समाचारं

ललित आकृतिः आवरणेन अर्धावृतः अस्ति!

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



प्रकृत्या लाडितस्य अस्याः गुप्तभूमिस्य स्वागतम्, मम केबिनम्, सौम्यस्थानं यत्र आत्मा विश्रामं कर्तुं शक्नोति।



द्वारं उद्घाट्य एव अहं अन्यस्मिन् जगति पदानि स्थापितवान् इव अनुभूतवान् । भवतः पादयोः अधः काष्ठतलम् अस्ति, भव्येन कालीनेन सह संलग्नं, मृदु आलिंगनं सृजति, कालीनस्य उपरि, प्रातःप्रकाशे प्रथमस्वप्नाः इव पुष्पितानि पुष्पाणि बहिः कूर्दन्ति। परितः लघुधूसरभित्तिः श्वेतजालकचतुष्कोणानि च शान्ततया संवादं कुर्वन्ति, सरलं तथापि सुरुचिपूर्णं, यथा अत्र कालः मन्दं मन्दं जातः।



परिवर्त्य एकः लघुः काफीमेजः तत्र शान्ततया प्रतीक्षमाणः आसीत्, यस्याः सह एकः उत्तमः चायसमूहः आसीत्, तेषां कथाः हस्तशिल्पस्य उष्णतायां निगूढाः सन्ति शिल्पस्य कुहूः । तस्य पार्श्वे एकः कुर्सी विरलतया उपविशति, मृदुकम्बलेन मन्दं आच्छादयति, यथा प्रत्येकं श्रान्तं आत्मानं अत्र विश्रामं कृत्वा जगतः चञ्चलतां विस्मरतु इति आमन्त्रयति।



कक्षस्य कोणं पश्यन् तलतः छतपर्यन्तं विशालः खिडकी चित्रचतुष्कोणः इव भवति, यः खिडक्याः बहिः जगत् सम्यक् छिनत्ति हरितवृक्षाः नीलगगनस्य विरुद्धं अधिकं स्फुरन्ति यदा कदा एकः वा द्वौ वा पक्षिणः आकाशं पारं उड्डीयन्ते, प्रकृतेः सुन्दरतमं सङ्गीतं कुरकुरा-चर्च-तारं त्यक्त्वा ️



यदा यदा रात्रौ पतति तदा तदा ताराणि खिडकीजालद्वारा प्रकाशन्ते, गृहे मृदुप्रकाशैः सह संलग्नाः भूत्वा स्वप्नात्मकं वातावरणं निर्मान्ति अहं कृतज्ञतापूर्णः, अस्याः शान्तिस्य कृते कृतज्ञः, अस्याः सौन्दर्यस्य कृते कृतज्ञः इति अत्र उपविशामि। मम केबिन् केवलं जीवनस्थानात् अधिकं, मम आश्रयः, मम आत्मायाः निवासस्थानम् च अस्ति।

अत्र अहं स्वयमेव वार्तालापं कर्तुं, मम अन्तःस्वरं श्रोतुं च शिक्षितवान् । प्रत्येकं निःश्वासः जगति प्रतिध्वनितुं शक्नोति, प्रत्येकं दृष्टिः जीवने गुप्तं सौन्दर्यं प्रकाशयति। मम केबिन्, स्वस्य अद्वितीयरीत्या, मां वदति यत् जीवनम् एतावत् सरलं एतावत् सुन्दरं च भवितुम् अर्हति।