वा तास्ली इत्यस्य आधुनिकपारम्परिकचीनीचिकित्सापाइपलाइने २५ उत्पादाः सन्ति, येषु १९ नैदानिकसंशोधनस्य द्वितीयतृतीयचरणयोः सन्ति

अनेकाः दलालीसंशोधनप्रतिवेदनानि दर्शयन्ति यत् एतेन अपि ज्ञायते यत् तास्ली निरन्तरं उच्चोत्पादनस्य अवधिं प्रविशति तथा च आगामिषु कतिपयेषु वर्षेषु विपणनार्थं अनुमोदितानि नूतनानि उत्पादनानि क्रमेण प्रक्षेपणं करिष्यति इति अपेक्षा अस्ति। एसडीआईसी सिक्योरिटीज इत्यस्य शोधप्रतिवेदनानुसारं तास्ली इत्यस्य मध्यतः उत्तरचरणस्य नैदानिक-अनुसन्धान-विकास-पाइपलाइन्-मध्ये प्रचुर-भण्डारः अस्ति, सः बैच-साक्षात्कार-पदे प्रवेशं कर्तुं प्रवृत्तः अस्ति एवरब्राइट् सिक्योरिटीजस्य शोधप्रतिवेदने मन्यते यत् कम्पनीयाः अभिनवपारम्परिकचीनीचिकित्सासंशोधनविकासः बम्परफसलं प्राप्नुयात् इति अपेक्षा अस्ति।